समाचारं

चक्करविशेषज्ञः झाओ बोहुआ : पारम्परिकचीनीचिकित्सायां चक्करः

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहवः जनाः दैनन्दिनजीवने चक्करस्य अनुभवं कृतवन्तः स्यात्, मम देशे चक्करः अपि अतीव सामान्यः चिकित्सालक्षणः अस्ति । विशेषतः मध्यमवयस्कानाम् वृद्धानां च मध्ये चक्करस्य प्रकोपः अतीव अधिकः अस्ति, अस्माकं देशस्य जरा अपि अधुना अतीव गम्भीरः अस्ति अतः बहवः वृद्धाः जनाः चक्करेण व्याकुलाः भवन्ति, विशेषतः आक्रमणकाले रोगिणः प्रायः The spinning इति अनुभवन्ति चक्करः दैनन्दिनजीवनं गम्भीररूपेण प्रभावितं करोति।

"सु वेन् झी झेन् याओ दा लुन्" इत्यत्र उक्तं यत् "सर्वः वायुः चक्करः च यकृत् इत्यस्य एव भवति चत्वारः ऋतुः । यकृत् काष्ठस्य भवति, काष्ठं च वायुः प्रबलं भवति तर्हि बाह्यतः अङ्गशिरस्य कम्पनम् इव दृश्यते । अतः चक्करः अधिकतया यकृत् आधारेण भवति । यकृत्-दृष्ट्या चक्कर-रोगस्य चिकित्सायाः कृते परवर्ती-पीढीनां प्रतिनिधि-विहिताः, यथा "झेङ्गान् ज़ीफेङ्ग-काढ़ा" तथा "गैस्ट्रोडिया उन्कारिया-काढ़ा", सर्वेषां उल्लेखनीय-चिकित्सा-प्रभावाः सन्ति

"Danxi Xinfa शिरः चक्करः" "यदि कफः नास्ति तर्हि चक्करः न भविष्यति" इति बोधयति, मूलग्रन्थे उक्तं यत्, "शिरस्य चक्करः क्यूई अग्निना च भवति, मुख्यचिकित्सा च कफः, Qi-tonifying औषधेन सह च अग्निनिवारक औषधम्।यदि कफः नास्ति तर्हि चक्करः न भविष्यति, यतः कफः अग्निना भवति; अभावः अतिरिक्तः च न्यूनता अधिकतया अनुचिताहारस्य, प्लीहास्य उदरस्य च क्षतिः, क्यूई-रक्तस्य स्रोतः नास्ति, चक्करस्य चिकित्सा-प्रदर्शनानि न्यूनानि आहारपदार्थानि, शिथिलानि मलानि च भवन्ति , गुरुशिरः लघुशिरः, श्वेतस्निग्धजिह्वालेपनं, स्खलितनाडी च समुचितः उपचारः भवति गम्भीरेषु सति मेदः मधुरभोजनस्य तृष्णा, आर्द्रतायाः कफस्य च सञ्चयः, कफः च भवति दिने स्थगितम् अस्ति .