समाचारं

अण्डररेटेड् घरेलु CPU: X86 आर्किटेक्चर, विण्डोज संस्थापयितुं शक्नोति, 10th generation Core प्रदर्शनम् अस्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, चीनदेशे सम्प्रति षट् प्रसिद्धाः घरेलु-सीपीयू-इत्येतत् सन्ति, यथा लूङ्ग्सन्, झाओक्सिन्, फेइटेङ्ग्, कुन्पेङ्ग्, शेन्वेइ, हैगुआङ्ग् च ।

सर्वे लूङ्गसन, सनवे, हैगुआङ्ग, हुवावे कुन्पेङ्ग इत्यादीनां विषये अधिकं ध्यानं ददति अन्ततः एतेषु कम्पनीषु अधिकं यातायातस्य भवति, यदा तु झाओक्सिन्, फेइटेङ्ग च तेषु न्यूनं ध्यानं ददति।

परन्तु वस्तुतः अहं मन्ये सर्वे Zhaoxin CPU इत्यस्य न्यूनानुमानं कृतवन्तः स्यात् Zhaoxin इत्यस्य वर्तमानं प्रदर्शनमपि उल्लेखनीयम् अस्ति।

सर्वप्रथमं वास्तुशास्त्रीयदृष्ट्या झाओक्सिन् VIA इत्यस्य अधिग्रहणद्वारा X86 प्राधिकरणं प्राप्तवान् तथा च X86 आर्किटेक्चरस्य आधारेण चिप्स् डिजाइनं कर्तुं शक्नोति

PC उद्योगे एतत् अतीव महत्त्वपूर्णम् अस्ति, यतः सम्प्रति केवलं X86 आर्किटेक्चर एव विण्डोज-प्रणालीं संस्थापयितुं शक्नोति (ARM कृते विण्डोजः न गण्यते, यतः पारिस्थितिकी सिद्धा नास्ति)

PC क्षेत्रे विण्डोज इकोसिस्टम् सर्वाधिकं महत्त्वपूर्णं भवति, विशेषतः व्यक्तिगत उपभोक्तृव्यापारे यदि भवान् विण्डोज सिस्टम् संस्थापयितुं न शक्नोति तर्हि अस्मिन् विषये Zhaoxin इत्यस्य अतीव प्रबलः लाभः नास्ति।