2024-08-24
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी वाणिज्यविभागेन शुक्रवासरे प्रकाशितानि आँकडानि तत् दर्शयन्तिअमेरिकी-नवगृहविक्रयः २०२३ तमस्य वर्षस्य मे-मासस्य अनन्तरं जुलैमासे सर्वोच्चस्तरं प्राप्तवान् ।क्रेतारः न्यूनाधिकं बंधकदराणां, चयनार्थं अधिकगृहाणां च लाभं गृहीतवन्तः इति कारणेन नूतनगृहविक्रयः वर्धितः ।
जुलैमासे अमेरिकी-नवगृहविक्रयः ७३९,००० आसीत्, यस्य तुलने ६२३,००० अपेक्षितः, जूनमासात् पूर्वं ६१७,००० आसीत् । जुलैमासे नूतनगृहविक्रयः मासे मासे १०.६% वर्धितः, जूनमासे च मासे मासे ०.६% न्यूनः अभवत् । नूतनं आवासदत्तांशं मीडियाद्वारा सर्वेक्षणं कृतानां अर्थशास्त्रज्ञानाम् सर्वान् पूर्वानुमानं अतिक्रान्तवान् ।
प्रदेशानुसारं अमेरिकादेशस्य चतुर्षु प्रमुखेषु प्रदेशेषु नूतनगृहविक्रयः वर्धितः । तेषु पश्चिमक्षेत्रे विक्रयवृद्धिः २०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् परं सर्वाधिकं द्रुततरं वर्तते, मध्य-पश्चिमप्रदेशेषु च अनुबन्धहस्ताक्षराणां संख्या वर्षत्रयेषु सर्वाधिकं प्रबलम् अस्ति
यथा यथा विक्रयः वर्धते तथा तथा निर्मातारः सूचीं न्यूनीकरोति,वर्षस्य आरम्भात् एव इन्वेण्ट्रीजः स्वस्य निम्नतमस्तरं यावत् पतिताः । अद्यापि विक्रयणार्थं ४६२,००० गृहाणि २००८ तमे वर्षात् सर्वोच्चस्तरस्य समीपे एव सन्ति ।वर्तमानविक्रयदरस्य आधारेण विपण्यां सूचीं पचयितुं ७.५ मासाः यावत् समयः स्यात्, गतवर्षस्य सेप्टेम्बरमासस्य अनन्तरं सूची-विक्रय-अनुपातः न्यूनतमः अस्ति, परन्तु नूतन-मुकुट-महामारी-पूर्वस्य स्तरात् अद्यापि अधिकः अस्ति
उच्चसूची मूल्यानि नियन्त्रणे स्थापयितुं साहाय्यं कृतवती, जुलैमासे नूतनगृहस्य मध्यमविक्रयमूल्यं पूर्ववर्षात् १.४% न्यूनीकृत्य ४२९,८०० डॉलरं यावत् अभवत् ।अस्मिन् वर्षे केवलम् एकः मासः आसीत् यत्र नूतनगृहमूल्येषु वर्षे वर्षे न्यूनता न अभवत् । एतत् विद्यमानस्य आवासविपण्यस्य विपरीतम् अस्ति, यत् गृहमूल्यानां नूतनानां उच्चतमतां निरन्तरं प्राप्नोति ।
नूतनगृहविक्रये उत्थापनं सूचयति यत् गृहनिर्मातृभ्यः न्यूनाधिकबन्धकदराणां, उदारविक्रयप्रोत्साहनस्य च संयोजनेन प्रभावः भवति इति विश्लेषकाः अवदन्। विद्यमानगृहाणां आपूर्तिः अद्यापि अतीव सीमितः अस्ति, सम्भाव्यक्रेतारः नूतनगृहविपण्ये अधिकविकल्पान् अन्विष्यन्ते । नूतनगृहाणां मूल्यानि याचन्ते विद्यमानस्य गृहविपण्यस्य अपेक्षया अधिका प्रतिस्पर्धा भवति।
सम्प्रति अमेरिकी बंधकव्याजदराणि एप्रिलमासे प्रायः ७.३% इति शिखरात् ६.५% यावत् न्यूनीकृताः यतः फेडरल् रिजर्वः आगामिमासे व्याजदरेषु कटौतीं आरभ्यत इति सज्जः अस्ति तथा बन्धकव्याजदराणि अधिकं न्यूनीभवन्ति इति अपेक्षा अस्ति। फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् शुक्रवासरे संकेतं दत्तवान् यत् दरकटाहः निकटः अस्ति, नीतिसमायोजनस्य समयः अस्ति इति।
सम्पूर्णे आवास-उद्योगे दुर्बल-विक्रयणस्य अभावेऽपि राष्ट्रस्य बृहत्तमाः गृहनिर्मातारः क्रेतारः आकर्षयितुं ग्राहकानाम् मूल्येषु कटौतीं कृत्वा बंधक-दरं न्यूनीकृत्य दृढं लाभं प्राप्तवन्तः अस्मिन् सप्ताहे पूर्वं विलासितानिर्मातृकम्पनी टोल् ब्रदर्स् इति कम्पनी पूर्णवर्षस्य पूर्वानुमानस्य उच्चे अन्ते प्रसवः भविष्यति इति निवेदितस्य अनन्तरं वर्धितः। सम्पूर्णः बिल्डर् क्षेत्रः अपि उत्तमं प्रदर्शनं कृतवान्, SPDR S&P Home Builders ETF इत्यनेन व्यापकं U.S.