समाचारं

निगमलेखानां बकायाः ​​स्वच्छतां कुर्वन्तु तथा च अचलसम्पत्त्याः स्वस्थसञ्चालनं प्रवर्धयन्तु

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोऽपि उद्योगः द्वीपः न भवितुम् अर्हति ।
अधुना किमपि अस्ति यत् जनान् चिन्तां जनयति। १९ अगस्तदिनाङ्के शीआन् कन्स्ट्रक्शन इन्जिनियरिङ्ग् इति निर्माणकम्पनी घोषितवती यत् स्थूलवातावरणं, उद्योगस्य मन्दता, अचलसम्पत्विनियमनम् इत्यादीनां कारकानाम् संयुक्तप्रभावानाम् कारणात् कम्पनी सम्प्रति प्राप्यलेखानां संग्रहणे पश्चात् अस्ति, यस्य परिणामः अभवत् तरलतायाः अभावे, बन्धकप्रतिशोधस्य अधिकदबावे च। खातेषु चूकस्य विषयः अपि अस्ति यत् कम्पनीभ्यः चिन्ताजनकं करोति २०२२ तमे वर्षे हार्बिन् न्यू डिस्ट्रिक्ट् इत्यस्मिन् "गृहटिकट" पुनर्वासस्य प्रतिक्रियाम् अप्रत्याशितरूपेण पुनर्वासनिधिः पूर्णतया समये च न दत्ता। येन कम्पनीयाः उपरि विशालः परिचालनदबावः उत्पन्नः अस्ति .
निगमलेखासु चूकः न तुच्छः विषयः एकदा यत् कम्पनी स्वलेखेषु चूकं कृतवती तस्याः कार्याणि स्थगयति चेत्, तत् न केवलं कम्पनीं स्वयमेव आर्थिककष्टेषु पतति, ऋणं चूकति, अपितु दशसहस्राणां जनानां हानिम् अपि जनयिष्यति तेषां कार्याणि महत्त्वपूर्णं यत् सामाजिकसमस्यानां श्रृङ्खलां प्रेरयितुं शक्नोति।
वर्तमान समये नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रं क्रमेण अचल-सम्पत्-परियोजना-निर्माणस्य वित्तपोषण-कठिनतानां निवारणे भूमिकां निर्वहति, येन गारण्टीकृत-आवास-वितरण-कार्यस्य व्यवस्थितं, सुष्ठु च उन्नतिः सुनिश्चिता भवति
तस्मिन् एव काले वयं जनवरीतः जुलैमासपर्यन्तं राष्ट्रियसांख्यिकीयब्यूरोद्वारा अगस्तमासस्य १५ दिनाङ्के विमोचितं स्थावरजङ्गमस्य आँकडान् अवलोकितवन्तः।विक्रयप्रदर्शनस्य दृष्ट्या प्रथमसप्तमासेषु नवनिर्मितव्यापारिकआवासस्य विक्रयक्षेत्रं तथा च... वाणिज्यिकगृहविक्रयस्य न्यूनता पूर्वषड्मासानां अपेक्षया संकीर्णतरौ अपि आसन् , यत् सूचयति यत् अचलसम्पत्विक्रये सुधारः अभवत्, परन्तु विशिष्टदत्तांशतः, जनवरीतः जुलैपर्यन्तं नवनिर्मितव्यापारिकभवनानां विक्रयक्षेत्रं ५४१.४९ मिलियनवर्गमीटर् आसीत् , नवनिर्मितव्यापारिकभवनानां विक्रयः ५.३३३ अरब युआन् आसीत्, यत् वर्षे वर्षे २४.३% न्यूनता अभवत्
एतेभ्यः आँकडाभ्यः द्रष्टुं शक्यते यत् अचलसम्पत्कम्पनयः अद्यापि वित्तीयबाधायाः सामनां कुर्वन्ति, यत् क्रमेण अचलसम्पत्निर्माणक्षेत्रं, नवप्रारम्भनिर्माणक्षेत्रं, निवेशार्थं भूमिप्राप्तिः इत्यादीन् विषयान् प्रभावितं करोति उदाहरणार्थं भूमिप्राप्तेः दृष्ट्या, तः जनवरी-मासतः जुलै-मासपर्यन्तं शीर्ष-शत-कम्पनीभिः कुलभूमि-अधिग्रहणं ४,३०७ अर्ब-रूप्यकाणि आसीत्, यत् वर्षे वर्षे ३८% न्यूनता अभवत्, जनवरी-मासतः जून-मासपर्यन्तं २.२ प्रतिशताङ्कैः न्यूनतायाः विस्तारः अभवत् पूंजी-विपण्ययोः द्वयदबावस्य अधीनं अचलसम्पत्-कम्पनीभिः भूमि-अधिग्रहण-निवेशयोः विषये अधिकं सावधानतां दर्शयितुं भवति
वस्तुतः केन्द्रसर्वकारः निगमऋणबकायाः ​​विषये महत् महत्त्वं ददाति । अस्मिन् वर्षे एप्रिलमासस्य १२ दिनाङ्के आयोजितायां राज्यपरिषदः कार्यकारीसभायां निगमलेखाबकायासमस्यायाः समाधानार्थं दीर्घकालीनतन्त्रस्य सुधारणार्थं उपायानां अपि विशेषतया अध्ययनं कृतम्। निगमलेखाबकाया समस्यायाः समाधानं न केवलं व्यावसायिकवातावरणस्य सुधारणेन सह सम्बद्धम् अस्ति, अपितु अर्थव्यवस्थायाः समग्रपुनरुत्थानेन सह अपि सम्बद्धम् अस्ति। निर्माणकम्पनीनां, स्थावरजङ्गमकम्पनीनां च कृते तेषां खातेषु चूकं कृत्वा कम्पनी विफलतां प्राप्नुयात्, पतनं च भवितुम् अर्हति एषा स्थितिः दृढतया परिहर्तव्या
निर्माणकम्पनीनां तथा अचलसम्पत्कम्पनीनां विविधप्रकारस्य अपराधीलेखानां कृते प्रासंगिकविभागैः न केवलं ऋणं स्वच्छं कर्तुं वर्तमानऋणनिपटानभण्डारस्य समाधानार्थं च विशेषकार्याणां उच्चगुणवत्तायुक्तप्रचाराय महत् महत्त्वं दातव्यं, अपितु दीर्घकालीनसुधारार्थं अपि कठिनं कार्यं कर्तव्यम् तन्त्राणि च दृढतया नियन्त्रयन्ति "पार्श्वनिष्कासनं" "सीमा ऋणी अस्ति", "स्वच्छं करोति पुनः ऋणी च"। विशेषतः, अस्माभिः निगमलेखाभिः सह स्थानीयसरकारानाम् बकायाविषये तथा च अधःप्रवाह उद्यमैः सह बृहत् उद्यमानाम् बकायाविषये ध्यानं दातव्यं, डिफॉल्ट्-संस्थानां कृते उल्लङ्घनस्य व्ययस्य अधिकं वृद्धिः करणीयः, बकाया-अवकाशानां कृते अधिकार-संरक्षणस्य व्ययस्य न्यूनीकरणं च करणीयम् | यथार्थतया राष्ट्रिय-आवश्यकतानां अनुपालनं कर्तव्यं तथा च प्रासंगिक-कायदानानां, विनियमानाम्, परियोजना-मूल्यानां च सुधारं त्वरयितव्यम् इति निपटनं, वाणिज्यिक-बिल-प्रबन्धनम् अन्ये च प्रणाली-विनियमाः दीर्घकालीन-तन्त्रं यथाशीघ्रं सुचारुतया कार्यं कर्तुं शक्नुवन्ति, येन चूक-लेखा-युक्ताः कम्पनयः अनिश्चितकालं यावत् प्रतीक्षां न करिष्यति, तथा च निर्माणकम्पनीनां, अचलसम्पत्कम्पनीनां, अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीनां, तथा च बृहत्-मध्यम-आकारस्य उद्यमानाम् एकीकृतविकासं सुनिश्चितं करिष्यति एतत् विपण्यस्य स्थिरीकरणस्य, जनानां आजीविकायाः ​​रक्षणस्य च महत्त्वपूर्णलक्ष्यैः सह सम्बद्धम् अस्ति अचलसम्पत्विकासस्य नूतनं प्रतिरूपं निर्माय। अस्मात् दृष्ट्या विषयः विशालः अस्ति तथा च अचलसम्पत्क्षेत्रे उद्यमानाम् लेखासु बकाया समस्यायाः समाधानं कर्तुं असम्भवं असह्यं च समस्यानां समाधानं उद्यमानाम् उद्धारः च वस्तुतः उच्चगुणवत्तायुक्तविकासाय गतिनिर्माणस्य उपायः अस्ति .

(एषः लेखः चीन रियल एस्टेट न्यूज, पृष्ठं ०१, अगस्त २६, मुख्यसम्पादकः हे Xinxin इत्यत्र प्रकाशितः)


कर्तव्यपर सम्पादकमण्डल सदस्य : ली होंगमेई
प्रक्रिया सम्पादक: लियू या
समीक्षक : दाई शिचाओ

चीन रियल एस्टेट न्यूज द्वारा सर्वाधिकार सुरक्षित
प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा उपयोगः वा अनुमतः नास्ति