समाचारं

अमेरिकीसैन्यस्य T28 भारी टङ्कः 1 (Mike’s research series)

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी सुपर-हेवी टैंक T28

अमेरिकीसैन्यस्य T28 सुपर-हेवी टङ्क इव ज्ञातुं शक्यन्ते बहवः बख्रिष्टाः युद्धवाहनानि (प्रोटोटाइप्) न सन्ति the early days, स्तर 8 कक्षेषु, प्रदर्शनं तु अत्यन्तं उत्तमम् अस्ति।

टी२८ सुपर-हेवी टङ्क् मूलतः नाजीजर्मनीदेशस्य पश्चिमप्राचीरं भङ्गयितुं निर्मितम् आसीत्, यत् सिग्फ्रीड् रेखा इति नाम्ना प्रसिद्धम् आसीत्, अनन्तरं जापानदेशे युद्धे तस्य उपयोगः कर्तुं योजना आसीत् द्वितीयविश्वयुद्धस्य अनन्तरं १९४५ तमे वर्षे अमेरिकीसैन्येन केवलं द्वौ आदर्शौ निर्मितौ । तत्कालीनस्य अमेरिकीसेनायाः कृते निर्मितं भारवन्तः कवचयुक्तं युद्धवाहनं आसीत् ।

१९४३ तमे वर्षे डिसेम्बर्-मासस्य २२ दिनाङ्के मेजर जनरल् ग्लेडियन मार्कस बार्न्स्, ब्रिगेडियर् जनरल् लुसियस डुबिग्नोन् क्ले, तथा च वाहन-उपकरण-विशेष-उपसमितेः प्रतिनिधिनां षट् वरिष्ठसदस्याः अस्य नूतनस्य डिजाइनस्य, उत्पादनस्य, नामकरणस्य च विषये चर्चां कर्तुं बन्दद्वारेण बैठकं कृतवन्तः टङ्कः । एषा अमेरिकादेशस्य कृते मानकप्रक्रिया नास्ति । यतः तस्मिन् समये यदि अमेरिकीसैन्यस्य सर्वाणि कवचयुक्तानि वाहनानि न सन्ति तर्हि तेषु अधिकांशं आयुध-तकनीकी-समित्या एव संचालिताः आसन् । अस्मिन् सत्रे अस्य नूतनप्रकारस्य टङ्कस्य नाम "T28 Heavy Tank" इति अभवत् । यतः परियोजनायाः विषये बहुवारं चर्चा कृता, संशोधनं च कृतम् आसीत्, अतः परिकल्पने विस्तारस्य स्थानं नासीत् । परन्तु सत्यं यत् T28 हेवी टङ्कस्य डिजाइनमध्ये तकनीकिणः यथासम्भवं विद्यमानस्य स्पेयर पार्ट्स् इत्यस्य उपयोगं कर्तुं प्रयतन्ते स्म, परन्तु अद्यापि तस्य केचन असामान्याः डिजाइनविशेषताः सन्ति

१९४४ तमे वर्षे एप्रिलमासस्य २६ दिनाङ्के अमेरिकीसेनायाः एएसएफ (सेनासेवाबलाः) कमाण्ड् इत्यनेन पञ्च टी२८ हेवी टङ्क् आद्यरूपाः निर्मातुं अधिकृताः । तस्मिन् वर्षे जुलैमासपर्यन्तं टी२८-भारयुक्तस्य टङ्कस्य अनुसन्धानविकासकार्यं अद्यापि प्रचलति स्म ।

तदनन्तरं मेजर जनरल् बार्न्स्, आयुधब्यूरो च एतादृशानि कम्पनयः अन्वेष्टुं संघर्षं कर्तुं आरब्धवन्तः ये पञ्च आदर्शरूपाः निर्मातुं इच्छुकाः, समर्थाः च आसन् प्रारम्भे मेजर जनरल् बार्न्स् बाल्ड्विन् लोकोमोटिव वर्क्स् (केचन बाल्ड्विन् इति अनुवादिताः) इत्यस्य अन्वेषणं कुर्वन् आसीत्, यत् फिलाडेल्फिया, पेन्सिल्वेनिया-नगरे स्थितम् अस्ति, अस्य स्थापना १९२५ तमे वर्षे अभवत्, १९७२ तमे वर्षे च बन्दम् अभवत् । परन्तु तस्मिन् समये बाल्ड्विन् लोकोमोटिव् फैक्ट्री इत्यस्य बहु आदेशाः आसन् तथा च टी२८ इत्यादीनां भारीनां टङ्कानां उत्पादनस्य भारीनां जटिलानां च कार्याणां पूर्तये कार्यक्रमः अतीव कठिनः आसीत् ततः मेजर जनरल् बार्न्स् इत्यनेन जनरल् इलेक्ट्रिक् इत्यनेन सह अनुबन्धः समाप्तः, यः अपि अनुबन्धं स्वीकुर्वितुं असमर्थः अभवत् । १९४४ तमे वर्षे जुलैमासस्य १८ दिनाङ्के बार्न्स्, आयुधब्यूरो च अन्ततः निर्णयं कृतवन्तः यत् पञ्च आद्यरूपाः वाशिङ्गटन-नगरस्य सिएटल-नगरे PACCAR-संस्थायाः निर्माणं करिष्यन्ति इति ।

पैकर संयुक्तराज्यसंस्थायाः बृहत्तमा ट्रकनिर्माणकम्पनी अस्ति (वैश्विकट्रकनिर्माणे डेमलरस्य पश्चात् विश्वे द्वितीयस्थानं प्राप्नोति (तदा एषा नासीत्) अधुना बहुराष्ट्रीयप्रौद्योगिकीकम्पनीयाः अस्ति तथा च किङ्ग्डाओनगरे सहायककार्यालयः अथवा प्रतिनिधिकार्यालयः अस्ति , चीनदेशः । परन्तु पक्कर् टी२८ इत्यस्य विशालान् अग्रे पतवारस्य कास्टिंग् संसाधितुं न शक्तवान्, तदनन्तरं एतानि कार्याणि जनरल् स्टील कास्टिंग् कम्पनी इत्यस्मै न्यस्तानि, यस्य अर्थः अस्ति यत् अस्य टङ्कस्य उत्पादनसमयः विस्तारितः भवितुम् अर्हति स्म

यद्यपि T28 इति भारी टङ्कः T28 इति उच्यते तथापि तत्कालीनैः अन्यैः गुरुटङ्कैः सह प्रायः किमपि साम्यं नास्ति, तथापि तस्य सदृशं न दृश्यते । यद्यपि अस्मिन् गुरुकवचः, शक्तिशाली मुख्यबन्दूकः अपि अस्ति तथापि अमेरिकीसैन्यस्य टङ्कसिद्धान्तानुसारं T28 इत्यस्मिन् घूर्णनगोपुरं वा अन्तः निर्मितं मशीनगनं वा नास्ति, अतः एतत् गुरुटङ्कं इति न गणयितुं शक्यते

१९४५ तमे वर्षे फेब्रुवरी-मासस्य ७ दिनाङ्के आयुध-ब्यूरो-संस्थायाः लेविन्-कैम्पबेल्-इत्यनेन प्रथमवारं टी-२८-भारयुक्तस्य टङ्कस्य नाम परिवर्त्य भारी-टङ्क-विध्वंसकस्य प्रस्तावः कृतः । एषः निर्णयः अस्थायी नासीत्, यतः १९४४ तमे वर्षे अक्टोबर्-मासस्य पूर्वमेव T28 इत्यस्य मानकीकरणं आधिकारिकदस्तावेजेषु १०५mm मोटरयुक्तं बन्दुकवाहकं इति कृतम् एतेन ज्ञायते यत् T28 इत्येतत् किञ्चित्कालं यावत् भारी टङ्कयोः टङ्कविध्वंसकयोः मध्ये भ्रमति अवधिकाले अस्थायी नाम।

१९४५ तमे वर्षे मार्चमासस्य ८ दिनाङ्के अस्य वाहनस्य नाम परिवर्तनार्थं आयुधब्यूरो इत्यस्मै औपचारिकरूपेण अनुरोधः प्रदत्तः । १९४५ तमे वर्षे एप्रिल-मासस्य ५ दिनाङ्के आयुध-ब्यूरो-समित्या क्रमशः २६८९८, २७२१९-सङ्ख्यासु दस्तावेजेषु अस्य अनुरोधस्य अनुमोदनं कृतम्, परन्तु केवलं टी२८ इत्यस्य अग्रभागः एव परिवर्तितः, तस्य नाम १०५ मि.मी.-मोटरयुक्तं बन्दुकवाहकं टी९५ इति आसीत् यथासाधारणं T95 इत्यस्य तकनीकीलक्षणं तदनुसारं समायोजितं यत् मॉडलपरिवर्तनं प्रतिबिम्बितम् अस्ति ।

१९४५ तमे वर्षे मेमासे निर्मितं T95 काष्ठस्य मॉडलम्

१९४५ तमे वर्षे अगस्तमासस्य १५ दिनाङ्के जापानदेशः आत्मसमर्पणं कृत्वा द्वितीयविश्वयुद्धस्य आधिकारिकरूपेण समाप्तिः अभवत् । अतः आयुधब्यूरो इत्यनेन टी९५ आद्यरूपस्य उत्पादनं ५ तः २ यावत् समायोजितम् ।

१९४५ तमे वर्षे डिसेम्बर्-मासे पक्कर् इत्यनेन प्रथमं टी९५-प्रोटोटाइप्-इत्येतत् गृहे एव किञ्चित् प्रारम्भिकपरीक्षणं कृत्वा २१ डिसेम्बर्-दिनाङ्के मेरिलैण्ड्-देशस्य प्रसिद्धं एबर्डीन्-प्रोविंग्-ग्राउण्ड्-इत्यत्र प्रेषितम् । द्वितीयं T95 आदर्शरूपं ततः किञ्चित्कालानन्तरं सम्पन्नं कृत्वा १९४६ तमे वर्षे जनवरीमासे १० दिनाङ्के निर्यातितम् । आदर्शवाहनद्वयस्य आगमनसमयः क्रमशः १५ जनवरी, १७ फेब्रुवरी च भवति । योजना आसीत् यत् एकं तान्त्रिकपरीक्षणार्थं प्रमाणक्षेत्रे अपरं प्रदर्शनार्थं तान्त्रिकपरीक्षणाय च फोर्ट् नॉर्स्क्, केन्टकीनगरं प्रति स्थापयितव्यम् इति । अमेरिकीसेनाविभागस्य पञ्जीकरणसङ्ख्या उपसर्गः "40" इति पटलयुक्तेषु तथा अर्धपट्टिकायुक्तेषु वाहनेषु (टैङ्कं विहाय) प्रवर्तते, अतः T95 आद्यरूपस्य एकस्य द्वितीयस्य च पञ्जीकरणसङ्ख्या क्रमशः 40226809 तथा 40226810 सन्ति

१९४६ तमे वर्षे जनवरीमासे २३ दिनाङ्के एबर्डीन्-प्रोविंग्-ग्राउण्ड्-स्थले T95-प्रोटोटाइप्-इत्यस्य अग्रदृश्यं, मुख्यबन्दूकस्य मुखर-ब्रेक् अद्यापि न स्थापितं

पृष्ठदृश्यं, पार्श्वस्कर्टकवचस्य मोटाईयां ध्यानं ददातु, परन्तु स्तर 9 कक्षं धारयितुं सुलभं नास्ति।

एबरडीन् प्रूविंग ग्राउण्ड् इत्यत्र T95 नम्बर 1 इत्यस्य त्रिचतुर्थांशदृश्यं पार्श्वस्कर्टकवचस्य सङ्ख्यायां ध्यानं दत्तव्यम्, अहं भवतः कृते जूम इन करिष्यामि।

T95 इत्यस्य उपरितनदृश्यम्। यानस्य वामभागे चालकस्य द्वारं, पृष्ठदक्षिणे वाहननियन्त्रणगोपुरं च स्थितम् अस्ति ।