समाचारं

जेन् आयर-दधिः "मसालेदारः" इति आरोपः अस्ति, अलमार्याः स्मरणं केवलं प्रथमं सोपानम् एव

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बहवः उपभोक्तारः सामाजिकमञ्चेषु निवेदितवन्तः यत् दधिब्राण्ड् जेन् आयरस्य उत्पादानाम् अनेके समूहाः "मसालेदाराः" सन्ति, येन पिबनस्य अनन्तरं कण्ठात् उदरपर्यन्तं दाहस्य भावः भवति सम्प्रति कम्पनी षट् उत्पादानाम् समूहान् पुनः आहूय निष्कासितवती, उपभोक्तृभ्यः च प्रतिज्ञातवती यत् यदि क्रीतानाम् उत्पादानाम् स्वादः उत्तमः न भवति तर्हि आधिकारिकग्राहकसेवामार्गेण ते प्रत्यागन्तुं शक्यन्ते इति।
एकः प्रसिद्धः ब्राण्ड् इति नाम्ना जेन् आयर दधिः "स्वस्थं" "कोऽपि योजकं नास्ति" इति विषये केन्द्रितः अस्ति, अतः तस्य उपभोक्तृषु बहवः गर्भिणीः नाबालिकाः च सन्ति अस्मिन् शिकायतया एकः उपभोक्ता अवदत् यत् “तस्य एकवर्षीयः बालकः तत् पिबन् वमनं कुर्वन् आसीत्, तस्मात् तीव्रजठरशोथस्य निदानार्थं आपत्कालीन-कक्षं प्रेषितः” इति purchased online is sterilized.जलस्य स्वादः मम कण्ठं पिबन् मसालेदारं अनुभवति स्म, ततः मम उदरवेदना आरब्धा” इति ।एतत् निष्पद्यते यत् "स्वास्थ्यं" प्रतिज्ञा न, अपितु विज्ञापननारा एव।
विपण्यां जेन् आयरस्य मूल्यं सर्वदा समानप्रतिस्पर्धात्मकानां उत्पादानाम् अपेक्षया अधिकं भवति, उपभोक्तारः च "उत्तमगुणवत्ता, उत्तमगुणवत्ता" च दातुं इच्छन्ति प्रचारे "परिवारस्य बालकानां च कृते सुरक्षितं उत्तमं च दुग्धं निर्मातुं" बहुवारं बोधयति, परन्तु वास्तविकतायाम् "कीटाणुनाशितजलवत् गन्धं युक्तानि दधिपदार्थानि विक्रयति" इति वक्तुं शक्यतेअस्मात् दृष्ट्या यदि जनमतं "प्रतिक्रियाम्" करोति तर्हि कम्पनीभिः अपि "दुःखं" भवितुमर्हति ।
सम्प्रति कम्पनीयाः उत्तरम् अस्ति यत् "प्रारम्भे निर्धारितं यत् उत्पादे विचित्रगन्धः विशीतलीकरणानन्तरं उत्पादस्य अत्यधिककिण्वनस्य कारणेन भवितुम् अर्हति, यस्य परिणामेण अम्लरसः भवति" इति परन्तु अति-किण्वनं वा नियन्त्रणात् बहिः गुणवत्ता वा, उत्तरदायित्वं परिहरितुं जनसामान्यं प्रति व्यवहारं कर्तुं च बहाना न भवति। विशेषतः अन्नसुरक्षायां विश्वासनिर्माणं रात्रौ एव न भवति ।यदा कश्चन ब्राण्ड् "सुरक्षा" प्रति गभीररूपेण बद्धः भवति तथा च जनाः "जेन आयर" इति शब्दे विश्वासं कुर्वन्ति, उपभोगं च कुर्वन्ति तदा कम्पनी सामाजिकदायित्वं स्कन्धे धारयति, व्यापारस्य तलरेखायाः पालनम् अपि अवश्यं करोति
यदा उपभोक्तारः गुणवत्तायाः कृते दास्यन्ति तदा ते अपि अन्त्यपर्यन्तं सुरक्षायाः अनुसरणं करिष्यन्ति।
जेन् आयर भण्डारग्राहकसेवा पत्रकारैः अवदत् यत्, "किमपि न भवतु, जेन् आयरः वस्तुनिष्ठः व्यापकः च इति आधारस्य पालनम् करिष्यति, कठोरं आत्मपरीक्षणं समस्यानिवारणं च करिष्यति, सर्वेभ्यः सन्तोषजनकं परिणामं दातुं च प्रयतते। सन्तोषजनकं परिणामं किम् ? उत्पादानाम् स्मरणं केवलं प्रथमं सोपानम् अस्ति। "मसालेदार" दधिं खादितानां उपभोक्तृणां क्षतिपूर्तिः कथं करणीयः ? किं स्वनिरीक्षणेन केवलम् अस्य समूहस्य निरीक्षणं कर्तव्यम्, अथवा सम्पूर्णस्य उत्पादनपङ्क्तौ निरीक्षणं कर्तव्यम्? किं पादवेदनायाः चिकित्सा अस्ति वा व्यापकं संशोधनम् ?
खाद्यसुरक्षा जनानां आजीविकायाः ​​सह सम्बद्धा अस्ति, केवलं निगमस्य आत्म-अनुशासनस्य उपरि अवलम्बितुं न शक्नोति। नियामकप्राधिकारिणः समये हस्तक्षेपं कृत्वा "विशीतलीकरणानन्तरं अत्यधिकं किण्वनं" इति कथनं धारणीयं वा इति अन्वेषणं कुर्वन्तु, उल्लङ्घनस्य दण्डं वर्धयन्तु, उपभोक्तृणां कृते न्यायं च अन्वेष्टुम् अर्हन्ति तस्मिन् एव काले "अपराध-अभिलेख"-युक्तेषु कम्पनीषु नियमितरूपेण विशेषनिरीक्षणं करणीयम् यत् तेषां "दागस्य चिकित्सा, वेदना-विस्मरणं च न भवति" इति
खाद्यसुरक्षानियमानाम् अन्तर्गतं शून्यता नास्ति । "रसस्य" व्यभिचारः अपि विश्वासस्य पतनस्य कारणं भविष्यति।जेन् आयरस्य कृते एषा गुणवत्ताप्रबन्धनस्य परीक्षा अस्ति । अधिकाधिकखाद्यकम्पनीनां कृते एषः उद्योगस्य आत्मनिरीक्षणस्य, सुधारस्य च अवसरः अस्ति । उपभोक्तृणां कृते प्रत्येकं खाद्यसुरक्षाशिकायतां कठोरतरनियामकतन्त्रस्य आह्वानं भवति।
प्रत्येकं तूफानं सम्पूर्णं समाजं स्मरणं करोति——खाद्यसुरक्षा अस्पृश्या कानूनी रक्तरेखा अस्ति।
प्रतिवेदन/प्रतिक्रिया