समाचारं

वानवुयुन् : वर्षस्य प्रथमार्धे राजस्वं १७.५६ अरब युआन् आसीत्, प्रतिशेयरं लाभांशं १.०२२ आरएमबी आसीत्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वाणि वस्तूनि मेघदृष्टिः चीनदत्तांशमानचित्रम्
अगस्तमासस्य २२ दिनाङ्के वानवु क्लाउड् स्पेस टेक्नोलॉजी सर्विसेज कम्पनी लिमिटेड् (०२६०२.एच्के) इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य कार्यप्रदर्शनप्रतिवेदनं प्रकाशितम् । प्रतिवेदने दर्शितं यत् वर्षस्य प्रथमार्धे वानवु क्लाउड् इत्यनेन १७.५६ अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे ९.६% वृद्धिः कोर-शुद्धलाभः १.२ अरब युआन् आसीत्;
एकः प्रमुखः सम्पत्ति-उद्योग-कम्पनीरूपेण, वानवुयुन् मुख्यतया त्रयः प्रमुखाः व्यावसायिक-खण्डाः विभक्ताः सन्ति, यत्र सामुदायिक-अन्तरिक्ष-आवासीय-उपभोग-सेवाः तथा च नगरीय-अन्तरिक्ष-व्यापक-सेवाः; तेषु सामुदायिक-अन्तरिक्ष-आवासीय-उपभोग-सेवाभिः राजस्वस्य अधिकांशः भागः आसीत्, यत्र वर्षस्य प्रथमार्धे राजस्वं १०.१०२ अरब-युआन् यावत् अभवत्, यत् वर्षे वर्षे ११.८% वृद्धिः अभवत् अरब युआन्, वर्षे वर्षे ७% वृद्धिः, AIoT तथा BPaaS समाधानसेवाराजस्वं वर्षे वर्षे ५.७% वृद्धिः अभवत् ।
राजस्वसंरचनायाः दृष्ट्या आवासीयसम्पत्त्याः सेवाः, सम्पत्तिसुविधाप्रबन्धनसेवाः, बीपीएएससमाधानं च समाविष्टाः गैर-विकासकमुख्यपुनःप्रयोगव्यापाराः महतीं वृद्धिं प्राप्तवन्तः, यत्र १४.९ अरबयुआन् राजस्वं भवति, यत् वर्षे वर्षे १६.७% वृद्धिः अस्ति 84.9% राजस्वम्। तेषु पुनरावर्तनीयव्यापारः दीर्घकालीनसन्धावधियुक्तं, उच्चनवीकरणदरं, पूर्ववर्षस्य आधारेण प्रतिवर्षं वृद्धिं च युक्तं व्यापारं निर्दिशति ।
अन्यस्य घोषणायाः अनुसारं अचलसंपत्तिविकासबाजारे मन्दतायाः कारणात् वानवुयुनस्य विकासकसम्बद्धव्यापारः १०.१% यावत् न्यूनीभूतः फलतः सकललाभः वर्षे वर्षे २४ कोटियुआन् न्यूनः अभवत्
विशेषतः, प्रतिवेदनकालस्य कालखण्डे वानवुयुन आवासीयसंपत्तिसेवानां राजस्वं ९.३१६ अरब युआन् आसीत्, यत् वर्षे वर्षे १४.२% वृद्धिः अभवत्, यत् कुलराजस्वस्य ५३.१% भागं कृतवान् रिपोर्टिंग् अवधिः, वर्षे वर्षे २१.४% वृद्धिः, कुलराजस्वस्य ५३.१% भागः । वुवुयुन् इत्यनेन उक्तं यत् एतत् डिएचेङ्ग्-नगरे प्रक्रिया-परिवर्तन-कार्यस्य सुचारु-प्रगतेः कारणेन अभवत् ।
रिपोर्टिंग् अवधिमध्ये वुवुयुनस्य तितलीनगरस्य चेसिस् ६४२ इत्येव वर्धिता, यत्र २०२ मानकतन्तुनगराणि, १८० मुख्याक्रमणभृङ्गनगराणि, २६० लक्ष्यतितलीनगराणि च सन्ति रिपोर्टिंग् अवधिमध्ये वुवुयुन्क्सिन् इत्यनेन २२१ आवासीयबाजारसन्धिः प्राप्तः यस्य कुलराजस्वं १.२७६ अरब आरएमबी आसीत् । तदतिरिक्तं, वानवुयुन् समुदायस्य नवीकरणस्य बुद्धिमान् उन्नयनस्य च सहायतायै ५२ परियोजनासु स्मार्टसमुदायपरिवर्तननिधिषु कुलम् ९१.६ मिलियन युआन् निवेशं कर्तुं प्रतिबद्धः अस्ति।
उल्लेखनीयं यत् वानवुयुन् इत्यनेन पुरातनसमुदायस्य नवीनीकरणस्य क्षमतां निर्माय आवासीयसम्पत्त्याः विपण्यस्य प्रतिस्पर्धायां सुधारः कृतः। नानजिंग बिन्जियाङ्ग आओचेङ्ग इत्यस्य उदाहरणरूपेण गृहीत्वा समुदायस्य नवीनीकरणानन्तरं निवासिनः सन्तुष्टिः २०२२ तमस्य वर्षस्य अन्ते ६४% तः २०२४ तमस्य वर्षस्य जूनमासे ८०.९% यावत् वर्धिता;
सम्पत्ति-सुविधा-प्रबन्धन-सेवानां दृष्ट्या, घोषणा दर्शयति यत् विकासकानां भुक्ति-क्षमतायां निरन्तरं न्यूनतायाः अपि च बाह्य-वातावरणस्य उपरि दबावस्य अभावेऽपि, वानवुयुन्-इत्यनेन प्रतिवेदन-कालस्य त्रीणि सुपर-उच्च-उच्च-परियोजनानि अधिगतानि, उच्च- गुणवत्तापट्टिकाः, तथा च सक्रियरूपेण स्वस्य ग्राहकसंरचना समायोजितवती।
३० जून २०२४ पर्यन्तं वानवु क्लाउड् इत्यस्य उद्यमस्य BPaaS व्यवसायस्य बाह्यविस्तारेण उत्तमाः परिणामाः प्राप्ताः नवीनग्राहकाः प्रमुखाः AI कम्पनयः, बृहत् औषधकम्पनयः, सुप्रसिद्धाः संचारकम्पनयः इत्यादयः अन्तरिक्षे BPaaS व्यवसायः क कुल २९ नगरपरियोजनानां।
२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं वानवुयुन् इत्यस्य नगदं, नगदसमतुल्यं च प्रायः १२.२ अरब युआन् आसीत् । ३० जूनपर्यन्तं वानवुयुन् इत्यस्य किमपि बैंकऋणं ऋणं वा नासीत्, अतः तस्य शुद्धनगदस्थानं आसीत् ।
तदतिरिक्तं घोषणायाम् ज्ञातं यत् संचालकमण्डलेन प्रतिशेयरं (करसहितं) आरएमबी-रूप्यकाणां लाभांशस्य अनुशंसा कृता, यस्मिन् मूलशुद्धलाभस्य ५५% अन्तरिमलाभांशः भविष्यति, मूलशुद्धलाभस्य ४५% भागः विशेषः भविष्यति dividend to celebrate the company's inclusion in the Hang Seng Index on August 22. दैनिकसमापनमूल्यात् गणितं वर्षस्य प्रथमार्धे लाभांशस्य उपजः प्रायः 6% भवति।
२२ अगस्तदिनाङ्के व्यापारस्य समाप्तिपर्यन्तं वानवुयुन् प्रतिशेयरं १८.६ हाङ्गकाङ्ग डॉलरं प्रति व्यापारं कुर्वन् आसीत्, यत् किञ्चित् १.१७% न्यूनीकृतम् ।
द पेपर रिपोर्टर जी सिमिन
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया