समाचारं

अस्मिन् सप्ताहे पर्यावरणसंरक्षणस्य भण्डारात् ४५१ मिलियनं धनं प्रवाहितम्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.८७% न्यूनता अभवत्, अस्मिन् सप्ताहे २ उद्योगेषु वृद्धिः अभवत्, यत्र २.९४%, २.८६% च वृद्धिः अभवत् । सौन्दर्यसेवा, कृषिः, वानिकी, पशुपालनं, मत्स्यपालनं च येषु उद्योगेषु सर्वाधिकं न्यूनता अभवत्, तेषु ८.२९%, ७.१६% च न्यूनता अभवत् । अस्मिन् सप्ताहे पर्यावरणसंरक्षण-उद्योगे ३.९३% न्यूनता अभवत् ।

धनस्य दृष्ट्या अस्मिन् सप्ताहे नगरद्वये मुख्यनिधिनाम् कुलशुद्धप्रवाहः ५८.१४० अरब युआन् आसीत् तथा परिधान-उद्योगस्य शुद्धप्रवाहः ४.२२०५ मिलियन युआन् आसीत् ।

मुख्यनिधिनां शुद्धबहिर्वाहयुक्ताः २९ उद्योगाः सन्ति, यत्र शुद्धबहिर्वाहस्य दृष्ट्या इलेक्ट्रॉनिक्स-उद्योगः प्रथमस्थाने अस्ति, यत्र एकसप्ताहे ९.१७ अरब-युआन्-रूप्यकाणां शुद्धबहिःप्रवाहः, तदनन्तरं औषध-जैविक-उद्योगः ७.२८२ अरब-युआन्-रूप्यकाणां शुद्धबहिःप्रवाहः च अस्ति .अन्ये उद्योगाः अपि सन्ति येषु बृहत्तरं शुद्धबहिर्वाहं भवति ।

अस्मिन् सप्ताहे उद्योगेषु पूंजीप्रवाहः भवति

अस्मिन् सप्ताहे पर्यावरणसंरक्षण-उद्योगे ३.९३% न्यूनता अभवत्, सप्ताहस्य कृते मुख्यनिधिषु ४५१ मिलियन-युआन्-रूप्यकाणां शुद्धबहिःप्रवाहः अभवत्, अस्मिन् सप्ताहे ११ स्टॉक्स् वर्धिताः प्रोटेक्शन्, तथा जिन्युआन् शेयर्स् इत्यादयः क्रमशः २२.३७%, १०.०७%, ८.९८% च वर्धन्ते । अत्र १२२ स्टॉक्स् पतिताः आसन् ।

पूंजीप्रवाहस्य आँकडानां आधारेण पर्यावरणसंरक्षणउद्योगे अस्मिन् सप्ताहे पूंजीप्रवाहयुक्ताः ३२ स्टॉकाः सन्ति पूंजीप्रवाहस्य शीर्षप्रवाहः हुइचेङ्गपर्यावरणसंरक्षणम् अस्ति, यस्य शुद्धप्रवाहः अस्मिन् सप्ताहे ७५.८९८१ मिलियनयुआन् अस्ति, तदनन्तरं Huakong SEG. पर्यावरणसंरक्षणउद्योगे धनस्य शुद्धबहिर्वाहयुक्तेषु स्टॉकेषु ५ स्टॉकेषु ३० मिलियन युआनतः अधिकं शुद्धबहिर्वाहः आसीत् तथा क्रमशः ५१.४८८६ मिलियन युआन् , ४८.९८१४ मिलियन युआन् । (दत्तांशनिधिः) २.

पर्यावरण संरक्षण उद्योग पूंजी प्रवाह सूची

पर्यावरण संरक्षण उद्योग पूंजी बहिर्वाह सूची

नोटः- अयं लेखः वार्तापत्रः अस्ति तथा च निवेशसल्लाहस्य गठनं न करोति शेयरबजारः जोखिमपूर्णः अस्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया