समाचारं

एप्पल् इत्यस्य वैश्विकनियामकदबावस्य अधीनं निरन्तरं भवति इति कारणतः एप्पल् इत्यस्य एप् स्टोर् इत्यस्य प्रमुखः राजीनामा दास्यति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल्-कम्पन्योः एप् स्टोर-व्यापारः अधुना एव नियामकदबावस्य अधीनः अस्ति । नवीनतमवार्ता अस्ति यत् एप्पल्-संस्थायाः एप्-स्टोर्-व्यापारस्य प्रमुखः मैट् फिशरः अक्टोबर्-मासे प्रस्थास्यति, एप्पल्-एप्-स्टोर्-इत्येतत् द्वयोः दलयोः विभक्तं भविष्यति : एकः एप्पल्-संस्थायाः स्वस्य एप्-स्टोर्-इत्यस्य निरीक्षणस्य उत्तरदायी, अन्यः अन्यस्य एप्-स्टोर्-वितरणस्य उत्तरदायी अस्ति एषा वार्ता समीचीना अस्ति वा इति विषये प्रेससमयपर्यन्तं एप्पल्-संस्थायाः प्रभारी प्रासंगिकः व्यक्तिः संवाददातृभ्यः प्रतिक्रियां न दत्तवान् ।
मैट् फिशर् दशवर्षेभ्यः अधिकं कालात् एप् स्टोर्-व्यापारस्य प्रभारी अस्ति । व्यावसायिकसमायोजनस्य दृष्ट्या एप्पल् इत्यनेन अन्येषां अनुप्रयोगानाम् वितरणस्य उत्तरदायी दलं विभक्तम् अस्ति पृष्ठभूमिः अस्ति यत् केषुचित् क्षेत्रेषु उपयोक्तारः एप् स्टोर् मार्गेण विना एप्पल् उपकरणेषु अनुप्रयोगानाम् डाउनलोड् अथवा उपयोगं कर्तुं शक्नुवन्ति। अस्य पृष्ठतः एप्पल् यूरोपीयसङ्घस्य अन्यस्थानानां च नियामकदबावे अभवत्
यूरोपीयसङ्घस्य एप्पल्-संस्थायाः विशेषतया नियामकदबावः अधिकः अस्ति
गतवर्षे "डिजिटल मार्केट्स् एक्ट्" इत्यस्य अनुसारं यूरोपीयसङ्घः एतेषां कम्पनीनां पर्यवेक्षणे ध्यानं दातुं षट् कम्पनयः अल्फाबेट्, अमेजन, एप्पल्, बाइट्डान्स, मेटा, माइक्रोसॉफ्ट इत्यादीनां नामकरणं कृतवान् अस्मिन् वर्षे मार्चमासः। अस्मिन् वर्षे जनवरीमासे एप्पल् इत्यनेन यूरोपीयसङ्घस्य iOS तथा App Store इत्येतयोः प्रमुखानि अद्यतनानि घोषितानि, येन उपयोक्तारः App Store इत्यस्मात् बहिः सॉफ्टवेयरं डाउनलोड् कर्तुं शक्नुवन्ति तथा च नूतनाः व्यापारिकशर्ताः प्रदातुं शक्नुवन्ति। नवीनशर्तेषु निबन्धनशुल्कं न्यूनीकर्तुं, भुगतानप्रक्रियाकरणस्य उपयोगशुल्कं, मूलप्रौद्योगिकीप्रयोगशुल्कं च निर्धारयितुं च अन्तर्भवति ।
अस्मिन् वर्षे यूरोपीयसङ्घस्य नियमानाम् प्रतिक्रियारूपेण एप्पल्-संस्थायाः एतत् एकमेव समायोजनं नास्ति । अस्मिन् वर्षे जूनमासे यूरोपीय-आयोगेन घोषितं यत् प्रारम्भिकनिर्णयानन्तरं एप्पल्-संस्थायाः एप्-स्टोर्-नियमैः एप्-विकासकाः उपभोक्तृभ्यः एप्-स्टोर-व्यतिरिक्त-क्रयण-विधि-प्रयोगाय मार्गदर्शनं कर्तुं, उपयोक्तृभ्यः एतान् प्रस्तावान् चयनं कर्तुं मार्गदर्शनं कर्तुं च निवारिताः, येन डिजिटल-विपण्य-अधिनियमस्य उल्लङ्घनं कृतम् एप्पल् विकासकान् एप्स् मध्ये बाह्यलिङ्क्स् योजयितुं अनुमतिं ददाति, परन्तु बाह्यलिङ्क्स् केषाञ्चन प्रतिबन्धानां अधीनाः सन्ति । यदि एप्पल्-विरुद्धे आरोपाः अन्ततः निर्णीताः भवन्ति तर्हि एप्पल्-संस्थायाः वैश्विकवार्षिक-आयस्य १०% दण्डः भवितुम् अर्हति ।
यूरोपीय-आयोगस्य जून-मासस्य घोषणायाः प्रतिक्रियारूपेण अस्मिन् मासे प्रारम्भे एप्पल्-कम्पनी पुनः समायोजनं करिष्यति इति घोषितवान् । एप्पल् अस्मिन् शरदऋतौ स्वस्य नियमानाम् अद्यतनीकरणस्य योजनां करोति यत् विकासकाः एप् स्टोरतः बहिः स्वपसन्दस्य चैनल् क्रयणार्थं ग्राहकैः सह संवादं कर्तुं, प्रचारं कर्तुं, मार्गदर्शनं कर्तुं च शक्नुवन्ति, तथा च विकासकाः स्वएप्-मध्ये प्रस्तावैः सह सम्बद्धानि प्रचार-प्रचारं डिजाइनं कर्तुं शक्नुवन्ति, यत्र सदस्यता-मूल्यानि अथवा उपलब्धानि प्रस्तावानि सन्ति अन्येषु अनुप्रयोगेषु।
यथा एप्पल् एप् स्टोरस्य प्रासंगिकविनियमानाम् समायोजनं करोति तथा यूरोपीयसङ्घस्य उपयोक्तारः एप्पल् एप् स्टोरं त्यक्त्वा किञ्चित् सॉफ्टवेयरं डाउनलोड् कर्तुं उपयोक्तुं च समर्थाः भवन्ति, विकासकाः च उपयोक्तृभ्यः अन्यक्रयणमार्गेषु मार्गदर्शनं कर्तुं समर्थाः भवन्ति अधुना एव यूरोपीयसङ्घस्य एप्पल्-यन्त्रेषु बाह्य-एप्-भण्डाराः दृश्यन्ते । २०२० तमे वर्षे एव एपिक् गेम्स् इति क्रीडा "Fortnite" इति एप्पल् इत्यनेन एप्-अन्तर्गतक्रयणं बाईपासं कृत्वा तृतीयपक्षस्य भुक्तिं सक्षमं कृत्वा अलमारयः निष्कासितम् अधुना एव Epic Games इत्यनेन EU iOS उपकरणेषु Epic Game Mall इति संस्था प्रारब्धा, यत् Epic Game इत्यस्य “Fortnite” इत्यादीनि क्रीडाः प्रदाति । अस्मिन् वर्षे EU iOS उपकरणेषु AltStore PAL इत्यादयः तृतीयपक्षीय-अनुप्रयोग-भण्डाराः अपि उपलभ्यन्ते ।
एप्पल् नियामकदबावेन एप् स्टोर् शर्ताः समायोजयति, यस्य सम्भाव्यः प्रभावः तस्य राजस्वस्य उपरि भवितुम् अर्हति । एप्पल् एप् स्टोर् इत्यत्र एप्स् इत्यनेन डिजिटलसामग्रीणां उपभोगार्थं यत् आयोगं गृह्णाति तत् प्रायः “एप्पल् कर” इति उच्यते यदि एप्-अन्तर्गत-क्रयणं बाईपासं कृत्वा तृतीयपक्षस्य भुक्तिं उद्घाटयति तर्हि “एप्पल्-करः” संग्रहणं कठिनं भविष्यति . तदतिरिक्तं “एप्पल-करस्य” एव अनुपातः अपि अधोगति-दबावस्य सम्मुखीभवति । आन्तरिकरूपेण एप्पल् "मानकव्यापाराणां" कृते ३०% आयोगदरं गृह्णाति (लघुव्यापाराणां कृते १५%) the App Store.डिजिटलवस्तूनाम् सेवानां च लेनदेनार्थं जारीकृतैः iOS अनुप्रयोगैः दत्तं नियन्त्रणशुल्कं 10% (प्रथमवर्षस्य अनन्तरं अधिकांशविकासकानाम् सदस्यतायाः च कृते प्रयोज्यम्) अथवा 17% यावत् न्यूनीकरोति।
“एप्पल् कर” इत्यस्य राजस्वं एप्पल् इत्यस्य सेवाव्यापारराजस्वे प्रतिबिम्बितम् अस्ति । नवीनतमस्य त्रैमासिकप्रतिवेदनस्य आधारेण अस्मिन् वर्षे जूनमासस्य २९ दिनाङ्के समाप्तस्य त्रैमासिकस्य एप्पल् इत्यस्य सेवाव्यापारविक्रयः, एप् स्टोर् सहितः, १४.१% वर्धितः, २४.२ अरब अमेरिकीडॉलर् यावत् अभवत्, यदा एप्पल् इत्यस्य हार्डवेयर उत्पादविक्रयस्य राजस्वः, आईफोन् सहितः, ६१.५६४ अरब अमेरिकी डॉलरः अभवत् , एतौ द्वौ द्रव्यौ एप्पल्-कम्पन्योः मुख्यः आयस्य स्रोतः अस्ति ।
२०२३ तमस्य वर्षस्य सितम्बरमासस्य अन्ते यावत् एप्पल्-संस्थायाः वार्षिकप्रतिवेदने एप्-स्टोर्-नियमेषु परिवर्तनस्य राजस्वस्य उपरि प्रभावस्य उल्लेखः कृतः । एप्पल् इत्यनेन उक्तं यत् एप्पल्-व्यापारं प्रभावितं कुर्वन्तः विषयाः विधानं, मुकदमाः, अन्वेषणं च सन्ति मुकदमेन अन्वेषणं च व्यावसायिकपदार्थेषु परिवर्तनं कृतवान् अस्ति तथा च भविष्ये परिवर्तनं एप्पल् विकासकानां कृते प्रासंगिकशुल्कं प्रभावितं कर्तुं शक्नोति। तदतिरिक्तं यदि आयोगानुपातः न्यूनीकरोति तर्हि तस्य प्रभावः कम्पनीयाः व्यापारे परिचालनपरिणामेषु च भविष्यति ।
यूरोपीयसङ्घस्य बहिः “एप्पल् कर” संग्रहणं न्यासविरोधी दबावस्य अपि सामना कर्तुं शक्नोति । अस्मिन् वर्षे मार्चमासे एप्पल् इत्यस्य विरुद्धं अमेरिकीसरकारीसंस्थाभिः न्यासविरोधी इति मुकदमा कृतः । विश्वस्य अन्येषु क्षेत्रेषु "एप्पल् करस्य" न्यूनीकरणस्य पूर्वानुमानं वर्तते दक्षिणकोरिया २०२१ तमे वर्षे "दूरसञ्चारव्यापारकायदे" संशोधनं पारितवान्, तदनन्तरं एप्पल् दक्षिणकोरियादेशे आयोगस्य दरं २६% यावत् न्यूनीकृतवान्
भविष्ये एप्पल्-संस्थायाः अधिकं राजस्वं अन्वेष्टुम् आवश्यकं भवेत् । अधुना एव एप्पल् Tencent तथा ​​ByteDance इत्येतयोः उपरि दबावं वर्धयति इति वार्ता अस्ति, येन विकासकाः उपयोक्तृभ्यः बाह्यभुगतानप्रणालीं प्रति मार्गदर्शनार्थं समानानि लूपहोल्-प्रयोगं न कुर्वन्तु इति द्वयोः कम्पनीयोः सहकार्यं करणीयम् |.
Tencent प्रबन्धनेन अद्यैव एकस्मिन् सम्मेलन-कौले स्पष्टीकृतं यत् "एप्-अन्तर्गत-क्रयणद्वारा (भुगतान-बायपास-करणेन) iOS-इत्यत्र लघु-खेलानां व्यावसायिकीकरणं न कृतवान्" तथा च उक्तवान् यत् Tencent-इत्यनेन एप्पल्-सह वार्तालापः क्रियते यदि चर्चाः प्रगतिम् कुर्वन्ति तर्हि Tencent तथा ​​गेम-विकासकाः And एप्पल् कृते वृद्धिशीलं लाभं आनेतुं शक्नोति। परन्तु Tencent इत्यस्य प्रबन्धनेन अपि उक्तं यत् गेमिंग उद्योगस्य एप् मॉलस्य च मध्ये स्वाभाविकः तनावः अस्ति यत् एप् मॉलः प्रायः ३०% आयोगं गृह्णाति, भवेत् तत् नियामककारणात् वा व्यावसायिककारणात् वा, , the प्रवृत्तिः अस्ति यत् आवेदनमॉलस्य आयोगानुपातः परिवर्तते वा न्यूनीभवति वा।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया