समाचारं

अलीबाबा : अगस्तमासस्य २८ दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये स्वेच्छया द्वय-प्राथमिक-सूचीकरणे परिवर्तितः

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल समाचार अगस्तमासस्य २३ दिनाङ्के अलीबाबा-संस्थायाः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् सः स्वेच्छया हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये द्वय-प्राथमिक-सूचीकरणे परिवर्तयिष्यति इति ।
अलीबाबा इत्यनेन घोषणायाम् उक्तं यत् हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये द्वितीयकसूचीतः प्राथमिकसूचीकरणे कम्पनीयाः परिवर्तनं २०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्कात् प्रभावी भविष्यति । प्रभावी तिथौ कम्पनीयाः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-न्यूयॉर्क-स्टॉक-एक्सचेंजयोः द्वय-प्राथमिक-सूची भविष्यति, तथा च हाङ्गकाङ्ग-डॉलर-आरएमबी-काउण्टर्-मध्ये कम्पनीयाः स्टॉक-संक्षेपात् "S" इति स्टॉक-चिह्नं विलोपितं भविष्यति हांगकाङ्ग स्टॉक एक्सचेंज। द्वयप्राथमिकसूचीकरणे एतत् स्वैच्छिकरूपान्तरणं कम्पनीयाः नूतनं भागनिर्गमनं वित्तपोषणं च न भवति । तदतिरिक्तं अलीबाबा इत्यस्य शेयरधारकसभायां प्राइसवाटरहाउसकूपर्स् झोङ्गटियन तथा प्राइसवाटरहाउसकूपर्स् इत्येतयोः लेखासंस्थारूपेण नियुक्तेः अनुमोदनं कृतम् ।
आँकडा दर्शयति यत् २०१९ तमे वर्षे हाङ्गकाङ्ग-नगरे अलीबाबा-संस्थायाः गौण-सूचीकरणात् आरभ्य अधिकांशः सार्वजनिकरूपेण व्यापारितः भागः हाङ्गकाङ्ग-देशं प्रति स्थानान्तरितः अस्ति । २०२२ तमस्य वर्षस्य जुलैमासे अलीबाबा-संस्थायाः हाङ्गकाङ्ग-नगरे प्राथमिकसूचीकरणार्थम् आवेदनम् अङ्गीकृतम् ।
१५ अगस्तदिनाङ्के अलीबाबा-संस्थायाः २०२५ वित्तवर्षस्य प्रथमत्रिमासे २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं (प्राकृतिकवर्षस्य द्वितीयत्रिमासे २०२४) परिणामाः प्रकाशिताः । अस्मिन् त्रैमासिके अलीबाबा इत्यस्य राजस्वं २४३.२३६ अरब युआन् आसीत्, परिचालनलाभः ३५.९८९ अरब युआन् आसीत्, समायोजितः एबीआईटीए ४५.०३५ अरब युआन् आसीत्; साधारणभागधारकाणां कृते वर्षे वर्षे न्यूनता २४.२६९ अरब युआन् आसीत्, यत् वर्षे वर्षे २७% न्यूनता अभवत्;
तस्मिन् एव दिने अलीबाबा-समूहस्य मुख्यवित्तीयपदाधिकारी जू हाङ्ग् इत्यनेन उक्तं यत् अलीबाबा हाङ्गकाङ्ग-नगरे प्राथमिक-सूचीरूपान्तरणं याचते कम्पनी अगस्त-मासस्य २२ दिनाङ्के शेयरधारकाणां सभाम् आयोजयिष्यति shareholders' meeting प्रत्येकस्य आदानप्रदानस्य भिन्ननियमानुसारं पूर्णं कर्तव्यम्।
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया