समाचारं

रोबोट् त्वरणं丨"निर्माण" तः "बुद्धिमान् निर्माणम्" यावत् औद्योगिकरोबोट् स्वप्रतिभां कथं दर्शयन्ति?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CCTV News, Beijing, August 23 (Reporter Tang Jing) चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकस्य आर्थिकस्वरस्य “विश्ववित्तस्य” अनुसारं रोबोट् “निर्माण-उद्योगस्य मुकुटमणिः” इति प्रसिद्धाः सन्ति पारम्परिकनिर्माणप्रतिरूपे उत्पादनपङ्क्तौ बहवः प्रक्रियाः हस्तचलितरूपेण सम्पन्नाः भवेयुः औद्योगिकरोबोट्-प्रौद्योगिक्याः तीव्रविकासेन अधिकाधिकाः निर्माणकम्पनयः उत्पादनप्रक्रियाणां अनुकूलनार्थं औद्योगिकरोबोट्-प्रयोगं कर्तुं आरब्धाः अनेककारखानेषु, संयोजनं, वेल्डिङ्गं, चित्रकलातः आरभ्य संचालनं, पैकेजिंग् च औद्योगिकरोबोट्-प्रयोगः प्रायः सम्पूर्णं उत्पादनप्रक्रियायां प्रविष्टवान् अस्ति
वाहननिर्माणं उदाहरणरूपेण गृह्यताम् पूर्वं वाहनशरीराणां वेल्डिंग्-कार्यं प्रायः श्रमिकैः हस्तचलितरूपेण सम्पन्नं भवति स्म, यत् न केवलं अकुशलं अपितु संचालनस्य सटीकता, सटीकता च सुनिश्चित्य कठिना आसीत् अधुना अत्यन्तं स्वचालितवेल्डिंगरोबोट्-इत्यनेन वाहननिर्माणकार्यशालासु "स्वप्रतिभाः प्रदर्शिताः", येन कम्पनीनां "निर्माणात्" "बुद्धिमान् निर्माणं" प्रति गन्तुं साहाय्यं भवति
२०२४ तमे वर्षे विश्वरोबोट् सम्मेलने प्रदर्शिताः औद्योगिकरोबोट् (चित्रं संवाददाता ताङ्ग जिंग्)
२०२४ तमे वर्षे विश्वरोबोट् सम्मेलने जिंगचेङ्ग इलेक्ट्रोमेकेनिकल् इत्यस्य सहायकसंस्थायाः पेइटियन रोबोट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य एआइ प्रयोगशालायाः निदेशकः जिया जियिंग् इत्यनेन पत्रकारैः उक्तं यत् कुशलसञ्चालनस्य माध्यमेन तेषां स्वतन्त्रतया विकसितः ऑटोमोबाइल वेल्डिंग रोबोट् पूर्वमेव समर्थनं कर्तुं शक्नोति वाहननिर्माणकारखाने "प्रतिनिमेषं एकं वाहनम् उत्पादयितुं" "उत्पादनतालः।
जिया जियिंगः अवदत् यत् "वयं 3D दृष्टिः गहनशिक्षणप्रौद्योगिक्याः च उपयोगं कुर्मः यत् स्वयमेव कार्यखण्डस्य वेल्डिंगसीमस्य पहिचानः भवति, ततः स्वचालितमार्गनियोजनद्वारा वेल्डिंगमार्गस्य स्वतन्त्रनियोजनस्य साक्षात्कारः भवति। अस्मिन् क्रमे वयं मुख्यतया तस्य स्वचालनस्य साक्षात्कारं कुर्मः तथा च हस्तगतभागीदारी न्यूनीकरोमः , यत् वेल्डिंगस्य कार्यक्षमतायाः महतीं सुधारं कर्तुं शक्नोति इदं २४ घण्टाः कार्यं कर्तुं शक्नोति, कार्यदक्षता अतीव उच्चा, गतिवेगः अतीव द्रुतगतिः, स्थिरता च तुल्यकालिकरूपेण उत्तमः अस्ति।”.
औद्योगिकरोबोट् उत्पादनदक्षतां गुणवत्तां च सुधारयितुम् अतिरिक्तं उत्तमं सुरक्षितं च कार्यवातावरणं अपि आनयन्ति । भारीधातुप्रक्रियाकरणं रासायनिकनियन्त्रणं च इत्यादिषु अनेकेषु उच्चजोखिमयुक्तेषु अथवा हानिकारककार्यवातावरणेषु रोबोट्-उपयोगेन श्रमिकाणां स्वास्थ्यजोखिमान् बहुधा न्यूनीकर्तुं शक्यते चीन इलेक्ट्रॉनिक्स रोबोटिक्स कम्पनी लिमिटेड् इत्यस्य रोबोट् इन्जिनियरिंग सेण्टर इत्यस्य उपनिदेशकः फैन् चुनहुई इत्यनेन उदाहरणं दत्तम् यत् "उदाहरणार्थं रासायनिकसंस्थानां निरीक्षणे गैस डिटेक्टर्, दूरबीनकैमरेण च सुसज्जिताः स्वचालितरोबोट् सुरक्षाबिन्दून् चिन्तयितुं शक्नुवन्ति। सटीकम् खतरनाकवायुस्य लीकस्य परिचयः” इति ।
अन्तिमेषु वर्षेषु मम देशस्य औद्योगिकरोबोट्-विपण्यस्य प्रबलतया विकासः अभवत् । आँकडानि दर्शयन्ति यत् औद्योगिकरोबोट्-प्रयोगः सम्प्रति मम देशस्य राष्ट्रिय-अर्थव्यवस्थायां ६० प्रमुख-उद्योग-वर्गान् १६८ मध्यम-उद्योग-वर्गान् च आच्छादयति मम देशः १० वर्षाणि यावत् क्रमशः विश्वस्य बृहत्तमः औद्योगिक-रोबोट्-विपण्यः अभवत् |.
न केवलं औद्योगिकरोबोट्-मुख्यघटकानाम् स्थानीयकरणमपि "नवस्तरं" प्राप्तवान् अस्ति । चीन इलेक्ट्रॉनिक्स सोसायटी इत्यस्य अध्यक्षः जू जिओलान् इत्यनेन उक्तं यत् मम देशस्य औद्योगिकरोबोट्-इत्यस्य चत्वारि मूलघटकाः १० वर्षपूर्वं आयातेषु बहुधा अवलम्ब्य अधुना स्वस्य समृद्ध-उत्पाद-वंशावली-निर्माणपर्यन्तं विकसिताः सन्ति, तेषां तकनीकी-स्तरः औद्योगिकीकरण-क्षमता च महती अभवत् | उन्नतम् अभवत् ।
जू क्षियाओलान् अवदत् यत् - "अस्माभिः प्रायः अनेकेषु भागेषु शतप्रतिशतम् आत्मनिर्भरता प्राप्ता। तस्मिन् एव काले वयं केचन मूलभागाः अपि निर्यातयामः। विशेषतः अस्माकं मूलभागानाम् प्रौद्योगिक्याः स्वतन्त्रनवीनीकरणस्य स्तरस्य च महती उन्नतिः अभवत् ."
चीनस्य औद्योगिकरोबोट्-उद्योगस्य तीव्रविकासेन अधिकाधिकाः घरेलु-औद्योगिक-रोबोट्-कम्पनयः स्वस्य विदेशेषु विस्तारं त्वरयन्ति । अन्तर्राष्ट्रीयरोबोटिक्ससङ्घस्य आँकडानुसारं चीनदेशस्य औद्योगिकरोबोट् निर्यातः २०२३ तमे वर्षे नूतनं उच्चतमं स्तरं प्राप्तवान्, यत्र ११८,३०० यूनिट् यावत् अभवत् । "तारक" रोबोट् उत्पादाः ये विदेशेषु उत्तमं विक्रयन्ति, तेषां उपयोगः मुख्यतया गृहसाधननिर्माणं, वाहननिर्माणं, संचारविद्युत्, रसदं तथा गोदामम् इत्यादिषु उद्योगेषु भवति
शेन्याङ्ग ज़िन्सोङ्ग रोबोट् ऑटोमेशन कम्पनी लिमिटेड् इत्यस्य वाहन-उद्योगस्य वरिष्ठनिदेशकः चेङ्ग हुफेङ्ग् इत्यनेन उक्तं यत् मम देशस्य सम्पूर्ण-वाहन-निर्यातस्य निरन्तर-विस्तारस्य उपरि अवलम्ब्य अधिकाधिकं स्वदेशीय-उत्पादित-औद्योगिक-रोबोट्-इत्येतत् तेषां "विदेशं गमनम्" त्वरितम् भविष्यति
चेङ्ग हुफेङ्गः अवदत् यत् - "सम्प्रति चीनस्य कारनिर्माणशक्तिः क्रमेण विदेशेषु गता, यथा दक्षिणपूर्व एशिया, मेक्सिको, मध्यपूर्वः इत्यादयः देशाः। एतेषां मुख्यधाराकारनिर्मातृणां स्वस्य मूलनिर्माणसाधनेन सह विदेशं गन्तव्यम्, रोबोट् च तेषु अन्यतमः अस्ति .उपकरणम्।अतिदूरे भविष्ये अहं मन्ये केवलं एकं वा द्वौ वा वर्षौ यावत् समयः स्यात्, तथा च घरेलुरोबोट् निश्चितरूपेण OEMs इत्यस्य अनुसरणं कृत्वा मूलसाधनरूपेण विदेशं गमिष्यन्ति।”.
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "Yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति उपभोक्तारः केन्द्रीयप्रसारणजालस्य "वुडपेकर उपभोक्तृशिकायतमञ्चस्य" माध्यमेन अपि ऑनलाइनशिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः CCTV इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं भवन्तं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।
प्रतिवेदन/प्रतिक्रिया