समाचारं

बेन्ट्ले इत्यस्य चतुर्थपीढीयाः कॉन्टिनेण्टल् जीटी/जीटीसी एक्स्ट्रीम् एडिशन चीनदेशे पदार्पणं करोति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार बेन्ट्ले इत्यस्य चतुर्थपीढीयाः कॉन्टिनेण्टल् जीटी एक्स्ट्रीम एडिशन तथा कॉन्टिनेण्टल् जीटीसी एक्स्ट्रीम एडिशन इत्येतयोः घरेलुपदार्पणम् अभवत् । नूतनं कारं बेन्ट्ले-इत्यस्य बकालर-बतुर्-माडलयोः नूतन-डिजाइन-जीनानि निरन्तरं करोति, बाह्य-अन्तःभागयोः च पूर्णतया पुनर्निर्माणं कृतम् अस्ति । शक्तिस्य दृष्ट्या अयं कारः ४.०-लीटर-वी८-इञ्जिनेण, विद्युत्-मोटरेण च निर्मितेन नूतनेन अति-उच्च-प्रदर्शन-संकर-प्रणाल्या सुसज्जितः अस्ति, अस्य अधिकतमं उत्पादनं ७८२ अश्वशक्तिः, शिखर-टोर्क् १,००० एनएम, त्वरणं च अस्ति केवलं ३.२ सेकेण्ड् मध्ये ० तः १०० किलोमीटर् यावत् समयः, ८१ किलोमीटर् यावत् शुद्धविद्युत्परिधिः च ।

चतुर्थपीढीयाः कॉन्टिनेण्टल् जीटी एक्स्ट्रीम एडिशन आधुनिकस्य बेन्ट्ले द्विद्वारस्य मॉडलस्य क्लासिकं आकारं स्वीकुर्वति, तथा च सम्पूर्णं वाहनं विश्रामं कुर्वन् पशुः इव दृश्यते कारस्य अग्रभागस्य डिजाइनः शुद्धरक्तस्य अश्वस्य सुरुचिपूर्णमुद्रायाः प्रेरणादायी अस्ति, यदा तु असीमः फणः शरीरस्य दृढाः, शक्तिशालिनः च क्षैतिजरेखाः रूपरेखां दर्शयति तस्मिन् एव काले कारस्य शरीरस्य समानवर्णस्य एकीकृतकिट् अपि अस्ति ।

नूतनं कारं एकं हेडलाइट् डिजाइनं स्वीकुर्वति यस्य उपयोगः बेन्ट्ले इत्यस्य अशरीर-अनुकूलित-माडलयोः कदापि न कृतः । अस्य हेडलाइट्स् नूतनं क्षैतिजं "भ्रू" डिजाइनं स्वीकुर्वन्ति, यत्र प्रकाशशरीरस्य उपरिभागः गहनः स्फटिक-कटितः विषमकोणप्रभावः दर्शयति, तथा च निम्नभागः प्रकाशमान-बनावटैः अलङ्कृतः अस्ति, मैट्रिक्स-प्रकाशसमूहः १२० स्वतन्त्रतया नियन्त्रित-एलईडी-इत्यनेन निर्मितः अस्ति दूरस्थस्य समीपस्थस्य च नियन्त्रणस्य आवश्यकतानुसारं अङ्कीकृतः भवेत्।

कारशरीरस्य पार्श्वे स्निग्धकटिरेखा अत्यन्तं गतिशीलं भवति, तथा च पृष्ठे न्यूनाः विभाजनरेखाः सन्ति, येन अधिकाधिकशक्तिशालिनः इन्द्रियः, अधिकपरिष्कृतशरीरस्य आकारः च रेखांकितः भवति नवीनं २२ इञ्च् चक्रं व्याघ्रस्य प्रतिबिम्बात् प्रेरितं विशिष्टं दिशात्मकं डिजाइनं दर्शयति तथा च ते चञ्चलकृष्णवर्णे, रजतवर्णे वा कृष्णवर्णे वा पालिशितपरिष्करणेन सह उपलभ्यन्ते तदतिरिक्तं चतुर्थपीढीयाः कॉन्टिनेण्टल् जीटी एक्स्ट्रीम एडिशन इत्येतत् १०-पिस्टन-अग्र-ब्रेक्-कैलिपर्-इत्यनेन ४-पिस्टन-पृष्ठ-ब्रेक्-कैलिपर्-इत्यनेन च सुसज्जितम् अस्ति, तथा च उच्च-प्रदर्शन-युक्तं सिलिकॉन्-कार्बाइड्-ब्रेक-प्रणालीं अपि चयनं कर्तुं शक्नोति

चतुर्थ-पीढीयाः कॉन्टिनेण्टल् जीटी परिवर्तनीय चरम-संस्करणस्य उपयोगः बेन्ट्ले-इत्यस्य सप्त-खण्डीय-वस्त्र-छत-प्रणालीं करोति, यत् ट्वीड्-सहिताः सप्त-बाह्य-रङ्ग-विकल्पाः प्रदाति यदा वाहनस्य गतिः ४८ कि.मी अन्तः।

चतुर्थपीढीयाः कॉन्टिनेण्टल् जीटी एक्स्ट्रीम एडिशनस्य पृष्ठभागस्य अपि पुनर्निर्माणं कृतम् अस्ति, यत्र बम्परः, टेललाइट्स्, ट्रङ्क् ढक्कनं, एग्जॉस्ट् पाइप् च सन्ति नूतनकारस्य ट्रंक ढक्कनं एकीकृतवायुगतिकी डिजाइनमध्ये एकीकृतम् अस्ति, यत् अतिरिक्तस्य उत्थापनविध्वंसकस्य आवश्यकतां विना पर्याप्तं डाउनफोर्स् प्रदातुं शक्नोति तस्मिन् एव काले कारस्य पुच्छप्रकाशस्य शरीरं ट्रंकस्य ढक्कनपर्यन्तं विस्तृतं भवति तथा च ट्रंकस्य बाह्यप्रान्तात् बहिः भवति .

चतुर्थपीढीयाः कॉन्टिनेण्टल् जीटी एक्स्ट्रीम एडिशनस्य केबिन् आधुनिकफैशनडिजाइनात् प्रेरितस्य नूतनं परिशुद्धता रजतप्रौद्योगिक्याः स्वीकरणं करोति, यत्र आसनानि, द्वारं च आच्छादयति त्रिविम-रजत-निर्माणं, फीका-छिद्रं, नवीन-रजत-कशीदाकार-प्रौद्योगिकी च उत्तमरीत्या संयोजयित्वा अत्यन्तं लपेटितं आसनस्थानं निर्मितम् अस्ति नवीनं गहरे क्रोम-आन्तरिक-सङ्कुलं केबिनं अधिकं आधुनिकं फैशन-शैलीं च ददाति, यत् अधिकं निम्न-कुंजी-संयमितं आन्तरिक-वातावरणं निर्माति किट् द्वारहन्डल, स्विच, स्पीकर ग्रिल इत्यादीनां कृते केबिनस्य अन्तः अन्येषां बहूनां क्षेत्राणां कृते उपयुक्तम् अस्ति ।

चतुर्थ-पीढीयाः Continental GT Extreme Edition अद्यापि Bentley इत्यस्य त्रिपक्षीय-फ्लिप-अप-केन्द्र-नियन्त्रण-पटलेन सह मानकरूपेण आगच्छति, एकः पक्षः 12.3-इञ्च् उच्च-परिभाषा-प्रदर्शनम् अस्ति, एकस्मिन् पार्श्वे त्रीणि सुरुचिपूर्ण-सूचक-एनालॉग्-डायलानि सन्ति, अपरपक्षे च क सम्पूर्णं हस्तनिर्मितं लिबासः बटनस्य स्पर्शेन भवन्तः त्रयः पार्श्वयोः मध्ये स्विच कर्तुं शक्नुवन्ति। तदतिरिक्तं नूतनं कारं विद्युत्वास्तुकलायां नवीनतमपीढीयाः अपि सज्जम् अस्ति कण्डिशनिंग प्रणाली।

तस्मिन् एव काले एतत् कारं ग्राहकानाम् कृते बेन्ट्ले मोटर्स् इत्यनेन निर्मितस्य डिजिटल इकोसिस्टम् इत्यस्य नूतनस्य सदस्यस्य My Bentley App Studio इत्यस्य परिचयं करोति । एतस्य सुविधायाः माध्यमेन ग्राहकाः प्रत्यक्षतया कार-अन्तर्गत-सूचना-विनोद-प्रणाल्यां अनेक-वाहन-तृतीय-पक्ष-अनुप्रयोगाः डाउनलोड् कृत्वा संस्थापयितुं शक्नुवन्ति ।

केबिनविन्यासस्य एकः मुख्यविषयः इति नाम्ना वैकल्पिकस्वस्थपीठविन्यासे अग्रे आसनानां कृते आरामदायकं उपविष्टकार्यं स्वचालितं आसनतापमानसमायोजनकार्यं च अन्तर्भवति नवीनकारः १० स्पीकरयुक्तं मानकध्वनिप्रणालीं च ६५० वाट् शक्तिं च प्रदाति, १८ स्पीकर, १५०० वाट् Bang & Olufsen अनन्य Bentley ध्वनिप्रणाली अस्ति; वैकल्पिक।

शक्तिस्य दृष्ट्या चतुर्थपीढीयाः कॉन्टिनेन्टल् जीटी एक्स्ट्रीम एडिशन इत्येतत् ४.०-लीटर-वी८ इञ्जिनेण, विद्युत्-मोटरेन च निर्मितेन नूतनेन अति-उच्च-प्रदर्शन-संकर-प्रणाल्या सुसज्जितम् अस्ति, अस्य अधिकतम-शक्तिः ७८२ अश्वशक्तिः, शिखर-टोर्क् च अस्ति १,००० एनएम इत्यस्य, ०-१०० कि.मी./घण्टायाः त्वरणसमयः च । संचरणभागः अष्ट-गति-द्वय-क्लच-गियार्बॉक्स् इत्यनेन सह इलेक्ट्रॉनिक-सीमित-स्लिप्-अन्तरेण सह मेलितः अस्ति । अस्य कारस्य शुद्धविद्युत्क्रूजिंग्-परिधिः ८१ किलोमीटर् अस्ति, तस्य व्यापकः क्रूजिंग्-परिधिः ८५९ किलोमीटर् यावत् भवितुं शक्नोति इति अवगम्यते ।

नवीनं Continental GT Extreme Edition तथा नवीनं Continental GTC Extreme Edition इत्येतयोः द्वयोः अपि नूतनेन Bentley उच्च-प्रदर्शन-सक्रिय-चैसिस्-इत्यनेन सुसज्जितम् अस्ति, यत्र सक्रिय-चतु-चक्र-ड्राइव-प्रणाली, इलेक्ट्रॉनिक-सीमित-स्लिप-विभेदक-प्रणाली, सर्व-चक्र-स्टीयरिंग-प्रणाली, टॉर्क-वेक्टरिंग्-प्रणाली, Bentley Dynamic Driving एण्टी-रोल नियन्त्रण प्रणाली तथा अग्रिम-पीढी के इलेक्ट्रॉनिक स्थिरता नियन्त्रण प्रणाली।

उल्लेखनीयं यत् नूतनं कारं नूतनानां द्वय-कक्ष-वायु-स्प्रिंगानां नूतनानां द्वय-वाल्व-डम्पराणां च उपयोगं करोति, 48V सक्रिय-एण्टी-रोल-नियन्त्रण-प्रणाल्या सह बेन्ट्ले-इत्यस्य गतिशील-चालन-प्रणाल्या, इलेक्ट्रॉनिक-सीमित-स्लिप्-विभेदक-प्रणाल्याः, टोर्क्-वैक्टरिंग्-प्रणाल्या च, सह मिलित्वा, सुसज्जितम् अस्ति the first use of 49:51 पृष्ठपक्षपातपूर्णशरीरभारवितरणं उत्तमं शरीरनियन्त्रणप्रदर्शनं सवारीसुखं च अस्ति ।