समाचारं

Zhiji’s new LS6 सप्तदिनेषु पूर्वादेशाय उपलभ्यते! ४-चक्रीय-स्टीयरिंग् समर्थयति, २०,००० नकद-छूटम्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झीजी इत्यनेन आधिकारिकतया उक्तं यत् नूतनं LS6 इत्यस्य पूर्वविक्रयणं चेङ्गडु-वाहनप्रदर्शने अगस्तमासस्य ३० दिनाङ्के आरभ्यते। नूतनं कारं स्किन्क् डिजिटल-चैसिस्-इत्यत्र उन्नयनं कृतम् अस्ति, यत् चतुश्चक्र-सुगति-प्रणाली, वायु-निलम्बनम्, बुद्धिमान् इलेक्ट्रॉनिक-नियन्त्रित-कम्पन-निरोध-प्रणाली, उच्च-प्रदर्शन-ब्रेकिंग-प्रणाल्या च सुसज्जितम् अस्ति शरीरं चक्रस्य आधारं च किञ्चित् दीर्घं भवति, येन एतत् Xpeng G6 इत्यस्मात् बृहत्तरं भवति, प्रवेशस्तरीयं संस्करणं लिडारं रद्दं करोति, मोटरशक्तिं 216kW यावत् न्यूनीकरोति, तस्य स्थाने लिथियम आयरन फॉस्फेट् बैटरी स्थापयति

नूतनस्य LS6 इत्यस्य अग्रे बम्परस्य अधः वायुप्रवेशः जालविन्यासे परिवर्तितः अस्ति, उभयतः वायुप्रवेशेषु प्रकाशसमूहाः योजिताः च । अस्य कारस्य उन्नयनं क्वाल्कॉम् स्नैपड्रैगन ८२९५ चिप् इत्यनेन कृतम् अस्ति तथा च १२१° शून्यगुरुत्वाकर्षणयात्रीसीट् इत्यनेन सुसज्जितम् अस्ति ।

नूतनकारस्य कृते कुलम् ४ प्रकाराः मोटराः घोषिताः सन्ति, येषां अधिकतमशक्तिः क्रमशः २१६किलोवाट्, २४८किलोवाट्, २५०किलोवाट्, ३००किलोवाट् च अस्ति चतुःचक्रचालकस्य संस्करणस्य अग्रे पृष्ठे च मोटर् क्रमशः 200kW तथा 379kW अस्ति अधिकतमं गतिः 252km/h अस्ति, यत् वर्तमानस्य मॉडलस्य अपेक्षया 22kg लघुः अस्ति

झीजीनगरस्य एकस्मिन् अनुभवकेन्द्रे विक्रयणं ज्ञातवान् यत् २०२३ तमस्य वर्षस्य LS6 इन्वेण्ट्री-निकासी-पदे अस्ति तथा च २०,००० युआन्-रूप्यकाणां नकद-छूटं प्राप्तुं शक्नोति, यत्र २०९,९०० युआन्-रूप्यकाणां छूटः आरभ्यते