समाचारं

Chengdu Auto Show Preview: नूतन BMW X3L इत्यस्य मूल्यं कियत् अस्ति?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शनस्य उद्घाटनसमयः यथा यथा समीपं गच्छति तथा तथा विभिन्नाः कार-कम्पनयः, ब्राण्ड्-संस्थाः च अस्य प्रदर्शनस्य सज्जतां आरब्धवन्तः । अस्मिन् अन्तःमुखी वाहनबाजारे निर्मातारः वर्षस्य उत्तरार्धे स्वस्य विक्रयमात्राकार्यं सम्पन्नं कर्तुं शक्नुवन्ति वा इति निर्भरं भवति यत् युन्नान्, गुइझोउ, सिचुआन्, चोङ्गकिङ्ग् इत्यादिषु वाहनप्रदर्शनेषु अधिकानि काराः विक्रेतुं शक्नुवन्ति वा इति।

अधुना एव बीएमडब्ल्यू समूहेन २०२४ तमस्य वर्षस्य चेङ्गडु-आटो-शो-लाइनअप-इत्यस्य घोषणा कृता, यत् चेङ्गडु-आटो-प्रदर्शने १३ नूतनानि काराः आनयिष्यति । एतेषु नवीन-पीढीयाः BMW X3 दीर्घ-चक्र-आधारित-संस्करणं, नवीन-पीढीयाः BMW M5, BMW X1 M35Li, अपि च MINI इत्यस्य प्रथमस्य क्रॉसओवर-माडलस्य, सर्वाधिक-नवीन-विद्युत्-MINI ACEMAN इत्यस्य पदार्पणं, यत् दर्शयति यत् BMW कियत् महत्त्वं ददाति चेङ्गडु ऑटो शो इति ।

उपभोक्तृणां कृते चेङ्गडु-वाहनप्रदर्शनं कार-चयनस्य, क्रयणस्य च उत्तमः समयः अस्ति । निर्मातृणां कृते ते अधिकानि काराः विक्रेतुं शक्नुवन्ति वा इति उत्पादस्य कार्यक्षमतायाः उपरि निर्भरं भवति । अतः चेङ्गडु-वाहनप्रदर्शने अनावरणं कृतवन्तः एते चत्वारः बीएमडब्ल्यू-माडलाः उपभोक्तृन् प्रभावितं कर्तुं शक्नुवन्ति वा? अधुना “Car Circle” इत्यस्य एकं स्नीक पीक् पश्यामः ।

BMW X3L इत्यस्य नूतना पीढी: अधिकं आरामदायकं सवारी

इदं वक्तव्यं यत् चीनीयविपण्ये वर्षाणां परिश्रमस्य अनन्तरं बीबीए ब्राण्ड् चतुरः चतुरः च जातः, तथा च बीएमडब्ल्यू एक्स 3 दीर्घचक्रस्थानसंस्करणस्य नूतनपीढीयाः प्रक्षेपणं चीनीयग्राहकानाम् कृते परिवर्तनं पूर्णतया प्रदर्शयति।

रूपदृष्ट्या नूतनकारस्य अग्रमुखं प्रथमवारं विभक्तं बीएमडब्ल्यू-वलय-आकारस्य ग्रिलम् अङ्गीकुर्वति, तथा च अन्तः ऊर्ध्वाधर-पट्टिकाः + तिर्यक् क्रोम-तत्त्वानि योजयति, पुनः परिकल्पित-द्विगुण-एल-आकारस्य एन्जिल्-नेत्र-हेडलाइट्-सहितं युग्मितम्, येन... entire front मुखं अधिकं दृग्गतरूपेण प्रभावशाली दृश्यते, कारस्य पृष्ठभागे आगत्य, नवीनाः बाण-पक्षि-प्रकारस्य टेललाइट्स् कारस्य पृष्ठभागे एकीकृताः सन्ति, सरलाः भव्याः च दृश्यन्ते, यत् बीएमडब्ल्यू-कारानाम् IP-सङ्गतम् अस्ति

अवश्यं, अस्य दीर्घ-चक्र-आधारितस्य BMW X3 कृते, बृहत्तमं आकर्षणं स्वाभाविकतया अन्तरिक्षम् अस्ति । नवीनकारस्य लम्बता, चौड़ाई, ऊर्ध्वता च क्रमशः ४८६५/१९२०/१६६४मि.मी , अधिकं चरम आरामं आनयन्।

आन्तरिकस्य दृष्ट्या दीर्घ-चक्र-आधारितस्य BMW X3 इत्यस्य बहु परिवर्तनं न जातम्, एतत् द्वय-पर्दे-विन्यासं (12.3-इञ्च् डिजिटल इन्स्ट्रुमेंट्-पैनल + 14.9-इञ्च् केन्द्रीय-स्पर्श-प्रदर्शनं) स्वीकुर्वति, यत् BMW इत्यस्य 9-पीढीयाः ऑपरेटिंग् सिस्टम् इत्यनेन सुसज्जितम् अस्ति, तथा च QuickSelect इत्यस्य समर्थनं करोति (त्वरितचयनम्), Voice control इत्यादीनि कार्याणि।

शक्तिस्य दृष्ट्या नूतनकारस्य अधिकतमशक्तिः २११ किलोवाट् इति २.०टी चतुःसिलिण्डर-इञ्जिन-माडलेन B48B20W-इत्यनेन सुसज्जितं भविष्यति ।

BMW X1 M35Li: अधिकः मस्तः अनुभवः

अस्मिन् समये चेङ्गडु-वाहनप्रदर्शने BMW X1 M35Li इति अपि प्रक्षेपणं भविष्यति । BMW Brilliance इत्यस्य Shenyang उत्पादन आधारे M संकुलैः सुसज्जितं प्रथमं उच्चप्रदर्शनयुक्तं मॉडलं इति नाम्ना अस्य कारस्य मुख्यविषयाणि कानि सन्ति?

रूपदृष्ट्या अग्रे मुखं दीर्घकालीनं द्वि-स्पोक् कृष्णीकृतं ग्रिलम् अङ्गीकुर्वति, तथा च अधः परिवेशः उभयतः "L" आकारस्य वेण्ट् इत्यनेन सुसज्जितः अस्ति, यत् पार्श्वेतः सशक्तं क्रीडावातावरणं प्रतिबिम्बयति, नूतनं कारं क्रोम इत्यस्य उपयोगं करोति -plated metal on the basis of the domestic X1 सर्वे सजावटीभागाः कृष्णवर्णाः सन्ति, तथा च M इत्यस्य अनन्येन "Devil Ears" इति कृष्णवर्णेन रियरव्यू मिरर् इत्यनेन सुसज्जिताः सन्ति, M performance cars इत्यस्य अनन्यः "Flame Red" रङ्गः अपि उपलभ्यते, यः युवानां कृते शीतलतरः अनुभवः आनयति जनाः।

कारमध्ये प्रवेशं कृत्वा १०.२५ इञ्च् डिजिटल इन्स्ट्रुमेण्ट् पैनल् १०.७ इञ्च् केन्द्रीयस्पर्शप्रदर्शनं च एकीकृत्य प्लवमानः वक्रः पटलः भवतः मुखं प्रति प्रौद्योगिकी अनुभवं आनयति तस्मिन् एव काले नूतनकारस्य 9th पीढीयाः BMW ऑपरेटिंग् सिस्टम्, L2+ स्तरस्य स्वचालितं चालनसहायताकार्यं, M exclusive instrumentation, head-up display तथा BMW Digital Key Plus इत्यादिभिः विन्यासैः अपि सुसज्जितं भविष्यति, येन उपयोक्तृभ्यः भिन्नः स्मार्ट-अनुभवः भविष्यति .

स्थानस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४६१६/१८४५/१६२७मि.मी., चक्रस्य आधारः २८०२मि.मी. मानक-अक्ष-संस्करणस्य तुलने अस्य कारस्य चक्रस्य आधारः ११२ मि.मी., तथा च शरीरस्य दीर्घता ११६ मि.मी.

शक्तिस्य दृष्ट्या BMW X1 M35Li इत्यस्मिन् M TwinPower 2.0T इनलाइन चतुःसिलिण्डर् टर्बोचार्जड् इञ्जिनं भवति यस्य अधिकतमशक्तिः 334 अश्वशक्तिः अस्ति, यत् वर्तमानस्य 2.0T मॉडलस्य 204 अश्वशक्तिस्य तुलने महती वृद्धिः अस्ति

मूल्यस्य दृष्ट्या BMW X1 इत्यस्य आधिकारिकमार्गदर्शकमूल्यं 288,900-349,900 युआन् अस्ति एतत् उच्चप्रदर्शनसंस्करणं 400,000 युआन् इत्यस्मात् अधिकं विक्रीयते। अतः भवतः इदं वाहनम् रोचते वा ?

सर्वाधिकं नवीनं BMW M5: प्रथमं संकरं सेडान्

एम ब्राण्ड् इत्यस्य प्रथमं हाइब्रिड् कारं तथा च BMW इत्यस्य द्रुततमं त्वरितं जननिर्मितं कारं वर्तमानकाले सेवायां वर्तते इति नाम्ना नूतनपीढीयाः BMW M5 इत्यनेन बहु ध्यानं आकृष्टम् अस्ति अतः अस्य यानस्य कानि विशेषतानि सन्ति ?

सर्वप्रथमं, रूपस्य दृष्ट्या, नूतनं BMW M5 नवीनतमं परिवारशैल्याः डिजाइनभाषां स्वीकुर्वति अग्रे ग्रिलस्य द्विगुर्दा-आकारः, उभयतः तीक्ष्णाः हेडलाइट्-समूहाः च प्रबलं दृश्य-प्रभावं जनयन्ति

द्वितीयं, नूतनं BMW M5 M इत्यस्य अनन्य “Devil Ear” रियरव्यू मिरर्, कार्बन फाइबर रियर विंग, द्विपक्षीय चतुः-आउटलेट् एग्जॉस्ट्, विस्तृत रियर डिफ्यूज़र् इत्यादीनि एरोडायनामिक किट् इत्यादीनि अपि उपयुज्यन्ते एतत् कार्बन फाइबर छतम्, कार्बन सिरेमिक ब्रेक सिस्टम् च सह सुसज्जितम् अस्ति अतीव विशिष्टं Racing वातावरणं निर्माय।

कारं प्रविश्य भवन्तः क्रीडालुतायाः प्रबलतरं भावः पश्यन्ति, उत्तमचर्मस्य अन्तःभागाः च सपाटतलस्य डिजाइनेन सह सुगतिचक्रं च, यत् उच्चस्तरीयं भावं बहु वर्धयति नूतनं कारं Alcantara छतम् अपि सुसज्जितम् अस्ति, एकः आवरणात्मकः अन्तरक्रियाशीलः प्रकाशपट्टिका, तथा च प्रकाशितं M Logo इत्यादिभिः सह अग्रे पङ्क्तिः, शरीरस्य लम्बता 5096mm तथा 2995mm इत्यस्य चक्रस्य आधारेण सह मिलित्वा उपभोक्तृभ्यः आरामदायकं शीतलं च केबिनस्थानं प्रदाति

शक्तिस्य दृष्ट्या नूतनं BMW M5 इत्यस्मिन् 4.4-लीटर V8 द्वि-टर्बोचार्जड् इञ्जिनं उच्च-प्रदर्शन-विद्युत्-मोटरं च निर्मितं M संकर-ड्राइव-प्रणालीं उपयुज्यते, एतत् 8-गति-M Steptronic स्वचालित-संचरणेन सुसज्जितम् अस्ति, अधिकतमं च ५३५ किलोवाट् इत्यस्य उत्पादनशक्तिः १,००० एन· मीटर् इत्यस्य शिखरटोर्क् च भवति, शून्यात् १०० किलोमीटर् यावत् त्वरिततां प्राप्तुं केवलं ३.५ सेकेण्ड् समयः भवति ।

MINI ACEMAN: शुद्धं विद्युत् चालनम्

अस्मिन् समये चेङ्गडु-वाहनप्रदर्शने विद्युत्-युक्तं MINI ACEMAN इति अपि प्रक्षेपणं भविष्यति । इदं कारं लघु SUV इति रूपेण स्थापितं द्वितीयं घरेलु MINI मॉडलं भविष्यति युवानां बालिकानां कृते एषः कारक्रयणस्य उत्तमः समयः अस्ति।

रूपेण नूतनं कारं पिहितजालकेन सुसज्जितं भवति, जालिकायाः ​​बाह्यवलयः सुवर्णेन अलङ्कृतः अस्ति, अग्रे अधः भागः दीर्घवायुप्रवेशविन्यासेन सुसज्जितः अस्ति, येन अतीव प्रबलं फैशनवातावरणं निर्मीयते side, the new car adopts a black roof design, luggage फ्रेम अपि कृष्णवर्णीयः अस्ति, यत् प्रभावीरूपेण वाहनस्य दृश्यकेन्द्रं न्यूनीकरोति तथा च वाहनस्य पृष्ठभागे MINI इत्यस्य संकुचितं चपलं च रूपं निर्वाहयति, LED taillights अस्ति अन्तः अनियमितः जालस्य आकारः, यः अतीव अवान्ट-गार्डे दृश्यते तथा च वाहनस्य रूपं बहु वर्धयति ।

आन्तरिकस्य दृष्ट्या नूतनकारस्य समग्रविन्यासः विद्युत् MINI COOPER इत्यस्य सङ्गतिः अस्ति नूतनं सुगतिचक्रं, अद्वितीयं वृत्ताकारं OLED केन्द्रीयनियन्त्रणपर्दे, परिवर्तितं च 5-लिङ्क् लीवरं प्रौद्योगिक्याः पूर्णं भावः निर्माति, यत् अतीव अस्ति बालिकानां कृते लोकप्रियम्। शरीरस्य आकारस्य दृष्ट्या नूतनस्य कारस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४०७६/१७५४/१५१५मि.मी., चक्रस्य आधारः २६०६मि.मी., यस्य वर्गस्य कारानाम् मध्ये स्पष्टाः लाभाः सन्ति

शक्तिविषये एतत् कारं शक्तिसंस्करणद्वये उपलभ्यते । ACEMAN इत्यस्य अधिकतमशक्तिः १८४ अश्वशक्तिः अस्ति, तथा च ४० किलोवाटघण्टा बैटरीपैक् इत्यनेन सुसज्जिता अस्ति, यस्य क्रूजिंग् रेन्जः प्रायः ३०० किलोमीटर् अस्ति, तथा च ५४.२ किलोवाटघण्टा बैटरीपैक् इत्यनेन सुसज्जितः अस्ति cruising range can reach up to 450 kilometers, which is suitable for young people , विद्युत् MINI ACEMAN इत्यस्मिन् यात्रां विना कस्यापि रेन्जचिन्ता।

"चे यिक्वान्" इत्यस्य अनुसारम् : वर्षस्य प्रथमार्धे बीबीए इत्यस्य मूल्यस्य पर्याप्तं न्यूनीकरणेन कारक्रयणस्य पराकाष्ठायाः तरङ्गः आगतवान् । यद्यपि पश्चात् बीबीए इत्यनेन मूल्ययुद्धात् निवृत्तं भविष्यति इति उक्तं तथापि टर्मिनल् मार्केट् इत्यत्र अद्यापि पर्याप्तं छूटः अस्ति । अतः येषां उपभोक्तृणां BMW ब्राण्ड् रोचते, तेषां कृते चेङ्गडु-वाहनप्रदर्शनं यावत् भवन्तः कारं न क्रीणन्ति तावत् प्रतीक्षां न करिष्यति । उपर्युक्तचतुर्णां मॉडलानां उत्पादक्षमता पर्याप्ताः सन्ति भवान् ईंधनवाहनानि वा नूतनानि ऊर्जावाहनानि वा, उत्तमविकल्पान् प्रदातुं शक्नोति अतः अधुना अवशिष्टा समस्या अस्ति।