समाचारं

बीएमडब्ल्यू प्रतिहत्याः, टेस्ला यूरोपस्य मासिकं "विक्रयमुकुटं" हारयति, मस्कस्य दुःस्वप्नः आरभ्यते?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतमासे बीएमडब्ल्यू-समूहः टेस्ला-समूहं प्रसव-क्षेत्रे अतिक्रम्य प्रथमवारं यूरोपीय-बैटरी-विद्युत्-वाहनस्य (BEV)-विपण्यस्य नेतृत्वं कृतवान् । जर्मन-वाहननिर्माता यस्मिन् काले अन्ये वाहननिर्मातारः संघर्षं कुर्वन्ति तस्मिन् काले स्वस्य प्रबलवृद्धिगतिम् अग्रे सारयितुं समर्थः अस्ति ।

गुरुवासरे (22 अगस्त) स्थानीयसमये वाहनविपण्यसंशोधनकम्पनी JATO Dynamics इत्यनेन २८ यूरोपीयबाजाराणां आँकडाप्रतिवेदनं प्रकाशितम्। विशेषतः यूरोपे जुलैमासे नूतनकारपञ्जीकरणं वर्षे वर्षे १.५% वर्धित्वा १०३ लक्षं वाहनम् अभवत्, वर्षे अद्यपर्यन्तं पञ्जीकरणं ७९ लक्षं वाहनानां समीपे अस्ति

तस्मिन् एव काले गतमासे विद्युत्वाहनपञ्जीकरणानां संख्या १३९,३०० आसीत्, वर्षे वर्षे ६% न्यूनता, अपि च गतवर्षस्य समानकालस्य १४.६% तः विपण्यभागः अपि १३.५% यावत् न्यूनः अभवत्

जाटो ग्लोबल वरिष्ठ विश्लेषकः फेलिप मुनोज् लिखितवान् यत् "विद्युत्वाहनानां प्रोत्साहनस्य भविष्यस्य च विषये स्पष्टतायाः अभावः (यूरोपे) उपभोक्तृणां क्रयणस्य इच्छां निरन्तरं बाधते। एते कारकाः विद्युत्वाहनानां न्यूनावशिष्टमूल्यानां सह मिलित्वा योगदानं दत्तवन्तः जुलैमासे क्षयः अभवत्।" "

स्रोतः : JATO Dynamics आधिकारिक वेबसाइट

जुलैमासे शुद्धविद्युत्वाहनविपण्ये बीएमडब्ल्यू इत्यस्य पञ्जीकरणं वर्षे वर्षे ३५% वर्धमानं १४,८६९ यूनिट् यावत् अभवत्, तस्मिन् मासे यूरोपे सर्वाधिकविक्रयितब्राण्ड् अभवत्, टेस्ला इत्यस्य विक्रयः वर्षे वर्षे १६% न्यूनीकृत्य १४,५६१ यूनिट् अभवत् ३०८ यूनिट् इत्यस्य किञ्चित् अन्तरं कृत्वा तत् उपाधिं हारितवान्।

JATO प्रतिवेदने टिप्पणीकृतं यत् यद्यपि टेस्ला मॉडल् वाई तथा मॉडल् 3 इत्येतयोः पूर्णवर्षस्य २०२४ क्रमाङ्कनस्य वर्चस्वं निरन्तरं वर्तते तथापि अद्यतनकाले तेषां न्यूनता अभवत् । अस्य परिणामेण यूरोपे तस्य विपण्यभागः बीएमडब्ल्यू, वोल्वो इत्यादिभिः स्थानीयकम्पनीभिः क्षीणः अभवत् ।

जर्मनी-स्वीडेन्-इत्यादीनां देशानाम् अनुदानं स्थगितम् अथवा कटितम् ततः परं केचन कारकम्पनयः विद्युत्वाहनानां महत्त्वाकांक्षां न्यूनीकृतवन्तः । फोक्सवैगन इत्यनेन अस्मिन् मासे जर्मनीदेशे स्वस्य उच्चलाभयुक्तेषु कारखानेषु उत्पादनक्षमता न्यूनीकरोति इति उक्तं, तस्य ट्रिनिटी इलेक्ट्रिककारस्य मॉडलस्य प्रक्षेपणं विलम्बितम् इति वार्ता अभवत्, मर्सिडीज-बेन्ज् इत्यनेन विद्युत्करणस्य बैटरीयोजनायाः च न्यूनीकरणं कृतम् इति।

JATO इत्यनेन सूचितं यत् मुख्यतया i4, iX1 इत्यादीनां विद्युत्वाहनमाडलस्य प्रबलमागधायाः कारणात् BMW इत्यनेन प्रवृत्तिः बक कृता । तदतिरिक्तं यूरोपीयसङ्घः अस्मिन् वर्षे अन्ते प्रतिकारशुल्कं आरोपयितुं शक्नोति इति दृष्ट्वा टेस्ला दबावे निरन्तरं भवितुं शक्नोति।

तदतिरिक्तं अन्यत् कारकम् अस्ति यस्य उल्लेखः अवश्यं करणीयः, सः च टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः । अस्मिन् मासे प्रारम्भे जर्मनीदेशस्य दैनिकरासायनिकसुपरमार्केटशृङ्खला रोस्मैन् इत्यनेन घोषितं यत् सा "तत्क्षणमेव" टेस्लावाहनानां क्रयणं स्थगयिष्यति तथा च राजनैतिकवृत्त्या टेस्लावाहनक्रयणं त्यक्तवती प्रथमा यूरोपीयकम्पनी अस्ति

तस्मिन् समये रॉस्मैन् इत्यनेन आधिकारिकं वक्तव्यं अपि जारीकृतम् यत् मस्कस्य टिप्पणीः तस्य उत्पादैः प्रतिनिधितैः मूल्यैः सह असङ्गताः सन्ति “मस्कः ट्रम्पस्य समर्थनस्य कोऽपि रहस्यं न कृतवान्, यः जलवायुपरिवर्तनं बहुवारं It’s a scam and this इति उक्तवान् मनोवृत्तिः टेस्ला-महोदयस्य मिशनस्य सर्वथा विपरीतम् अस्ति” इति ।

जर्मन-सॉफ्टवेयर-विशालकायः SAP इत्यनेन कर्मचारिभ्यः कम्पनीकाररूपेण टेस्लास्-इत्येतत् प्रदातुं त्यक्तम् यतः मस्कस्य बहुविधमूल्यकटनेन अनिश्चितता वर्धिता । यूरोपे केचन किरायाकारकम्पनयः टेस्ला इत्यस्मै अधिकानि अनधिकृतानि छूटं दातुं वदन्ति यतः नित्यं मूल्यकटनेन किरायाकम्पनीनां सम्पत्तिमूल्यानि प्रहारं भवति।