समाचारं

टेस्ला-संस्थायाः विपण्यमूल्यं रोलरकोस्टर-उपरि अस्ति : प्रायः ३०० अरब-युआन्-रूप्यकाणि रात्रौ एव वाष्पीकरणं जातम्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के वार्तानुसारं अगस्तमासस्य २२ दिनाङ्के टेस्ला-संस्थायाः विपण्यमूल्ये तीव्रः उतार-चढावः अभवत् ।एकदिवसीयविपण्यमूल्यं ७१३.२६७ अरब अमेरिकीडॉलरतः ६७२.९८३ अरब अमेरिकीडॉलर् यावत् तीव्ररूपेण न्यूनीकृतम्, यत्र ४०.२८४ अरब अमेरिकीडॉलर् यावत् हानिः अभवत्, यत् प्रायः २८७.७ अरब युआन् इत्यस्य बराबरम् अस्ति

टेस्ला-संस्थायाः विपण्यमूल्ये अद्यतन-तीक्ष्ण-उतार-चढावेषु एषा घटना नवीनतमा अस्ति ।

जुलैमासस्य मध्यतः अन्ते यावत् माइक्रोसॉफ्ट-नीलपर्दे-घटनायाः प्रभावात् टेस्ला-संस्थायाः विपण्यमूल्यं अपि एकस्मिन् दिने ३१.९८७ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं न्यूनीकृतम्, येन अमेरिका-देशस्य अनेक-कारखानानां उत्पादन-रेखाः बन्दाः अभवन्

यद्यपि जुलैमासस्य आरम्भे टेस्ला-संस्थायाः विपण्यमूल्यं तीव्रगत्या वर्धितम्, तथापि तस्य शिखरविपण्यमूल्येन १.२ खरब-अमेरिकीय-डॉलर्-अधिकस्य तुलने अद्यापि महत् अन्तरं वर्तते ।

नवीनतमदत्तांशस्य अनुसारं द्वितीयत्रिमासे टेस्ला इत्यस्य कुलराजस्वं २५.५ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे २% वृद्धिः अभवत्, तथा च जीएएपी शुद्धलाभः प्रायः १.४७८ अब्ज अमेरिकीडॉलर् यावत् अभवत् यद्यपि ३०% इत्येव वृद्धिः अभवत् प्रथमत्रिमासे अद्यापि गतवर्षस्य समानकालस्य एव आसीत् ।

तदतिरिक्तं द्वितीयत्रिमासे टेस्ला-संस्थायाः सकललाभः ४.५७८ अब्ज अमेरिकी-डॉलर् आसीत्, यद्यपि प्रथमत्रिमासे १७.४% तः वर्धितः तथापि २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे १८.२% इति तुलने अद्यापि न्यूनः अभवत्

टेस्ला इत्यनेन अपि घोषितं यत् न्यूनमूल्यानां मॉडल्-उत्पादन-योजनायां त्वरितता कृता अस्ति तथा च २०२५ तमस्य वर्षस्य प्रथमार्धे, मूलतः योजनायाः अपेक्षया पूर्वं, एतत् नूतनं मॉडल् विद्यमान-माडल-सदृशे एव रेखायां उत्पादनं कर्तुं शक्यते इति अपेक्षा अस्ति

परन्तु द्वितीयत्रिमासे टेस्ला इत्यस्य कारस्य उत्पादनं वर्षे वर्षे १४% न्यूनीकृत्य ४१०,८३१ यूनिट् यावत् अभवत्, येन विगतपञ्चत्रिमासे नूतनं न्यूनतमं स्तरं स्थापितं मॉडल् ३ तथा मॉडल वाई इत्येतयोः संचयी उत्पादनं वर्षे ३८६,५७६ यूनिट् आसीत् -वर्षे १६% न्यूनता।

वितरणस्य दृष्ट्या टेस्ला इत्यनेन द्वितीयत्रिमासे कुलम् ४४३,९५६ वाहनानि वितरितानि, यत् वर्षे वर्षे ५% न्यूनता अभवत् ।