समाचारं

ये वजनं न्यूनीकर्तुं इच्छन्ति तेषां कृते अहं भवन्तं एतयोः पोषकयोः पर्याप्तं भोजनं कर्तुं परामर्शं ददामि

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साक्षात्कारः विशेषज्ञः : वाङ्ग बाओक्सियाङ्गः, मध्यदक्षिणविश्वविद्यालयस्य क्षियाङ्गया-अस्पतालस्य स्वास्थ्यप्रबन्धनकेन्द्रे उपस्थितः चिकित्सकः

ग्लोबल टाइम्स् स्वास्थ्यग्राहक संवाददाता तियान युटिङ्ग्

वजनं न्यूनीकर्तुं "मुखं निरुद्धं कृत्वा पादौ चालयितुं" महत्त्वं सर्वे जानन्ति तथापि केचन जनाः सर्वदा सन्ति ये कियत् अपि आहारं नियन्त्रयन्ति, सक्रियरूपेण व्यायामं कुर्वन्ति चेदपि, असन्तोषजनकं परिणामं प्राप्नुवन्ति अधुना एव अमेरिकादेशस्य इलिनोयविश्वविद्यालयस्य एकेन दलेन वजनक्षयस्य पद्धतिः प्रदत्ता यत् आर्धप्रयत्नेन द्विगुणं परिणामं प्राप्नोति - पूरकम्प्रोटीनतथाआहारतन्तुः

अध्ययने शरीरस्य द्रव्यमानसूचकाङ्कयुक्ताः ३० जनाः नियुक्ताः (बी.एम.आइ) 25 वर्षाणि अपि च अधिकानि प्रतिभागिनः एकवर्षस्य कालखण्डे 19 शैक्षिकसत्रेषु 3 व्यक्तिगतपरामर्शसत्रेषु च भागं गृहीतवन्तः तथा च पोषणस्य विषये ज्ञातवन्तः, प्रोटीन-फाइबर-चार्टस्य उपयोगेन, स्वस्थतर-आहार-विकल्पं कृत्वा, "व्यक्तिगत-आहार-सुधार-योजना" तथा च दैनिक-वजन-मापनस्य निष्पादनं कृतवन्तः। परिणामेषु ज्ञातं यत् ये २२ प्रतिभागिनः कार्यक्रमं सम्पन्नवन्तः तेषां वजनस्य औसतेन १२.९% न्यूनता अभवत् । सम्पूर्णे अध्ययने ज्ञातं यत् कैलोरी इत्यस्य सापेक्षतया प्रोटीनस्य आहारतन्तुस्य च अधिकं सेवनं अधिकवजनक्षयस्य सह सम्बद्धम् अस्ति ।

"वजनं न्यूनीकर्तुं दुबला शरीरस्य द्रव्यमानं निर्वाहयितुं महत्त्वपूर्णं भवति, मध्यदक्षिणविश्वविद्यालयस्य क्षियाङ्गया-अस्पताले स्वास्थ्यप्रबन्धनकेन्द्रस्य उपस्थितः चिकित्सकः वाङ्ग बाओक्सियाङ्गः "ग्लोबल टाइम्स् हेल्थ क्लायन्ट्" इति संवाददात्रे अवदत् यत् दुबला शरीरस्य द्रव्यमानं दुबला अपि इति कथ्यते शरीरस्य द्रव्यमानं यत् निर्दिशतिस्थूलःअन्येषां शरीरघटकानाम् भारं विहाय स्नायुः प्रमुखः भागः अस्ति । बहवः जनाः वजनं न्यूनीकर्तुं सचेतनतया मांसं न्यूनं खादन्ति, परन्तु मांसे प्रोटीनस्य अभावः न केवलं वजनक्षयस्य हानिकारकः भवति, अपितु मांसपेशीक्षयः अपि भवति

मुख्याहारानाम्, फलानां, शाकानां च तुलने प्रोटीनस्य पचने अधिकं समयः भवति, यत् ४ घण्टाभ्यः अधिकं समयं यावत् भवितुं शक्नोति, प्रोटीनस्य पचने मानवशरीरस्य अधिकानि कैलोरी-उपभोगं कर्तुं आवश्यकं भवति, यत् सुधारं कर्तुं साहाय्यं करोतिचयापचयम्स्तर। आहारतन्तुः तृप्तिं वर्धयितुं, भोजनस्य इच्छां न्यूनीकर्तुं, जठरान्त्रस्य गतिशीलतां प्रवर्धयितुं, मेदःशोषणं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति, वजनक्षयाय अपि लाभप्रदः भवति वाङ्ग बाओक्सियाङ्ग इत्यनेन सुझावः दत्तः यत् येषां जनानां वजनं न्यूनीकर्तुं आवश्यकं भवति तेषां दैनिकं आहारं वर्धयितव्यम् इतिउच्चगुणवत्तायुक्तं प्रोटीनम्मत्स्यः, झींगा, कुक्कुटः, सोयाबीनः इत्यादयः आहाराः । चीनी पोषणसङ्घस्य अनुशंसयानुसारं प्रौढाः प्रतिदिनं २५ तः ३५ ग्रामपर्यन्तं आहारतन्तुं सेवनं कुर्वन्तु हरितपत्रशाकानि, ताजाः मशरूमः, कवकः, कद्दूकः, कटुखरबूजः, मूली, गाजर, नाशपाती, ताजाः जुजूबः इत्यादयः सर्वे आहारतन्तुस्य "बृहत् उपभोक्तारः" ।

द्रष्टुं शक्यते यत् "सुष्ठुभोजनेन एव वजनं न्यूनीकर्तुं शक्यते" यदि भवन्तः अविवेकीरूपेण खादन्ति, किमपि भोजनं न खादन्ति तर्हि न केवलं वजनं न्यूनीकर्तुं न शक्नुवन्ति, अपितु वजनक्षयस्य प्रभावः अपि बहु न्यूनीकरिष्यति वजनं न्यूनीकर्तुं मार्गः आहारसन्तुलनस्य पोषणस्वास्थ्यस्य च विषये ध्यानं दातुं भवति Sharp weapon.

तदतिरिक्तं वाङ्ग बाओक्सियाङ्ग् इत्यनेन ये जनाः वजनं न्यूनीकर्तुं इच्छन्ति तेषां कृते अनेकाः दुर्बोधाः परिहरितुं स्मरणं कृतवन्तः।

मिथ्या १ : द्रुततरं श्रेयस्करम्।अल्पकाले एव शीघ्रं वजनं न्यूनीकरिष्यतेचयापचयम्वेगः, कारणम्अन्तःस्रावीविकारः । वजनं न्यूनीकर्तुं अनुकूलनप्रक्रियायाः आवश्यकता भवति द्रुतगत्या वजनक्षयस्य अन्धः अनुसरणं न वैज्ञानिकं न च स्वस्थम्। राष्ट्रीयस्वास्थ्यआयोगेन जारीकृते "वयस्कमोटापेः खाद्यं पोषणं च मार्गदर्शिकाः (2024 संस्करणं)" विशेषतया एतत् बोधयति यत् वैज्ञानिकवजनक्षयस्य सिद्धान्तस्य अनुसरणं चरणबद्धरूपेण करणीयम् आदर्शं वजनं न्यूनीकर्तुं लक्ष्यं 5% तः 10 यावत् न्यूनीकर्तुं भवितुमर्हति % वर्तमानभारस्य ६ मासानां अन्तः , उचितं वजनं न्यूनीकर्तुं दरः २ तः ४ किलोग्रामपर्यन्तं प्रतिमासं भवति । वजनक्षयस्य आरम्भे लक्ष्यं निर्धारयितुं शस्यते यत् प्रतिसप्ताहं प्रायः ०.५ किलोग्रामं न्यूनीकरोतु ।

दुर्बोधः २ : अतिशयेन आहारः ।बहवः जनाः वजनं न्यूनीकर्तुं आहारं कर्तुं, रात्रिभोजनं त्यक्त्वा वा केवलं दिवसं यावत् अधिकं न खादितुम् अभ्यस्ताः सन्ति । अत्यधिकं आहारं शरीरस्य मूलभूततमानां पोषणस्य ऊर्जायाः च आवश्यकतां पूरयितुं न शक्नोतिप्रतिरक्षा, शरीरस्य कार्याणि बाधन्ते, सामान्याहारः पुनः प्राप्तः चेत् पुनः उत्थास्यति।

दुर्बोधः ३ : औषधनिर्भरता।बहिःरोगीचिकित्सालयेषु बहवः जनाः औषधाधारितवजनक्षयविधिविषये पृच्छन्ति । वाङ्ग बाओक्सियाङ्ग इत्यनेन उक्तं यत् वजनं न्यूनीकर्तुं आधारः कुञ्जी च जीवनशैलीहस्तक्षेपे एव निहितं भवति यावत् भवन्तः स्वस्य आहारं नियन्त्रयितुं सक्रियरूपेण व्यायामं च कर्तुं शक्नुवन्ति तावत् भवन्तः उत्तमं परिणामं प्राप्तुं शक्नुवन्ति। भागस्थूलताजनानां औषधानां प्रयोगः करणीयः भवेत्, परन्तु तेषां चिकित्सानिर्देशानां कठोरता अनुसरणं करणीयम् ।

वाङ्ग बाओक्सियाङ्गः स्मरणं कृतवान् यत् दैनन्दिनजीवने यदि भवान् स्वस्थतया, शीघ्रं, वैज्ञानिकतया च वजनं न्यूनीकर्तुं इच्छति तर्हि द्वयोः बिन्दुयोः ध्यानं दातव्यम्।

प्रथमं सन्तुलितं आहारं खादन्तु, कार्बोहाइड्रेट् नियन्त्रयन्तु च । कार्बोहाइड्रेट् न्यूनं खादन्तु येषां पोषणं न्यूनं भवति, यथा परिष्कृतं श्वेततण्डुलं नूडल्स् च, शर्करायुक्तानि पेयानि, जलपानं, संरक्षितानि फलानि, मिष्टान्नानि, मिष्टान्नानि इत्यादयः मुख्याहारस्य मोटाई सन्तुलितानि भवेयुः, तथा च समुचितमात्रायां रक्तस्य ताम्बूलं, वृक्कताम्बूलम् इत्यादयः विविधाः ताम्बूलाः वा व्रीहिः, कृष्णतण्डुलः, गोधूमः च इत्यादीनां साकं धान्यानां उपयोगः मधुर आलू, रतालू, आलू इत्यादीनां केषाञ्चन मुख्याहारानाम् स्थाने अपि उपयोक्तुं शक्यते

द्वितीयं सक्रियरूपेण व्यायामं कुर्वन्तु, समयसीमां च पूरयन्तु। यदि भवान् वजनं न्यूनीकर्तुं इच्छति तर्हि एकान्ते गमनम्, गमनम् च पर्याप्तव्यायामात् दूरम् अस्ति । प्रतिसप्ताहं न्यूनातिन्यूनं १५० निमेषान् मध्यमतीव्रतायुक्तव्यायामान् सुनिश्चितं कुर्वन्तु, यथा तीव्रपदयात्रा, दौडं, तरणं, सायकिलयानं इत्यादीनि, प्रतिदिनं न्यूनातिन्यूनं ३० निमेषाणि च। भवतः रुचिकरं क्रीडां चयनं कर्तुं तथा च क्रीडाक्षतिं निवारयितुं तापनं प्रति ध्यानं दत्तुं शक्यते। ▲

सम्पादक: वांग जिओकिंग

मुख्य सम्पादक : झांग मियाँ