समाचारं

जीवनस्य सर्वेषां वर्गानां क्रेतारः शाङ्घाई-नगरे "स्वीपिंग-वस्तूनि" सन्ति, शाङ्घाई-नगरं अद्यापि बल्क-व्यवहारस्य "उष्णस्थानम्" अस्ति ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-नगरस्य उच्चगुणवत्तायुक्ताः सम्पत्तिः विविधवित्तीयपक्षस्य ध्यानं निरन्तरं आकर्षयन्ति, अधुना च अनेकानां परियोजनानां सफलतया व्यापारः कृतः अस्ति

शङ्घाई इक्विटी एक्सचेंजस्य अनुसारं 21 अगस्त दिनाङ्के "शंघाई गुआंगटियन रियल एस्टेट डेवलपमेंट कम्पनी लिमिटेड् इत्यस्मिन् 40% इक्विटी रुचिः 1.72 अरब युआन् इत्यस्य आरक्षितमूल्येन विक्रीतवती .

किचाचा इत्यस्य मते शाङ्घाई-ग्राण्डलैण्ड्-नगरस्य पूर्वं ४०% भागः शङ्घाई यागु इत्यस्य स्वामित्वे आसीत्, अन्ये ६०% भागः इन्डोनेशिया-देशस्य सिनार-मास्-समूहस्य सहायककम्पनी हाङ्गकाङ्ग-निर्माणस्य स्वामित्वे आसीत् तेषु शाङ्घाई यागुः स्टेट् ग्रिड् इत्यस्य सहायककम्पनी अस्ति । अस्य अपि अर्थः अस्ति यत् व्यवहारस्य समाप्तेः अनन्तरं स्टेट् ग्रिड् शाङ्घाई ग्राण्डलैण्ड् इत्यस्य इक्विटीं न धारयिष्यति ।

मार्केट्-वार्तानुसारं शङ्घाई-तारक-केन्द्रस्य क्रेता इन्डोनेशिया-देशस्य सिनार-लाइट्-परिवारः अस्ति । यदि वार्ता सत्या अस्ति तर्हि परियोजना पूर्णतया सिनार मास समूहस्य स्वामित्वं भविष्यति।

प्रकटीकरणानुसारं शङ्घाई ग्राण्डलैण्ड् मुख्यतया वाणिज्यिक-कार्यालयभवनानां विकासे संचालने च कार्यं करोति तथा च नम्बर १०८, ब्लॉक् ४, सिचुआन् नॉर्थ् रोड्, शङ्घाई इत्यत्र एषा शङ्घाई स्टार सेण्टर इत्यस्य परियोजनाकम्पनी अस्ति, यत् एकं मीलपत्थकं वाणिज्यिकम् अस्ति शङ्घाईनगरस्य उत्तरबण्ड् इत्यत्र परियोजना।

सार्वजनिकसूचनाः दर्शयन्ति यत् २००५ तमे वर्षे भूमिः विक्रीतवती, ततः परं शाङ्घाईनगरे १.१४ अरब युआन्-रूप्यकाणां लेनदेनमूल्यं सर्वाधिकं आसीत्, ततः परं हाङ्गकाङ्ग-निर्माण-संस्थायाः ६०% इक्विटी-अधिकारः अभवत् शङ्घाई-तारकेन्द्रस्य कुलक्षेत्रं २४८,००० वर्गमीटर् अस्ति तथा च १४७ मीटर् ऊर्ध्वं द्वौ द्विगोपुरौ स्तः, येषु ११८,००० वर्गमीटर् सुपर-ए ग्रेड् कार्यालयभवनानि, ७२,००० वर्गमीटर् वाणिज्यिकप्लाजा च सन्ति

परन्तु परियोजनायाः वाणिज्यिकभागस्य परिचालनप्रदर्शनं उत्तमं नासीत् । Yingshang.com इत्यस्य बृहत् आँकडानुसारम् अस्मिन् वर्षे जुलैमासे परियोजनायाः औसत दैनिकयात्रिकप्रवाहघनत्वं ७९९५.६९ जनाः/१०,००० वर्गमीटर् आसीत्, यत् उत्तरबण्ड् व्यापारमण्डले विद्यमानानाम् पञ्चानां वाणिज्यिकसंस्थानां मध्ये अन्तिमस्थानं प्राप्तवान्

पुडोङ्ग-नगरस्य अन्यत् वाणिज्यिकसम्पत्त्याः स्थानान्तरणं अद्यैव सम्पत्ति-सङ्कुलरूपेण कृतम् । शङ्घाई जेण्डाई (00755.HK) इत्यनेन अद्यैव घोषितं यत् सः एककोटियुआन् इत्यस्य कुलविचारार्थं बहुसंपत्तिं पैकेज् कृत्वा सम्बद्धदावान् एकत्र स्थानान्तरयिष्यति।

प्रकटीकरणानुसारं उपर्युक्तसम्पत्तौ २५ दुकान-इकायिकाः, शङ्घाई-जेण्डाई-थम्ब-प्लाजा-नगरे एकं होटलं च, तथैव किङ्ग्डाओ, याङ्गझौ, यन्ताई इत्यादिषु स्थानेषु स्थिताः विविधाः सम्पत्तिः च सन्ति घोषणायाम् ज्ञायते यत् मे ३१ दिनाङ्कपर्यन्तं उपर्युक्तानां कुलमूल्यं (जब्द-आदेशाधीनाः सम्पत्तिः अपि च येषां अद्यापि समुचितस्वामित्वप्रमाणपत्रं न प्राप्तम्) प्रायः २.८७७ अरब युआन् अस्ति

तेषु शङ्घाई जेण्डाई अङ्गुष्ठप्लाजा पुडोङ्ग-नगरस्य लियान्याङ्ग-नगरे स्थितः अस्ति, यस्य क्षेत्रफलं प्रायः ६०,००० वर्गमीटर् अस्ति, सुपरमार्केट्, सेवायुक्तानि अपार्टमेण्ट् इत्यादिभिः सुसज्जितम् अस्ति ।प्रायः २० वर्षाणि यावत् शङ्घाई-जेण्डाई-संस्थायाः संचालनं कृतम् अस्ति अस्याः परियोजनायाः भागाः पूर्वं विक्रीताः सन्ति, अस्य व्यवहारस्य समाप्तेः अनन्तरं शाङ्घाई जेण्डाई अङ्गुष्ठप्लाजा पूर्णतया विक्रीता भविष्यति ।

स्टार सेण्टरस्य क्रेतृभ्यः भिन्नः शङ्घाई जेण्डाई थम्ब प्लाजा इत्यस्य क्रेता मुख्यभूमि उद्यमः रुइडोङ्ग समूहः अस्ति । कम्पनी मुख्यतया शाण्डोङ्गप्रान्तस्य डेझौ-नगरे केन्द्रीयवातानुकूलन-उत्पादानाम् अनुसन्धानविकासयोः, डिजाइनस्य, उत्पादनस्य, विक्रयणस्य, स्थापनायाः, अनुरक्षणस्य च कार्येषु संलग्नः अस्ति

न केवलं वाणिज्यिकसम्पत्त्याः, धनं प्राप्तुं बहुवारं सम्पत्तिं विक्रयमाणस्य वन्के इत्यस्य शाङ्घाईनगरे विक्रयणार्थं कार्यालयभवनं अस्ति । ऑनलाइन रियल एस्टेट् इत्यस्य अनुसारं Xuhui Binjiang इत्यत्र स्थितं Longhua Vanke Center T1 कार्यालयभवनं अद्यैव विक्रीतम् अभवत् कार्यालयभवनस्य उद्धरणं 45,000 युआन प्रति वर्गमीटर् अस्ति, यस्य कुलक्षेत्रं प्रायः 281,723.38 वर्गमीटर् अस्ति, तथा च लेनदेनस्य मूल्यं 281,723.38 वर्गमीटर् अस्ति प्रायः १.२६८ अर्ब युआन् ।

चाइना बिजनेस न्यूज इत्यनेन आँकडानां समीक्षा कृता तथा च ज्ञातं यत् २०१७ तमस्य वर्षस्य अप्रैलमासे लॉन्गहुआ स्ट्रीट्, ज़ुहुई डिस्ट्रिक्ट्, शङ्घाई इत्यस्य भूमिखण्डाः एन११-०८, एन१५-०१, एन१५-०५ च व्यावसायिकप्रयोगाय विक्रीताः लेनदेनं बोली-सूची-संयोजनेन सम्पन्नम् आसीत्, वेस्ट् बण्ड्-समूहः, वन्के, न्यू हुआङ्गपु च इति एकः संघः बोलीम् अवाप्तवान् दरः ०.४९% आसीत् ।

२०२० तमस्य वर्षस्य प्रथमत्रिमासे परियोजनायाः पूर्णनिर्माणं आरब्धम् । Longhua Vanke Center इत्यत्र कुलम् ५ स्वतन्त्रकार्यालयभवनानि सन्ति । सम्प्रति लोङ्गहुआ वन्के केन्द्रे पञ्चसु एकपरिवारकार्यालयभवनेषु T1-T4 विक्रीतम्, T5 अद्यापि विक्रयणार्थं वर्तते ।

ज्ञातव्यं यत् परियोजनायाः सार्वजनिकविक्रयसूचनानुसारं तेषु ४ विक्रयणार्थं उपलभ्यन्ते, अर्थात् T2-T4, यदा तु T1 मूलतः स्वयमेव स्थापितः आसीत् पूर्वभूमिहस्तांतरणदस्तावेजेषु एतदपि आवश्यकं यत् परियोजनाहस्तांतरणकर्ता 40% तः न्यूनं न भवति इति कार्यालयसम्पत्तयः 20 वर्षाणाम् न्यूनं न भवितव्यम्, तत्सह, स्वधारकसम्पत्त्याः समग्ररूपेण स्थानान्तरणं न कर्तव्यम्; खण्डेषु, स्तरेषु, समुच्चयेषु वा । परन्तु स्थानान्तरणदस्तावेजे इदमपि उल्लेखितम् अस्ति यत् दिवालियापनस्य, पुनर्गठनस्य, निरसनस्य च अन्यविशेषपरिस्थितौ यत्र स्वधारणाय अनुबन्धस्य सम्पूर्णभागस्य स्थानान्तरणं आवश्यकं भवति, तत्र स्थानान्तरणकर्त्रे आवेदनं कृत्वा तस्य सह निष्पादनं कर्तुं शक्यते स्थानान्तरकस्य सहमतिः।

तदतिरिक्तं, Sansheng Hongye भवनं, Huangpu नदीयाः Bund इत्यत्र स्थितं ग्रेड A कार्यालयभवनं यत् एकदा विकासकस्य Sansheng Hongye इत्यस्य आसीत्, केवलं एकमासपूर्वं स्थापितेन कम्पनीना केवलं 100,000 युआन इत्यस्य पंजीकृतराजधानी, the लेनदेनमूल्यं ८३०.७२ मिलियन युआन् आसीत् ।

होटेलसम्पत्तयः अपि निधिना अनुकूलाः भवन्ति । अद्यतने, शाण्डोङ्ग एक्सप्रेसवे इत्यनेन पुडोङ्ग जिन्कियाओ वानहे हाओमेई होटेलस्य इक्विटीयाः ३०% भागः प्रायः ३३ कोटि युआन् कृते अधिग्रहीतः, ज़ीतु रोड्, हुआङ्गपु मण्डले मूल रमाडा होटेल् अपि फौजदारीरूपेण हस्तं परिवर्तयति, यस्य लेनदेनमूल्यं प्रायः ४.२६ अरबं भवति, यस्य लेनदेनस्य मूल्यं प्रायः ४.२६ अरबं भवति; ३१.५% प्रीमियमदरेण सह ।

मुख्यभूमिबल्कव्यापारविपण्ये शाङ्घाई-नगरं सर्वदा महत्त्वपूर्णं स्थानं धारयति । CRIC Asset Management (CAIC) इत्यस्य निरीक्षणस्य अनुसारं, 2024 तमस्य वर्षस्य प्रथमार्धे, मुख्यभूमिस्य 32 नगरेषु कुल 106 बल्क सम्पत्तिव्यवहाराः अभवन्, यस्य कुलमूल्यं प्रायः 66.668 अरब युआन्, वर्षे वर्षे ७.१९% वृद्धिः तेषु शङ्घाईनगरे कुलव्यवहारस्य परिमाणं प्रायः २७.४५ अरब युआन् आसीत्, यत् एकस्मिन् नगरे सर्वाधिकं आसीत् ।

शाङ्घाईनगरे बृहत्परिमाणे लेनदेनं कुर्वन् एकः उद्योगस्य अन्तःस्थः पत्रकारैः अवदत् यत् शाङ्घाई-नगरं सुरक्षितं विपण्यम् अस्ति, अनेके हेजिंग्-निधिः अत्र चयनं करिष्यन्ति इति। सम्प्रति शङ्घाई-परियोजनासु अनेकानां सम्पत्तिनां मूल्यानि न्यूनीकृतानि, कम्पनयः न्यूनतया मूल्येन उत्तमकार्यालयस्थानानि चिन्वितुं शक्नुवन्ति । तस्मिन् एव काले बहवः कम्पनयः आशां कुर्वन्ति यत् शाङ्घाईनगरे स्वकीयं नामभवनं भविष्यति, यत् व्यापारस्य विकासे सहायकं भविष्यति, ग्राहकपरिचयं च वर्धयिष्यति ।

उद्योगः भविष्यवाणीं करोति यत् अस्मिन् वर्षे उत्तरार्धे यथा यथा सम्पत्तिमूल्यानि न्यूनीभवन्ति तथा तथा बृहत् संस्थागतनिवेशकाः विपण्यां प्रविशन्ति, येन समग्रविपण्यव्यापारमात्रायाः वृद्धिः भविष्यति।

कुशमैन् एण्ड् वेकफील्ड् इत्यस्य पूर्वचीनराजधानीबाजारविभागस्य कार्यकारीनिदेशकः लु किआङ्गः मन्यते यत् बृहत्व्यवहारस्य दृष्ट्या विदेशीयनिधिभिः धारिताः केचन छूटयुक्ताः परियोजनाः वर्षस्य उत्तरार्धे सम्पन्नाः भविष्यन्ति इति अपेक्षा अस्ति, तथा च फ़ोरक्लोजर परियोजनानां अनुपातः एकस्मिन् समये वर्धमानः भविष्यति, चीनस्य आर्थिकसेतुशिरः इति शङ्घाई-नगरस्य अद्वितीयस्थानस्य कारणात्, देशस्य शक्तिशालिनः स्वकब्जाः उद्यमाः, निजीनिवेशकाः च कार्यालयस्य होटेल-परियोजनानां च मुख्यक्रेतारः भविष्यन्ति .

(अयं लेखः China Business News इत्यस्मात् आगतः)