समाचारं

अस्मिन् वर्षे ४० तः अधिकाः नगराः कक्षटिकटपुनर्वासनीतिः प्रवर्तन्ते: प्रथमस्तरीयनगराणि सम्मिलिताः, शाङ्घाईनगरस्य प्रथमं कक्षटिकटं च जिन्शान्-नगरे अवतरत्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्वाङ्गझौ-नगरस्य अनन्तरं शङ्घाई-नगरे प्रथमं कक्षटिकटं जिनशान्-नगरे प्रारब्धम्, एतत् अपि शङ्घाई-नगरे प्रथमं कक्षटिकटं निर्गतं, प्रयुक्तं च अस्ति । अपूर्णसांख्यिकीयानाम् अनुसारम् अस्मिन् वर्षे आरभ्य ४० तः अधिकेषु नगरेषु "गृहटिकटपुनर्वास" नीतयः आरब्धाः, यस्य उद्देश्यं क्षतिपूर्तिप्राप्तानाम् आत्मनिवासं प्राप्तुं स्वतन्त्रतया वाणिज्यिकगृहक्रयणार्थं प्रोत्साहयितुं मार्गदर्शनं च अस्ति एषा नीतिः पुनर्वासस्य कार्यक्षमतां त्वरयितुं, तत्सह वाणिज्यिकगृहस्य भण्डारं समाप्तुं च सहायकं भवति इति कथ्यते

"कक्षटिकटम्" किम् ?

सामान्यतया "गृहटिकटम्" इति विध्वंसनस्य पुनर्वासप्रक्रियायाः च समये विद्यमानानाम् आवासीयगृहेषु गृहीतस्य मौद्रिकक्षतिपूर्तिस्य पूरकं निर्दिशति गृहपरीक्षा निष्कासितस्य व्यक्तिस्य आवासपुनर्वासक्षतिपूर्तिअधिकारस्य हितस्य च मौद्रिकमात्राकरणानन्तरं निष्कासितव्यक्तिं प्रति गृहक्रयणार्थं निर्गतं निपटनवाउचरम् अस्ति अर्थात् गृहपरीक्षापुनर्वासस्य अर्थः पुनर्वासधनं प्रत्यक्षतया प्राप्तुं न भवति, अपितु गृहपरीक्षायाः उपयोगेन गृहं क्रेतुं गृहस्य भुक्तिं च कटयितुं शक्यते

अधिकं लोकप्रियं अवगमनं यत् "गृहटिकटम्" तेषां जनानां "वाउचर" भवति येषां गृहाणि विध्वंसनस्य अनन्तरं वाणिज्यिकगृहक्रयणार्थं निष्कासितानि सन्ति ।

"गृहटिकटपुनर्वासं" कार्यान्वितुं प्रथमस्तरस्य नगरस्य रूपेण, अस्मिन् वर्षे जनवरीमासे ५ दिनाङ्के ग्वाङ्गझौ लिवानजिल्लाभूमिविकासकेन्द्रेण शिवेइटाङ्गस्य विध्वंसस्थले नगरस्य प्रथमं कक्षटिकटं जारीकृतम्, येन ग्वाङ्गझौनगरस्य "गृहटिकटपुनवासः" नीतिः चिह्निता भूमौ कार्यान्वितः।

WeChat सार्वजनिकखाते "i Jinshan" इत्यस्य अनुसारं, अद्यैव शङ्घाईनगरस्य प्रथमं कक्षटिकटं Jinshan इत्यत्र अवतरत् । जिनशानवेई-नगरस्य हेङ्गपुग्रामे सामूहिकभूमिस्थापनसमूहस्य सदस्यः ली (छद्मनाम) इत्ययं कक्षटिकटं क्रमाङ्कं ००१ प्राप्तवान् ।एतत् अपि प्रथमं कक्षटिकटं "जिनशानजिल्लाकक्षस्य" घोषणायाः अनन्तरं शङ्घाईद्वारा जारीकृतं प्रयुक्तं च अस्ति टिकट पुनर्वास कार्यान्वयन उपाय (परीक्षण)"।

अस्मिन् वर्षे जूनमासे शङ्घाई जिनशान-जिल्ला-आवास-सुरक्षा-आवास-प्रशासन-ब्यूरो-इत्यनेन "जिनशान-मण्डले कक्ष-टिकट-पुनर्वासस्य कार्यान्वयन-उपायाः (परीक्षण)" इति विषये सूचना जारीकृता तथा क्षतिपूर्तिकृतस्य व्यक्तिस्य क्षतिपूर्तिः आधारितः अस्ति, क्षतिपूर्तिकृतः व्यक्तिः अस्माकं मण्डले नवनिर्मितव्यापारिकआवासस्य "अचलसंपत्तिसूचनादत्तांशकोषात्" (आवाससुपरमार्केट) आवासस्य चयनं करोति तथा च वाणिज्यिकगृहं क्रीणाति स्वयमेव अचलसम्पत्विकासकम्पनी। यदि क्षतिपूर्तिकृतः व्यक्तिः कक्षटिकटपुनर्वासपद्धतिं चिनोति तर्हि क्षतिपूर्तिसम्झौतेः अनुसारं आवासीयगृहस्य कुलमौद्रिकक्षतिपूर्तिस्य ७% पुरस्कारः कक्षटिकटपुनर्वासनीतिपुरस्काररूपेण दीयते।

“कक्षटिकटैः सह वाणिज्यिकगृहक्रयणेन गृहक्रयणस्य, उच्चजीवनस्य गुणवत्तायाः, अधिकव्यक्तिगतगृहचयनस्य च विषये अधिकविकल्पाः प्राप्यन्ते” इति उपरि उल्लिखितः लीमहोदयः अवदत्

जिनशान-मण्डलस्य कक्ष-टिकट-पुनर्वास-पायलट-परियोजना-दलस्य उपनेता चेन् मेइ-इत्यनेन उक्तं यत्, “कक्ष-टिकट-पुनर्वास-पायलट-परियोजनायाः उत्तम-प्रचारार्थं, अस्माकं मण्डलेन एकं मेलनं 'आवास-सुपरमार्केट्' प्रारब्धम्, तथा च उच्च-गुणवत्ता-युक्तं वाणिज्यिक-आवासं यस्मिन् समाविष्टम् अस्ति | it is अस्माकं क्षेत्रे विद्यमानाः गृहाः विक्रयणार्थं सन्ति अथवा षड्मासाभ्यन्तरे सम्पन्नाः वितरितुं च शक्यन्तेoff-plan इति, बहिः स्थानान्तरितानां जनानां संक्रमणसमयं लघुकरणं, तथैव जनानां उत्तमगुणवत्तां अधिकविविधतां च आवाससुरक्षां प्राप्तुं साहाय्यं करोति, तथा च जनानां कृते यथाशीघ्रं स्वनवगृहेषु गन्तुं अधिकतमं साहाय्यं भवति। " " .

अस्मिन् वर्षे ४० तः अधिकेषु नगरेषु “गृहटिकटपुनर्वासः” नीतयः प्रवर्तन्ते

राष्ट्रव्यापीदृष्ट्या चीनसूचकाङ्कसंशोधनसंस्थायाः अपूर्णसांख्यिकीयानाम् अनुसारम् अस्मिन् वर्षे एव ४० तः अधिकेषु नगरेषु "गृहटिकटपुनर्वासः" नीतयः कार्यान्वयनम् आरब्धाः तेषु ग्वाङ्गझौ-शङ्घाई-नगरेषु उपनगरीयक्षेत्रेषु प्रायोगिकपरियोजनानि आरब्धानि सन्ति तथा सम्प्रति कक्षटिकटस्य अल्पसंख्याकाः सन्ति, भविष्ये कक्षटिकटपुनर्वासनीतिः अधिकविस्तारः कार्यान्विता च भविष्यति।

शङ्घाई ई-हाउस रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिनः मन्यते यत् आवासटिकटनीतीनां उन्नयनस्य सकारात्मकं महत्त्वपूर्णं च महत्त्वं वर्तते, यत्र निष्कासितानां जनानां कृते अधिकविकल्पान् दातुं, पुनर्वासस्य दक्षतां त्वरितुं, पुनर्वाससन्तुष्टौ सुधारं कर्तुं, उन्नतमागधां मुक्तुं सहायतां कर्तुं, तथा प्रत्यक्षवित्तव्ययस्य न्यूनीकरणम् इत्यादि।

उद्योगस्य अन्तःस्थजनाः अपि मन्यन्ते यत् "कक्षटिकटपुनर्वासः", विशेषमौद्रिकपुनर्वासपद्धतिरूपेण, प्रत्यक्षमौद्रिकक्षतिपूर्तिनापेक्षया गृहक्रयणस्य स्थानीयमागधायां ताडयितुं अधिकं अनुकूलं भवति तत्सह, ये परियोजनाः "कक्षटिकटस्य" उपयोगं कर्तुं शक्नुवन्ति, ते प्रतिबन्धिताः सन्ति स्थानीयसर्वकारेण समग्रतया तस्य विपण्यविक्रये निश्चितः सकारात्मकः प्रभावः भवितुम् अर्हति ।

विभिन्नस्थानेषु वास्तविकस्थित्यानुसारं कक्षटिकटं वस्तुतः नूतनं उत्पादं नास्ति ।

सीसीटीवी-अनुसारं वस्तुतः मम देशस्य केचन नगराणि २००५ तमे वर्षात् ध्वस्तगृहेभ्यः कक्षटिकटं निर्गन्तुं प्रयतन्ते, झोपडपटीसुधारस्य मुद्रीकरणस्य तरङ्गस्य अन्तर्गतं २०१८ तमवर्षपर्यन्तं अनेके नगराणि तस्य अनुसरणं कृत्वा प्रचारं कृतवन्तः reform ebbed, room tickets also ततः "निवृत्तः"। एवं गणितः अस्माकं देशः प्रायः २० वर्षाणि यावत् कक्षटिकटस्थापनतन्त्रस्य अन्वेषणं कुर्वन् अस्ति ।

यान् युएजिनस्य मतं यत् वर्तमानस्य अचलसम्पत्विपण्यस्य नूतनस्थितेः स्थितिः च आधारीकृत्य कक्षटिकटनीतिः अपि नूतनां भूमिकां निर्वहति। देशस्य प्रमुखनगरानां कक्षटिकटनीतयः, प्रचारस्य स्थितिः च अवलोकनं मुख्यतया उपनगरीयविपण्येषु क्रियते । २०२३ तः प्रमुखनगरानां आवासव्यवहारविपण्येषु उपनगरीयविपण्यं अधिकं दबावं प्राप्नोति, नगरीयक्षेत्रं तु अधिकं सक्रियं भवति, यस्य परिणामेण विपण्यभेदः अभवत् उपनगरीयबाजारे आवासटिकटनीतीनां कार्यान्वयनेन गृहक्रयणमागधस्य विमोचनं वस्तुनिष्ठरूपेण मार्गदर्शनं कर्तुं शक्यते, तथैव नगरस्य सर्वेषु जिल्हेषु विपण्यस्य सन्तुलितविकासे अपि सकारात्मकः प्रभावः भवति।