समाचारं

हरितं गत्वा "भावनात्मकबाह्य" स्थायिसंकल्पनानां परिनियोजनं FILA कृते नूतनं क्रीडाप्रस्तावम् आनयति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयकपस्य, पेरिस् ओलम्पिकस्य च निरन्तरं सफलतायाः कारणात् उपभोक्तृणां क्रीडायाः उत्साहः प्रज्वलितः अस्ति । अद्यतने, क्रीडा उपभोक्तृबाजारस्य प्रबलजीवनशक्तिं पूरयन्, सुपर ई-वाणिज्य-नोड् - Tmall सुपर ब्राण्ड् दिवसे, इटालियन-उच्च-अन्त-क्रीडा-फैशन-ब्राण्ड् FILA "अन्नस्य विरुद्धं गन्तुं" निरन्तरं कृतवान् तथा च BBC Earth इत्यनेन सह हस्तं सम्मिलितुं चयनं कृतवान् "प्राकृतिकं "प्रवासनयोजना" प्रस्तुतुं क्रीडाङ्गणस्य बहिः प्रकृतेः प्रति पुनः च विमर्शात्मकं अनुभवं निर्माति ।

शङ्घाईनगरे FILA इत्यनेन अभिनवरूपेण "FILA ECO LAB Sustainable Innovation Workshop" इति निर्मितम्, यत् FILA इत्यस्य "स्थायित्वफैशन" अवधारणायाः सर्वतोमुखप्रदर्शनम् अपि अस्ति त्रयाणां प्रमुखक्षेत्राणां माध्यमेन, न्यून-कार्बन-अभ्यासक्षेत्रं, अभिनव-भविष्यक्षेत्रं, प्राकृतिक-सह-सृष्टिक्षेत्रं च, FILA ESG अवधारणा विसर्जिता अस्ति तस्मिन् एव काले FILA |. व्यावसायिकं बहिःस्थं बाह्यवस्त्रं उच्चकार्यक्षमता, उच्चसंरक्षणं, विभिन्नजलवायुषु अनुकूलनं च प्रदर्शनेन सह भवति, यत् बहिः उत्पादेषु फैशनस्य, आरामस्य, प्रदर्शनस्य च एकीकरणं सम्यक् दर्शयति अत्र जनाः आफ्रो-आफ्रिका-नृत्यस्य पशु-प्रवाहस्य च अन्तरक्रियायाः अनुभवं अपि कर्तुं शक्नुवन्ति, शरीरस्य गतिभ्यः पशु-गति-शक्तिं च अनुभवितुं शक्नुवन्ति । भविष्ये FILA ECO LAB FILA इत्यस्य नूतनः भण्डारप्रकारः भवितुम् अर्हति तथा च अधिकेषु नगरेषु प्रक्षेपणं कर्तुं शक्नोति यः प्रत्येकः उपभोक्ता अस्मिन् प्रयोगात्मके स्थाने गच्छति सः न्यूनकार्बनक्रियासु भागं ग्रहीतुं शक्नोति तथा च "प्रकृत्या सह सहजीवनस्य" सुन्दरदृष्टेः प्रतिक्रियां दातुं शक्नोति। प्रासंगिकजनाः अवदन् यत् FILA ECO LAB सीमितसमयस्य स्थानं निर्मातुं सीमितं नास्ति, परन्तु "प्रकृत्याः प्रकृतिपर्यन्तं" अवधारणायाः FILA इत्यस्य गहनव्याख्यायाः अभ्यासस्य च असीमरूपेण विस्तारं करिष्यति।

चीनीयविपण्ये उच्चस्तरीयफैशनपट्टिकायाः ​​अग्रणीः क्रीडाब्राण्डः इति नाम्ना FILA अलीबाबा-उपरि बृहत्तमस्य ब्राण्ड्-संयुक्तविपणन-स्थानस्य साहाय्येन "स्थायि-सामग्री" इति प्रचार-विषये त्रयः वर्षाणि यावत् क्रमशः पालनम् अकरोत् इति प्रथमः ब्राण्ड् अभवत् तमङ्गः। अस्य आयोजनस्य माध्यमेन फिला-संस्थायाः पुनः परिष्कृत-सञ्चालनस्य अवधारणा, स्थायित्वस्य च सक्रिय-अन्वेषणं च बहिः जगति प्रसारितम् ।

चतुर्थे त्रैमासिके २०२३ वित्तीयप्रतिवेदनस्य तथा च वर्षस्य नवीनतमसञ्चालनप्रदर्शनदत्तांशस्य अनुसारं FILA इत्यस्य मूलकम्पनी Anta Group इत्यनेन जनवरी २०२४ तमे वर्षे प्रकाशितस्य चतुर्थे त्रैमासिके FILA ब्राण्ड् उत्पादानाम् (खुदरामूल्येन गणना कृता) खुदराविक्रयः वर्षे वर्षे अभिलेखः अभवत् -वर्षस्य वृद्धिः २०२२ तमे वर्षे समानकालस्य तुलने २५-३०% सकारात्मकवृद्धिः। सम्पूर्णवर्षस्य कृते FILA ब्राण्ड् उत्पादानाम् खुदराविक्रयः (खुदरामूल्येन गणितः) २०२२ तमस्य वर्षस्य तुलने १०-२०% उच्चपरिधिषु सकारात्मकवृद्धिः अभिलेखिता अस्ति अन्टा स्पोर्ट्स् इत्यनेन प्रकाशितस्य एकत्रिमासिकस्य परिचालनप्रदर्शनस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे फिला ब्राण्ड् इत्यस्य खुदराविक्रयः (खुदरामूल्येन गणितः) वर्षे वर्षे उच्चा एकाङ्कीयवृद्धिः प्राप्ता

यदा अर्थव्यवस्थायां अधः गमनस्य दबावः अद्यापि वर्तते तथा च घरेलुसामाजिकग्राहकविपण्यस्य विकासस्य दरः मन्दः भवति, तदा प्रवृत्ते क्रीडावस्त्रविपण्ये यत्र प्रतिस्पर्धा अधिकाधिकं तीव्रा भवति तथा च इन्क्रान्तिः गम्भीरः भवति, तत्र फिला उद्योगस्य वृद्धिदरात् अधिकं प्रदर्शनं कर्तुं समर्थः अस्ति यतः सः स्वस्य आन्तरिकसञ्चालनकौशलस्य संवर्धनं निरन्तरं करोति तथा च बहुआयामी ब्राण्ड् अनुभवं वर्धयितुं नवीनतां निरन्तरं करोति।

विगतवर्षं पश्यन् प्रतिग्राहकं यूनिट् मूल्यं वर्धयितुं फिला इत्यनेन बहवः रणनीतिकपरिवर्तनानि कृताः । अफलाइन-भण्डारस्य विभेदितं विन्यासं उच्चगुणवत्तायुक्तेषु अफलाइन-चैनेल्-सुधारं च सहितं तस्य त्रयः ब्राण्ड्- FILA CORE, FILA Kids, FILA FUSION च सर्वेऽपि नूतन-भण्डार-दक्षतां प्राप्तवन्तः

ऑनलाइन, FILA इत्यनेन "सुपर ब्राण्ड् डे" तथा "लिटिल् ब्लैक बॉक्स" इत्यादीनां सुप्रसिद्धानां ई-वाणिज्य-IP-इत्यस्य यथोचितरूपेण मेलनं कृतम्, तथा च सक्रियरूपेण स्वस्य लघु-वीडियो-मञ्च-व्यापारस्य विस्तारः कृतः, तथा च सर्वेषु प्रमुखेषु मञ्चेषु दलानाम्, सामग्री-पारिस्थितिकी-विज्ञानस्य च व्यापकरूपेण निर्माणं कृतम् अस्ति त्रयाणां मञ्चानां वृद्धिदराः अपेक्षिताम् अतिक्रान्ताः सन्ति।

तस्मिन् एव काले फिला स्वस्य मूललक्ष्यग्राहकसमूहान् लक्ष्यं कर्तुं आग्रहं करोति, तथा च उच्चस्तरीयफैशनक्रीडाविपण्यं निर्वाहयति, उच्चस्तरीयानाम् अभिजातवर्गस्य उपभोक्तृणां आवश्यकतानां पूर्तये स्वस्य प्रयत्नाः सुदृढं करोति। ब्राण्ड् स्थायि-फैशन-विषये गहनतां निरन्तरं कुर्वन् अस्ति तथा च ईएसजी-परिसरस्य भविष्यस्य फैशन-परिदृश्यस्य साहसिकं अन्वेषणं प्रारभते ।

सम्प्रति ईएसजी (पर्यावरणम्, समाजः, शासनम्) इत्यस्य अवधारणा वैश्विकसहमतिः अभवत्, चीनदेशे च स्थायिविकासः अधिकाधिकं लोकप्रियः भवति "स्थायि उपभोगविषये चीनी उपभोक्तृणां दृष्टिकोणाः: वर्तमानस्थितिः भविष्यं च - पीढी, लैङ्गिकः नगरविश्लेषणं च" इति प्रतिवेदनस्य अनुसारं चीनीयग्राहकाः अपेक्षां कुर्वन्ति यत् ब्राण्ड्-संस्थाः स्थायित्वस्य मार्गे नवीनतां निरन्तरं कुर्वन्ति: सामग्रीषु उपायाः कार्बन-कमीकरणं च सहितम्, At the तस्मिन् एव काले वयम् आशास्महे यत् ब्राण्ड्-संस्थाः स्थायित्वस्य दृष्ट्या श्रेणी-मूल्यं, कार्य-सन्तुलनं च गृहीतुं शक्नुवन्ति | अनुभवात्मकः उपभोगः स्थायि-उपभोगस्य मुख्यधारायां प्रविष्टः अस्ति, उपभोक्तृणां युवानां पीढीद्वयं वस्तुपुनःप्रयोगादिनां उदयमानानाम् स्थायि-अवधारणानां समर्थनं कर्तुं आरब्धवन्तौ

एतादृशानां उपभोक्तृप्रवृत्तीनां पूर्तिं कृत्वा फिला ईएसजी-शासनस्य अभ्यासं निरन्तरं कुर्वन् अस्ति । २०२४ तमस्य वर्षस्य एप्रिलमासे विश्वपृथिवीदिने FILA तथा VOGUE इत्यनेन संयुक्तरूपेण "वस्त्रस्य जीवनरेखायाः विस्तारः" इति खाकाचित्रं कृतम्, येन प्रकृतेः क्रीडासौन्दर्यशास्त्रस्य च शक्तिः परस्परं पूरकं भवितुं शक्नोति, तथा च अधिकान् उपभोक्तृन् FILA इत्यस्य स्थायिविकासयोजनायां सम्मिलितुं प्रोत्साहयति २०२४ तमे वर्षे Tmall Super Brand Day इत्यस्य समये FILA इत्यनेन BBC Earth इत्यनेन सह मिलित्वा "Natural Symbiosis Carbon Neutral T" इति प्रक्षेपणं कृतम्, यस्य अवनतिः कृत्वा विशिष्टेषु खादीकरणस्य परिस्थितौ प्रकृतौ प्रत्यागन्तुं शक्यते, तथा च "From Nature to Nature" इत्यस्य साक्षात्कारः अपेक्षितः अस्ति । उत्पाद पर्यावरण संरक्षण कड़ी।

FILA इत्यस्य "प्रकृतितः प्रकृतिपर्यन्तं" पर्यावरणसंरक्षणप्रस्तावः न केवलं उत्पादविकासात् सामग्रीसंशोधनविकासपर्यन्तं सम्पूर्णं कडिं कवरयति, अपितु नवीनपर्यावरणसमाधानं अपि निर्माति, यत्र हरितपरियोजनानां सावधानीपूर्वकं निर्माणं, पुनःप्रयोगप्रबन्धनं, ऊर्जासंरक्षणप्रणालीप्रबन्धनं अन्यप्रबन्धनप्रणाली च सन्ति तथा प्रौद्योगिकी पेटन्ट् इत्यादयः स्थायिकार्याणां कार्यान्वयनार्थं ठोसतांत्रिकसमर्थनं प्रदास्यन्ति । तस्मिन् एव काले फिला उद्योगे स्थायिरूपेण नूतनानि परिवर्तनानि आलिंगयति तथा च सम्पूर्णस्य उद्योगमूल्यशृङ्खलायाः हरित उन्नयनं त्वरयति। ब्राण्डस्य बहवः जूताः वस्त्रोत्पादाः च पर्यावरणस्य अनुकूलवस्त्रस्य उपयोगं कुर्वन्ति, यत्र TencelTM Modal, पुनर्जन्मितः नायलॉनः, SORONA® फाइबरः, CELYSTM फाइबरः तथा EcoFiGegen पुनर्जन्मयुक्तः फाइबरः च सन्ति, ये प्रत्येकं विवरणे पारिस्थितिकभारं न्यूनीकरोति उत्पादवर्गाः टी-शर्ट्, ड्रेस्स् इत्यत्र व्याप्ताः सन्ति , बुना जैकेट इत्यादयः ।

ई-वाणिज्यस्य सुपर मार्केटिंग् नोड् - Tmall Super Brand Day इत्यस्य समये FILA इत्यनेन BBC संयुक्तश्रृङ्खलायां - FILA Shanfeng Cocoon इत्यस्य मूलवस्तुं प्रक्षेपणं कर्तुं केन्द्रितम्, पुनः च प्रकाशितं यत् FILA व्यावसायिकं बहिः उपकरणं निर्माति तथा च "भावनात्मकं बहिः" कृते सशक्तं विन्यासं धारयति " "निश्चयता। अधुना बहिः क्रीडाः अतीव लोकप्रियाः फैशनजीवनशैलीः अभवन्, द्रुतगतिना जीवनेन जनानां मानसिकदबावः दिने दिने वर्धते, ते च प्रकृतेः समीपं गन्तुं नगरस्य धारायाम् बहिः गन्तुं अधिकाधिकं उत्सुकाः भवन्ति क्रीडायाः फैशनस्य च सीमां विस्तारयितुं बहिः प्रवृत्तीनां भूमिकां गहनतया अवलोक्य FILA इत्यनेन ब्राण्डस्य दीर्घकालीनाः बहिः जीनाः सक्रियः कृताः तथा च अभिजातक्रीडाजनानाम् स्वभावं पूरयन्तः विविधाः व्यावसायिकाः बहिः उपकरणाः निर्मिताः FILA Shanfeng Cocoon इत्यनेन स्वस्य उत्तमकार्यक्षमतायाः डिजाइनस्य च कारणेन बहिः जगतः अपि ध्यानं आकर्षितम् अस्ति: "रङ्गिणी पर्वतव्यवस्था" इत्यस्य अद्वितीयशैलीलेबलस्य निर्माणार्थं प्रकृतेः आकृष्टानां उज्ज्वलपीतवर्णानां, उज्ज्वलनारङ्गवर्णानां, स्प्लिस्ड हरितवर्णानां च चतुराईपूर्वकं उपयोगं करोति। एकस्मिन् समये, Shanfeng The Cocoon श्रृङ्खला उच्च-प्रदर्शनयुक्तस्य CORDURA-वस्त्रस्य उपयोगं करोति, यत्र सम्पूर्णशरीरस्य जलरोधक-टेप-अस्थि-प्रक्रियाकरणं भवति, यस्य सुरक्षात्मकं अश्व-नाल-आस्तीनम्, समायोज्य-कफं च सुनिश्चितं करोति यत् वस्त्रस्य अन्तः आरामदायकं तिष्ठति तथा शुष्कं, तथा च Y-SHAPE बहिः संस्करणं अग्रे पृष्ठे च मेलनं करोति विभेदितवस्त्रदीर्घता अस्य दृढतरं कार्यक्षमतां फैशनयुक्तं सौन्दर्यं च ददाति।

बाजारं विन्यस्तुं सुपर ई-कॉमर्स IP इत्यस्य साहाय्येन FILA Shanfeng Cocoon श्रृङ्खलायाः प्रारम्भः FILA इत्यस्य "भावनात्मकं बहिः" पुनः परिभाषां दीर्घकालीनव्यावसायिकबाह्यपदार्थैः सह वाहकरूपेण चिह्नयति। "अभिजातक्रीडा" तथा "फैशननेतृत्व" इत्येतयोः "डबलव्यावसायिक" चालितस्य मॉडलस्य अन्तर्गतं, FILA इत्यस्य अत्यन्तं ब्राण्डेड उत्पादविन्यासः अभिजातसमूहस्य अनिवार्यव्यावसायिकगुणानां तथा बहिः क्रीडाउपभोक्तृमागधानां फैशनक्षमतां पूर्णतया पूरयिष्यति इति अपेक्षा अस्ति

क्रीडायाः स्थायित्वस्य च अवधारणायाः संयोजने कीदृशाः स्फुलिङ्गाः उद्भवन्ति? "FILA ECO LAB Sustainable Innovation Workshop" तथा FILA Shanfeng Cocoon Series इत्यनेन अस्माकं कृते नूतनं क्षितिजं उद्घाटितम् अस्ति। हरितवर्णं गत्वा FILA इत्यस्य समृद्धतरं स्वस्थतरं च ब्राण्ड्-प्रतिबिम्बं प्राप्तम् अस्ति ।