समाचारं

बेल्जियमदेशः प्रशिक्षकस्य उपरि मुक्ततया आक्रमणं करोति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Live Broadcast, August 23. कोर्टुआ सार्वजनिकरूपेण एकं पोस्ट् जारीकृतवान् यत् तस्य बेल्जियमस्य राष्ट्रियदलस्य प्रशिक्षकस्य टेडेस्को च मध्ये द्वन्द्वस्य सामञ्जस्यं कर्तुं न शक्यते, तथा च उक्तवान् यत् टेडेस्को इत्यस्य प्रशिक्षणेन सः पुनः राष्ट्रियदले न आगमिष्यति इति

पोस्ट सामग्रीः १.

अहं बेल्जियम-देशस्य प्रशंसकानां, राष्ट्रियदलस्य समर्थकानां च कृते किमपि वक्तुम् इच्छामि।

मम देशस्य प्रतिनिधित्वं मैदानस्य उपरि अपारं प्रेम, गौरवं च अनुभवामि, तथैव भवतां प्रत्येकं यत् बेल्जियम-देशस्य समर्थनं करोति | अहं राष्ट्रियदलस्य जर्सी धारयितुं गौरवान्वितः अस्मि। मम वन्यतमस्वप्नेषु अपि अहं कदापि न कल्पितवान् यत् अहं राष्ट्रियदलस्य जर्सी शतवारं अधिकं धारयिष्यामि इति।

दुर्भाग्येन प्रशिक्षकेन सह विग्रहस्य अनन्तरं बहुविचारानन्तरं च टेडेस्को इत्यस्य अधीनं बेल्जियम-राष्ट्रीयदले न प्रत्यागन्तुं मया निश्चयः कृतः । अस्मिन् विषये मया स्वस्य उत्तरदायित्वं गृहीतम्। परन्तु अग्रे गत्वा टेडेस्को इत्यस्य विषये मम अविश्वासः दलस्य अन्तः मैत्रीपूर्णवातावरणस्य हानिकारकः अस्ति । मया बेल्जियम-देशस्य फुटबॉल-सङ्घेन सह बहुधा चर्चाः कृताः, येन मम स्थितिः, कारणानि च स्वीकृतानि येन अहं एतत् कष्टप्रदं किन्तु विवेकपूर्णं निर्णयं कृतवान् |. अहं खेदं अनुभवामि यत् एतेन केचन प्रशंसकाः निराशाः भवेयुः, परन्तु मम विश्वासः अस्ति यत् एतत् बेल्जियमस्य कृते सर्वोत्तमः कार्यपद्धतिः यतः एतेन विवादस्य समाप्तिः भवति तथा च दलं स्वलक्ष्यस्य अनुसरणं प्रति ध्यानं दातुं शक्नोति।

भवतः अटलसमर्थनस्य, प्रेमस्य, अवगमनस्य च कृते धन्यवादः।

पूर्वसूचना : १.

२०२३ तमस्य वर्षस्य जूनमासे यूरोपीयकप-क्वालिफायर-क्रीडायां बेल्जियम-देशः १-१ आस्ट्रिया-देशः । सः क्रीडा कोर्टुआ इत्यस्य शततमस्य राष्ट्रियदलस्य क्रीडायाः कृते एकः माइलस्टोन् आसीत् सः आशां कृतवान् यत् सः कप्तानस्य बाहुपट्टिकां धारयितुं शक्नोति, परन्तु प्रशिक्षकः टेडेस्कोः कप्तानस्य बाहुपट्टिकां लुकाकु इत्यस्मै दत्तवान् । कोर्टुआ इत्यस्य टेडेस्को इत्यनेन सह विग्रहः अभवत्, तस्मात् सः राष्ट्रियदलं त्यक्तवान् । क्रीडायाः अनन्तरं टेडेस्को इत्यनेन एतत् विषयं सार्वजनिकं कृतम्, ततः कोर्टॉयः सन्देशेन प्रतिक्रियाम् अददात् ।