समाचारं

पेरिस् ओलम्पिकक्रीडायां स्वर्णपदकं प्राप्त्वा सः निवृत्तः अभवत्, ततः टिप्पणीविभागस्य समापनपर्यन्तं नेटिजनैः ताडितः ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायां हाङ्गकाङ्ग-दलस्य कृते जियांग् मिन् सुई इत्यनेन फेन्सिंग्-स्वर्णपदकं प्राप्तम् । चॅम्पियनशिप-विजयस्य एकसप्ताहस्य अनन्तरं सा सामाजिक-मञ्चेषु आधिकारिकतया स्वस्य निवृत्तेः घोषणां कृतवती, प्रायः २० वर्षीयस्य पूर्णकालिकस्य फेन्सिङ्ग-क्रीडायाः विदां कृतवती । १९९४ तमे वर्षे चीनदेशस्य हाङ्गकाङ्ग-नगरे जन्म प्राप्य सः गत-टोक्यो-ओलम्पिक-क्रीडायां क्वार्टर्-फायनल्-पर्यन्तं गन्तुं असफलः अभवत्, सः अश्रुभिः सह साक्षात्कारक्षेत्रे प्रविष्टवान्, अस्मिन् समये सः अन्ततः ओलम्पिक-क्रीडायाः शीर्षस्थानं प्राप्तवान्

३० वर्षीयः स्वस्य पोस्ट् मध्ये प्रकटितवान् यत् सा आशास्ति यत् सा नूतनान् करियरविकासस्य अवसरान् अन्वेष्टुं शक्नोति तथा च हाङ्गकाङ्ग-देशे उत्तमं योगदानं दातुं स्वं सुसज्जं करिष्यति। यद्यपि केचन हाङ्गकाङ्ग-नगरस्य जनाः न अवगत्य तस्याः भावुकतापूर्वकं आलोचनां कर्तुं आरब्धवन्तः तथापि ताडनस्य अन्ते जियाङ्ग मिन्क्सी केवलं टिप्पणीं बन्दं कृतवान् ।

निवृत्तेः घोषणां कृत्वा सः हाङ्गकाङ्ग-जॉकी-क्लबे विदेशकार्याणां सहायकप्रबन्धकरूपेण सम्मिलितवान् । समाचारपत्रेषु उक्तं यत्, जियांग् मिन्क्सी अगस्तमासस्य मध्यभागे प्रायः ४५,००० युआन् मासिकवेतनेन सह सम्मिलितः भविष्यति। तस्मिन् एव काले ओलम्पिकक्रीडायां विजयं प्राप्तुं जॉकीक्लबतः प्राप्तस्य ६० लक्षं युआन्-रूप्यकाणां कृते सा क्रीडायां रुचिं विद्यमानानाम् बालकानां साहाय्यार्थं दानकोषं स्थापयितुं योजनां करोति द्रष्टुं शक्यते यत् जियाङ्ग मिन्क्सी इत्यस्य महती संरचना महत्त्वाकांक्षा च अस्ति, तस्य जीवनस्य च स्पष्टा योजना अस्ति ।

पूर्वं पूर्णकालिकक्रीडिका इति नाम्ना सा कदापि अध्ययनं न त्यक्तवती । सः स्नातकरूपेण अमेरिकादेशस्य स्टैन्फोर्डविश्वविद्यालये अन्तर्राष्ट्रीयसम्बन्धविषये मुख्यशिक्षणं प्राप्तवान्, ततः चीनदेशस्य रेन्मिन् विश्वविद्यालयात् विधिशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान्, अधुना चीनदेशस्य हाङ्गकाङ्गविश्वविद्यालये विधिशास्त्रे डॉक्टरेट्पदवीं प्राप्तुं अध्ययनं कुर्वन् अस्ति एकः सच्चः शैक्षणिकः गुरुः।

अहं २० वर्षे शैक्षणिकदृष्ट्या सफलः अभवम्, ३० वर्षे ओलम्पिकस्वर्णपदकं प्राप्तवान्, ३०+ वर्षे महतीं महत्त्वाकांक्षया द्वितीयं करियरं आरब्धवान् ।

जियाङ्ग मिन्क्सी जीवनस्य प्रत्येकस्य चरणस्य लयं ग्रहीतुं जानाति, जीवनस्य विस्तारं च सर्वदा विस्तारयति । तस्याः ऊर्जा असंख्य नेटिजन्स् अपि संक्रमितवती अस्ति : सा उच्चशिक्षिता, दृढा, स्मार्टः च अस्ति, सा किमपि करोति चेदपि सफला भविष्यति।