समाचारं

मर्सिडीज-बेन्ज-जेनएच्२ हाइड्रोजन-इन्धन-कोश-ट्रकस्य प्रथमं ग्राहक-मार्ग-परीक्षणं प्रारब्धम्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञापितं यत् मर्सिडीज-बेन्ज् इत्यस्य सहायककम्पनी डेमलर ट्रक्स् इत्यनेन हाइड्रोजन-इन्धनकोशिका-ट्रकानाम् अनुसन्धानस्य विकासस्य च अग्रिमपदे प्रविष्टा अस्ति परीक्षणपट्टिकासु सार्वजनिकमार्गेषु च परीक्षणानन्तरं अधिकारिणः अद्य घोषितवन्तः यत् मर्सिडीज-बेन्ज-जेनएच्२ हाइड्रोजन-इन्धन-कोश-ट्रकं परीक्षणार्थं प्रथमग्राहक-बेडां प्रति वितरितम्, तस्य परीक्षणं च वास्तविक-रसद-परिवहन-वातावरणे कृतम् |.

प्रक्षेपणसमारोहे डेमलर ट्रक्स्, एयर प्रोडक्ट्स्, अमेजन, होल्सिम्, आईएनईओएस तथा विड्मैन् एण्ड् विन्ज् इत्यनेन संयुक्तरूपेण पञ्च मर्सिडीज-बेन्ज-वाहनानि प्रक्षेपितानि मर्सिडीज-बेन्ज-जेनएच्२ हाइड्रोजन-इन्धन-कोशिका-प्रोटोटाइप्-ट्रकस्य प्रथमः ग्राहक-मार्ग-परीक्षणः

प्रायः एकवर्षीयपरीक्षणकाले एते पञ्च GenH2 ट्रकाः जर्मनीदेशे विशिष्टमार्गेषु नियोजिताः भविष्यन्ति येन भवनसामग्री, जहाजयानपात्रं, बोतलबद्धवायुः इत्यादीनां भिन्नदीर्घदूरपरिवहनानुप्रयोगपरिदृश्यानां सेवा भवति। परीक्षणस्य समये ट्रकाः डेमलर ट्रक्स् इत्यस्य प्रत्यक्षदायित्वस्य प्रबन्धनस्य च अधीनाः भविष्यन्ति तथा च विशिष्टक्षेत्रेषु समर्पितेषु तरलहाइड्रोजन-इन्धन-पूरणस्थानकेषु पुनः पूरिताः भविष्यन्ति।

अस्मिन् समये ग्राहकपरीक्षणार्थं प्रयुक्तस्य मर्सिडीज-बेन्ज् GenH2 ट्रकस्य सकलसंयुक्तभारः (GCW) ४० टनः, पेलोड् च प्रायः २५ टनः अस्ति आईटी हाउस् इत्यनेन अवलोकितं यत् अस्मिन् वाहने विशेषद्रवहाइड्रोजनटङ्कद्वयं, ईंधनकोशप्रणाली च अस्ति, ये GenH2 ट्रकस्य मूलभागाः अपि सन्ति तेषु ईंधनकोशप्रणाली डेमलर ट्रक्स् तथा वोल्वो समूहयोः संयुक्त उद्यमेन सेलसेन्ट्रिक् इत्यनेन विकसिता निर्मिता च ।

GenH2 ट्रकस्य ईंधनकोशप्रणाली ३०० किलोवाट् (२ x १५० किलोवाट्) प्रदाति, अन्तर्निर्मितबैटरी सीमितसमयाय अतिरिक्तं ४०० किलोवाट् प्रदाति

बैटरी 70kWh इत्यस्य भण्डारणक्षमता तुल्यकालिकरूपेण न्यूना भवति आधिकारिकव्याख्यानं यत् बैटरी ऊर्जायाः आवश्यकतां पूर्तयितुं न उपयुज्यते, अपितु विशिष्टपरिस्थितौ ईंधनकोशं प्रति अतिरिक्तशक्तिसमर्थनं प्रदातुं भवति, यथा त्वरणस्य समये शिखरभारस्य अथवा पूर्णभारस्य आरोहणस्य समये . अपि च, तुल्यकालिकरूपेण लघुभारयुक्ताः बैटरीः अपि उच्चतरं पेलोड् समर्थयितुं शक्नुवन्ति ।

परीक्षण-उत्पादन-संस्करणे द्वय-मोटर-डिजाइनस्य कुल-निरन्तर-उत्पादन-शक्तिः २ x २३० किलोवाट्, शिखर-उत्पादन-शक्तिः च २ x ३३० किलोवाट् भवति तदनुरूपं ट्रकस्य टोर्क् २ x १.५७७ एनएम अथवा २ x २.०७१ एनएम भवति ।

GenH2 ट्रकः द्वौ स्टेनलेस स्टील हाइड्रोजन भण्डारण टङ्कौ युक्तः अस्ति, प्रत्येकस्य क्षमता ४४ किलोग्रामपर्यन्तं भवति । स्टेनलेस स्टीलस्य टङ्कप्रणाल्यां द्वौ परस्परं सम्बद्धौ नलिकौ भवतः, द्विभित्तियुक्तौ, वैक्यूम इन्सुलेटेड् च ।