समाचारं

Win10 तथा Win11 कृते Microsoft Edge ब्राउजर् नूतनानि विशेषतानि अन्वेषयन्ति: Phi3 mini AI मॉडल् स्थानीयरूपेण चालयन्तु

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन Windows Latest इत्यनेन अगस्तमासस्य २१ दिनाङ्के एकं ब्लॉग्-पोस्ट् प्रकाशितम् यत् Microsoft इत्येतत् AI मॉडल् स्थानीयतया चालयित्वा ब्राउजर्-अन्तर्क्रिया-अनुभवं सुधारयितुम् Microsoft Edge-ब्राउजर्-मध्ये Phi3 Mini इत्यस्य परिचयस्य अन्वेषणं कुर्वन् अस्ति

IT House इत्यनेन Canary चैनले नवीनतमं Edge ब्राउजर् गत्वा "about:flags" पृष्ठे "Prompt API for Phi3 mini" इति प्रयोगात्मकं Flag इति ज्ञातम् ।

आधिकारिकपरिचयः निम्नलिखितरूपेण अस्ति ।

प्रयोगात्मकं Prompt API सक्षमीकरणानन्तरं उपयोक्तारः प्राकृतिकभाषायाः आदेशान् अन्तःनिर्मितं बृहत् भाषाप्रतिरूपं (Edge ब्राउजर् मध्ये Phi3 Mini) प्रेषयितुं शक्नुवन्ति ।

एतेषां अन्वेषणात्मक-एपिआइ-समूहानां उपयोगः स्थानीय-एआइ-प्रतिरूप-विकासाय भवति, येन विविध-संभाव्य-अनुप्रयोगानाम् अन्वेषणं कर्तुं सहायता भवति, यद्यपि केचन अनुप्रयोगाः अन्ततः कार्यान्विताः न भवेयुः

एते अन्वेषणाः अन्तः निर्मितं एआइ-मार्गचित्रं सूचयिष्यन्ति ।एतत् एपिआइ मुख्यतया प्राकृतिकभाषासंसाधनकार्यस्य कृते उपयुज्यते यथा पाठस्य सारांशः, वर्गीकरणं, पुनः सूत्रीकरणं वा । तथ्यात्मकसटीकता (ज्ञानप्रश्नानां उत्तरं दत्तम् इत्यादि) आवश्यकेषु उपयोगप्रकरणेषु न उपयुक्तम् ।

उपयोक्तृभिः अस्माकं निषिद्ध-उपयोगनीतेः अनुपालनं कर्तव्यम्, यया जनरेटिव-एआइ-समुचित-उपयोगस्य अधिकविवरणं प्रदत्तम् अस्ति ।