समाचारं

2024Q2 Global TOP15 Semiconductor Manufacturer Ranking: NVIDIA पैक् अग्रणी अस्ति, Intel चतुर्थस्थाने स्खलति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : 2024Q2 वैश्विक TOP15 अर्धचालकनिर्मातृक्रमाङ्कनम् : एनवीडिया पैक् अग्रणी अस्ति, सैमसंगः ब्रॉडकॉमः च गृह्णन्ति, इन्टेल् चतुर्थस्थाने स्खलति

आईटी हाउस् इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञापितं यत् विश्वस्य अर्धचालकव्यापारसांख्यिकीयसङ्गठनेन (WSTS) नवीनतमं प्रतिवेदनं प्रकाशितम्, यत्र उक्तं यत् वैश्विक अर्धचालकविपणेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे १४९.९ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम् (IT House note: currently about 1.07 trillion yuan) , मासे मासे ६.५%, वर्षे वर्षे १८.३% च वृद्धिः अभवत् ।

२०२४ Q2 प्रतिवेदनम्

प्रतिवेदने सूचितं यत् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे तुलने द्वितीयत्रिमासे प्रमुखवैश्विकअर्धचालककम्पनीनां राजस्वं मूलतः महतीं वृद्धिः अभवत्

शीर्षपञ्चदशकम्पनीषु २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे केवलं द्वयोः (मीडियाटेक तथा एसटीमाइक्रोइलेक्ट्रॉनिक्स) राजस्वस्य न्यूनता अभवत् ।

स्मृतिकम्पनीषु सर्वाधिकं प्रबलवृद्धिः अभवत्, यत्र एसके हाइनिक्स्, किओक्सिया च ३०% अधिकं, सैमसंग सेमीकण्डक्टर् २३%, माइक्रोन् टेक्नोलॉजी च १७% अधिकं वृद्धिः अभवत्

प्रतिवेदनानि सूचयन्ति यत् एनवीडिया इत्यस्य द्वितीयत्रिमासिकस्य राजस्वं २८ अरब अमेरिकीडॉलर् यावत् भविष्यति, अर्धचालक-उद्योगे निरन्तरं वर्चस्वं धारयिष्यति, तदनन्तरं सैमसंग-संस्थायाः २०.७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् भवति यद्यपि ब्रॉडकॉम् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे आँकडानि न प्रकाशितानि तथापि इन्टेल् इत्यस्य १२.८ अब्ज डॉलरस्य पूर्वानुमानं अतिक्रम्य १३ अरब डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति ।

ऐतिहासिकरूपेण उद्योगस्य अग्रणीः इन्टेल् अस्मिन् वर्षे चतुर्थस्थाने पतितः अस्ति ।

दृष्टिकोणम्

२०२४ तमस्य वर्षस्य तृतीयत्रिमासे अग्रे दृष्ट्वा राजस्वस्य दृष्टिकोणः सकारात्मकः एव अस्ति । एएमडी इत्यस्य अपेक्षा अस्ति यत् राजस्वस्य १५% वृद्धिः भविष्यति, यत् डाटा सेण्टर् तथा क्लायन्ट् कम्प्यूटिङ्ग् इत्यत्र सशक्तप्रदर्शनेन चालितम् अस्ति ।

माइक्रोन् इत्यस्य अपेक्षा अस्ति यत् स्मृतिविपण्ये १२% वृद्धिः भविष्यति यतः आपूर्तिः निरन्तरं माङ्गल्याः पश्चात्तापं करोति। यद्यपि सैमसंग तथा एसके हाइनिक्स इत्यनेन विशिष्टपूर्वसूचनाः न दत्ताः तथापि सर्वर एआइ इत्यस्य माङ्गल्यं निरन्तरं वर्धते इति द्वयोः कम्पनयोः अपेक्षा अस्ति ।

२०२४ तमस्य वर्षस्य प्रथमार्धे अर्धचालकविपण्ये महती वृद्धिः अभवत्, २०२३ तमे वर्षे समानकालात् १८% अधिकः, येन सम्पूर्णे २०२४ तमे वर्षे सशक्तवृद्धेः आधारः स्थापितः

२०२४ तमस्य वर्षस्य पूर्वानुमानं भिन्नं भवति, यत्र कोवान् एलआरए १४.४% वृद्धिः, स्टेटिस्टा मार्केट इन्साइट्स् २०.७% वृद्धिं च भविष्यवाणीं करोति । सर्वसम्मतवृद्धि-अनुमानं १७.०% अस्ति, यत् गार्टनरस्य १७.४%, डब्ल्यूएसटीएस-संस्थायाः १६.०% च अत्यन्तं समीपे अस्ति ।