समाचारं

BYD इत्यस्य Denza प्रमुखस्य SUV Denza N9 इत्यस्य जासूसी-चित्रं उजागरितम्, एकदा कार्यकारीणां कथनमस्ति यत् "उत्पादः Ideal L9 तथा Wenjie M9 इत्येतयोः अपेक्षया अधिकं बलवत् अस्ति" इति ।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञातं यत् "Difenzhijia" इति सार्वजनिकलेखेन अद्य BYD इत्यस्य नूतनस्य Denza प्रमुखस्य SUV इत्यस्य Denza N9 इत्यस्य न्यून-छद्म-वास्तविक-कार-जासूसी-चित्रस्य समुच्चयः प्रकाशितः

कारः गुप्तद्वारहस्तकैः सुसज्जितः अस्ति, अतीव विशालः दृश्यते, पूर्णाकारस्य एसयूवी इति परिचयस्य अनुरूपम् । नूतनकारस्य काकपिट् अपि उजागरितम् अस्ति, यत् इन्-लाइन् एलसीडी-यन्त्रेण, चतुःस्पोक्-स्टीयरिंग्-चक्रेण च सुसज्जितम् अस्ति, भवन्तः सुगतिचक्रस्य पुरतः HUD-इत्यस्य कृते आरक्षितं खातं अपि द्रष्टुं शक्नुवन्ति तदतिरिक्तं, एतत् कारं विशालेन प्लवमानेन केन्द्रीयनियन्त्रणपटलेन सुसज्जितम् अस्ति, तत्र द्वयात्मकं वायरलेस् चार्जिंग्-पटलं भवितुं शक्नोति इति अपेक्षा अस्ति ।

अधुना एव गतमासे ब्लोगरः @RAMienshifuDesign इत्यनेन BYD इत्यस्य नूतनस्य पूर्णाकारस्य SUV Denza N9 इत्यस्य रेण्डरिंग् प्रकाशितम्, यत् पश्चात् BYD इत्यस्य Denza Sales Division इत्यस्य महाप्रबन्धकः Zhao Changjiang इत्यनेन अग्रे प्रेषितम्।

पश्चात् झाओ चाङ्गजियाङ्गः ब्लोगरेन आकृष्टानि प्रतिपादनानि पुनः ट्वीट् कृत्वा टिप्पणीं कृतवान् यत्, "वास्तविककारः अस्मात् अधिकं सुरुचिपूर्णः, दबंगः, (भावना) च प्रौद्योगिकीयुक्तः अस्ति!" नूतनकारस्य खिडकयः भविष्यन्ति "मा उपरि गच्छतु" इति झाओ चाङ्गजियाङ्गः उत्तरितवान्, "ते सर्वे एकस्मिन् विमाने सन्ति, विश्वे प्रथमः क्रमाङ्कः।"

आईटी हाउसस्य पूर्वसमाचारानुसारं झाओ चाङ्गजियाङ्ग इत्यनेन फरवरीमासे नेटिजन-टिप्पणीनां उत्तरे उक्तं यत् नूतनकारः सोफा, विशालः रङ्गटीवी, रेफ्रिजरेटरः, विमाननकुर्सी च सज्जीकृतः भविष्यति। केचन नेटिजनाः आशान्ति यत् अस्य नूतनस्य कारस्य स्थानं बुद्धिमान् प्रदर्शनं च आदर्श L9 तथा Wenjie M9 "तत्क्षणमेव पराजित" करिष्यति झाओ चांगजियाङ्गः एकवारं पुनः कठोरशब्दान् कृतवान्: उत्पादशक्तिः निश्चितरूपेण एतयोः अपेक्षया अधिकं प्रबलम् अस्ति। तस्य प्रकटीकरणानुसारं डेन्जा एन ९ इत्यस्य दीर्घता ५.२ मीटर् अधिका भविष्यति, अग्रे मुखं च "दाढ्य" आकारस्य प्रकाशैः सुसज्जितं न भविष्यति ये पूर्वं डेन्जा एन ७ तथा एन ८ इत्येतयोः अग्रे दृश्यन्ते स्म