समाचारं

कुआइशौ केलिंग एआइ सदस्यतासदस्यतायोजनां प्रारभते: एआइ चित्राणि विडियो च समर्थयति, प्रथममासस्य कृते १९ युआन् तः आरभ्य

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ अगस्तदिनाङ्के सूचना दत्ता यत् कुआइशौ केलिंग् एआइ इत्यनेन सदस्यतासदस्यतायोजना आरब्धा, यस्मिन् निरन्तरमासिकसदस्यतायाः प्रथममासस्य न्यूनतमं मूल्यं १९ युआन्, द्वितीयमासस्य ५८ युआन् च अस्ति, एतत् प्रायः ६६ विडियो अथवा ३,३०० चित्राणि जनयितुं शक्नोति, तथा च उच्च-प्रदर्शन-वीडियो-जनरेशन, विडियो-विस्तारः, मास्टर-मिररिंग् इत्यादीनां बहवः सदस्य-अनन्य-कार्यस्य च आनन्दं लब्धुं शक्नुवन्ति ।

तस्मिन् एव काले केलिंग् एआइ इत्यनेन युगपत् बी-पक्षस्य कृते ओपनएपीआई उद्यम-उपयोक्तृणां नियुक्तिः आरब्धा अस्ति ।

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे कुआइशौ इत्यस्य सद्यः एव प्रकाशितवित्तीयप्रतिवेदने ज्ञायते यत् केलिंग् एआइ इत्यस्य दशलाखाधिकाः उपयोक्तारः सन्ति, एककोटिभ्यः अधिकाः विडियो च निर्मिताः कुआइशौ इत्यस्य सहसंस्थापकः, अध्यक्षः, मुख्यकार्यकारी च चेङ्ग यिक्सियाओ इत्यनेन उक्तं यत् भविष्ये केलिंग्-प्रतिरूपस्य अधिकं उन्नयनं भविष्यति, तथा च यथाशीघ्रं पर्याप्तं वाणिज्यिकमुद्रीकरणपरिमाणं प्राप्तुं प्रयतते।

केलिंग् बृहत् मॉडल् कुआइशौ एआइ-दलेन स्वयमेव विकसितम् अस्ति तथा च सोरा-नगरं प्रति सदृशं तकनीकीमार्गं स्वीकुर्वति यत् एतत् बहुविध-स्वविकसित-प्रौद्योगिकी-नवीनीकरणानां संयोजनं कृत्वा सोरा-परिणामानां मापदण्डं ददाति

IT House द्वारा परीक्षितं, Kuaishou Keling वर्तमान समये AI चित्राणि, AI विडियो इत्यादीनि कार्याणि समाविष्टानि सन्ति, चित्राणां/वीडियोनां पाठजननस्य समर्थनं करोति, तथा च विभिन्नानि मापदण्डानि अपि समायोजयितुं शक्नोति निःशुल्कप्रयोक्तारः "प्रेरणाबिन्दवः" उपभोगं करिष्यन्ति तथा च दैनिकसेवनानन्तरं भुक्तिं कर्तुं प्रवृत्ताः भविष्यन्ति। उपयुञ्जताम्‌।