समाचारं

इन्टेल् SVT-HEVC ओपन सोर्स विडियो एन्कोडर परियोजना समाप्तं करोति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन 23 अगस्तदिनाङ्के ज्ञापितं यत् Intel Scalable Video Technology (SVT) कार्यक्रमस्य भागरूपेण Intel SVT-HEVC इत्येतत् Xeon Scalable इत्यस्य कृते BSD-अनुज्ञापत्रं प्राप्तं ओपन सोर्स उच्चप्रदर्शनयुक्तं H.265/HEVC विडियो एन्कोडररूपेण विकसितं कुर्वन् अस्ति तथा च तदर्थं अनुकूलितम् Xeon D प्रोसेसर।

परन्तु SVT-HEVC मुक्तस्रोत-एन्कोडर-परियोजनायाः विकासः अद्यैव आधिकारिकतया निरुद्धः अस्ति । SVT-HEVC इत्यनेन २०२१ तः नूतनं संस्करणं न प्रकाशितम् । सप्ताहत्रयपूर्वं SVT-HEVC अपस्ट्रीम विकासः निवृत्तः अभवत् तथा च GitHub भण्डारः केवलं पठनीयरूपेण संग्रहीतः अभवत् विच्छेदसूचना निम्नलिखितरूपेण अस्ति ।

परियोजना समाप्त

इन्टेल् इदानीं परियोजनायाः परिपालनं न करिष्यति। Intel इत्यनेन अस्मिन् परियोजनायां विकासः योगदानं च स्थगितम्, यत्र अनुरक्षणं, दोषनिराकरणं, नवीनविमोचनं, अद्यतनीकरणं वा समाविष्टम् अस्ति किन्तु एतेषु एव सीमितं नास्ति ।

अस्य परियोजनायाः कृते इन्टेल् इदानीं पैच् न स्वीकुर्वति । यदि भवतां परियोजनायाः उपयोगस्य निरन्तरं आवश्यकता अस्ति, स्वतन्त्रतया तस्य विकासे रुचिः अस्ति, अथवा मुक्तस्रोतसॉफ्टवेयरसमुदायस्य कृते पैच्स् परिपालयितुम् इच्छति तर्हि कृपया परियोजनायाः स्वकीयं फोर्कं रचयन्तु

आईटी हाउस् इत्यनेन अवलोकितं यत् इन्टेल् इत्यस्य SVT-VP9 मुक्तस्रोतप्रकल्पः अपि अस्ति यत् परियोजनायाः विगतचतुर्मासेषु किमपि नूतनं प्रस्तुतीकरणं न कृतम्, अन्तिमं चिह्नितं संस्करणं च २०२० तमे वर्षे आसीत् ।अधिकारिणः विकासं स्थगयितुं सूचनां न जारीकृतवान्