समाचारं

नूतनं २१२ आधिकारिकतया १३९,९००-१७२,९०० युआन् मूल्येन प्रक्षेपितम् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार अगस्तमासस्य २२ दिनाङ्के नूतनस्य २१२ इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम् । बीजिंग-आटोमोबाइल-निर्मातृणां नूतन-ब्राण्ड् २१२ इत्यस्य अन्तर्गतं प्रथम-माडल-रूपेण, नूतन-कारः वर्गाकारं कठिनं च बाह्य-डिजाइन-भाषां स्वीकुर्वति, गैर-भार-वाहक-शरीर-संरचनां च स्वीकुर्वति शक्तिस्य दृष्ट्या नूतनं कारं २.०T पेट्रोलइञ्जिनं, ८एटी स्वचालितसंचरणेन सह मेलनं कृत्वा, अंशकालिकचतुश्चक्रचालकप्रणाली च अस्ति

रूपस्य दृष्ट्या नूतनं २१२ क्लासिक रेट्रो डिजाइन तत्त्वानि निरन्तरं करोति, समग्रं वर्गाकारं च अतीव कठिनम् अस्ति । अग्रमुखे गोलमुखप्रकाशाः, त्रिक्षैतिजजाली च अत्यन्तं ज्ञातुं शक्यन्ते । उदग्रः अग्रे बम्परः वर्तमानस्य कठोर-कोर-अफ-रोड्-शैल्या सह अत्यन्तं सङ्गतः अस्ति । उल्लेखनीयं यत् हुडस्य पार्श्वे नूतनं कारं क्लासिकं "विमानविरोधी प्रकाशं" अपि धारयति कार्यस्य दृष्ट्या प्रकाशकार्यस्य अतिरिक्तं कॅमेरा इत्यादीनां कार्याणां एकीकरणं अपि करोति

नूतनकारस्य पार्श्वविन्यासः तुल्यकालिकरूपेण कठिनः अस्ति, अग्रेतः पृष्ठतः यावत् ऋजुः, उन्नतः च कटिरेखा भवति । वर्गाकारजालकाः, पारम्परिकद्वारहस्तकं, बहिः चक्रभ्रूः च अस्य कट्टर-अफ-रोड्-गुणान् प्रकाशयन्ति । नवीनस्य २१२ इत्यस्य पृष्ठभागः अपि तुल्यकालिकं वर्गाकारं डिजाइनं स्वीकुर्वति । शरीरस्य आकारस्य दृष्ट्या अस्य कारस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४७०५/१८९५/१९३६मि.मी., चक्रस्य आधारः २८६०मि.मी.

आन्तरिकस्य दृष्ट्या नूतनकारस्य आन्तरिकभागः अपि अधिकं कठोर-कोर-डिजाइन-शैलीं स्वीकुर्वति, बृहत्-आकारस्य निलम्बित-केन्द्रीय-नियन्त्रण-पर्दे च तस्मिन् प्रौद्योगिक्याः भावः योजयति तदतिरिक्तं चालकस्य संचालनस्य सुविधायै नूतनकारस्य केन्द्रीयनियन्त्रणे वातानुकूलननियन्त्रणक्षेत्रं, ऑफ-रोड्-कार्यनियन्त्रणं च सहितं बहूनां भौतिकबटनानाम् अपि अवधारणं भवति

शक्तिस्य दृष्ट्या नूतनं २१२ अधिकतमशक्तिः १८५किलोवाट् अधिकतमं टोर्क् ४१०N·m च युक्तं २.०T पेट्रोलइञ्जिनं युक्तम् अस्ति, अस्य मेलनं ८एटी स्वचालितसंचरणेन सह अस्ति तथा च अत्र अंशकालिकचतुश्चक्रचालकप्रणाली अस्ति । ज्ञातव्यं यत् नूतनकारस्य अग्रे पृष्ठे च इलेक्ट्रॉनिकरूपेण नियन्त्रितसीमित-स्लिप्-विभेदकतालानि अपि सन्ति ।

चेसिस् इत्यस्य दृष्ट्या नूतनं २१२ सर्वक्षेत्रीय-चैसिस्-वास्तुकला - WY-मञ्चस्य आधारेण विकसितम् अस्ति, यत्र गैर-भार-वाहक-शरीरस्य, अग्रे पृष्ठे च पञ्च-लिङ्क् अभिन्न-सेतु-निलम्बनस्य उपयोगः भवति अफ्-रोड् क्षमतायाः दृष्ट्या 4H मोड् प्रति स्विच् कृत्वा चालनबलं निरन्तरं 50:50 अग्रे पृष्ठे च वितरितुं शक्यते, 4L मोड् इत्यनेन 2.5 गुणा टोर्क् प्रवर्धयितुं शक्यते तस्मिन् एव काले अस्य समीपगमनकोणः ४०°, प्रस्थानकोणः ३६°, न्यूनतमः भूनिर्गमनकोणः २३५मि.मी., अनुदैर्घ्यविच्छेदकोणः २३.६°, अधिकतमं वेडिंग् गभीरता च ८५०मि.मी.

(फोटो/वेन्दु जिन्यी)