समाचारं

सन याङ्गस्य प्रशिक्षणदृश्यानि तस्य पुनरागमनात् पूर्वं प्रकाशितानि आसन्, सः मार्चमासस्य अन्ते दिवसे द्विवारं प्रशिक्षणं पुनः आरभेत

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २२ दिनाङ्के सन याङ्गस्य स्टूडियो इत्यनेन एकः लेखः प्रकाशितः यत् पुनरागमनं समयात् परं यात्रा, स्वस्य सह स्पर्धा, परिचितेन वातावरणेन नूतनशक्त्या च नूतनमाइलेजस्य आरम्भः।

तदतिरिक्तं सीसीटीवी स्पोर्ट्स् इत्यनेन अस्मिन् वर्षे मार्चमासस्य अन्ते सन याङ्ग इत्यस्य प्रशिक्षणदृश्यानि प्रकाशितानि । विश्वविरोधी डोपिंग एजेन्सी नियमानाम् अनुसारं सन याङ्गः निलम्बनकालस्य समाप्तेः मासद्वयं पूर्वं सार्वजनिकप्रशिक्षणं कर्तुं शक्नोति।

ज्ञायते यत् सन याङ्गः स्वस्य पुनरागमनस्य सज्जतायै मार्चमासस्य २८ दिनाङ्कात् आरभ्य प्रतिदिनं द्विवारं प्रशिक्षणं आरभेत।

२०२४ तमस्य वर्षस्य राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायाः आयोजनं हेफेइ, अनहुइ-नगरे अगस्तमासस्य २५ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं भविष्यति । इयं स्पर्धा २०२४ तमे वर्षे राष्ट्रियतैरणप्रतियोगितायाः योग्यतापरिक्रमेषु अन्यतमः अस्ति ।

अस्मिन् वर्षे मे २८ दिनाङ्के निलम्बनकालस्य समाप्तेः अनन्तरं पुरुषाणां ४०० मीटर् फ्रीस्टाइल् स्पर्धायां झेजियांग-तैरकः सन याङ्ग् भागं गृह्णीयात् ।

अस्मिन् वर्षे मे-मासस्य २८ दिनाङ्के सन याङ्गः चतुर्वर्षीयं त्रयः मासाः च निलम्बनस्य समाप्तिम् अकरोत्, येन तस्य तैरणप्रतियोगितायाः पुनः आरम्भः अभवत् ।

पूर्वं सन याङ्गः मीडियाद्वारा साक्षात्कारं कृत्वा तस्य पुनरागमनस्य उल्लेखं कृतवान् यत् "२०२० तमे वर्षे यदा मया मध्यस्थतायाः अन्तिमपरिणामः प्राप्तः तदा अहं मनः कृतवान् यत् अहं चतुर्वर्षेभ्यः परं निश्चितरूपेण पुनः आगमिष्यामि, निवृत्तिम् अपि न चयनं करिष्यामि" इति

सन याङ्गः अवदत् यत् तरणक्रीडायाः प्रेम्णा सः अपि तस्मिन् एव लम्बितुं इच्छति । यद्यपि सः युवा नास्ति तथापि सः तरणकरूपेण स्पर्धां कर्तुम् इच्छति, तस्य पुनरागमनस्य निर्णयः अपि स्वस्य व्याख्यानम् अस्ति