समाचारं

सूर्य यिंगशायाः नूतना परिचयः अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वम्

हेबेई प्रान्तीय संस्कृति पर्यटन विभाग द्वारा भर्ती

चीनदेशीयः महिला टेबलटेनिसक्रीडकः, २.

ओलम्पिकविजेता सन यिंगशा

"हेबेई सांस्कृतिक पर्यटनस्य प्रवक्ता" भवतु।

पूर्वं सूर्य यिंगशा

एकदा मम गृहनगरस्य कृते ध्वजं वहति स्म

↓↓↓

सूर्य यिंगशा इत्यस्य प्राचीननगरस्य झेङ्गडिङ्ग्-नगरस्य रात्रौ भ्रमणम्

अगस्तमासस्य २१ दिनाङ्के सन यिङ्ग्शा स्वगृहनगरं शिजियाझुआङ्ग्-नगरं प्रत्यागत्य रात्रौ प्राचीनं झेङ्गडिङ्ग्-नगरं गतवती । "आगच्छतु सन यिंगशा!" "स्वागतं सन यिंगशा गृहे!"

पेरिस ओलम्पिकक्रीडा

सन यिंगशा २ स्वर्णपदकं १ रजतपदकं च प्राप्तवान्

अस्मिन् वर्षे पेरिस् ओलम्पिकक्रीडायां सन यिङ्ग्शा त्रयः स्पर्धासु स्पर्धां कृत्वा कुलम् २ स्वर्णपदकानि १ रजतपदकं च प्राप्तवान् ।

चीन न्यूज सर्विस इत्यस्य संवाददाता शेङ्ग जियापेङ्ग इत्यस्य चित्रम्

पेरिस् ओलम्पिकक्रीडायाः समापनसमारोहे सन यिङ्ग्शा एशियादेशस्य क्रीडकप्रतिनिधित्वेन ओलम्पिकज्वालाम् अवाप्तवान् ।

क्रीडायाः अनन्तरं सन यिङ्ग्शा स्वस्य सामाजिकलेखे पेरिस् ओलम्पिकस्य सारांशं दत्त्वा सन्देशं स्थापितवती यत् "सर्वस्य सर्वेभ्यः प्रेम्णः मम अग्रे गन्तुं साहसं भवति। स्वप्नः कदापि न म्रियते, स्वप्नानां अनुसरणं निरन्तरं भविष्यति, साशा च निरन्तरं भविष्यति" इति परिश्रमं कर्तुं! चतुर्वर्षेभ्यः परं भवन्तं लॉस एन्जल्सनगरे मिलितुं आशासे।" पश्यन्तु!"

स्रोतः चीन न्यूज नेटवर्क्, ग्रेट् वॉल न्यू मीडिया