समाचारं

हेबेई-प्रान्तस्य क्रीडकाः ४ स्वर्णं, १ रजतं, १ कांस्यपदकं च प्राप्तवन्तः, सन यिंगशा, लाङ्ग-दाओ च सहितं ७ जनानां महतीं उपलब्धीनां श्रेयः दत्तः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ अगस्तदिनाङ्के हेबेई दैनिकपत्रिकायाः ​​अनुसारम् : हेबेईप्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागः हेबेईप्रान्तीयक्रीडाब्यूरो च ३३ तमे ओलम्पिकक्रीडायां भागं गृहीत्वा उत्कृष्टपरिणामान् प्राप्तवन्तः हेबेईप्रान्तस्य क्रीडकान् तेषां प्रशिक्षकान् च मानदपुरस्कारप्रदानस्य निर्णयं जारीकृतवन्तः , यस्मिन् उल्लेखितम् आसीत् : ३३ तमे पेरिस् ओलम्पिकक्रीडायां हेबेईप्रान्तस्य ९ क्रीडकाः २ प्रशिक्षकाः च चीनीयक्रीडाप्रतिनिधिमण्डले चयनं कृत्वा ४ स्वर्णपदकं, १ रजतपदकं, १ कांस्यपदकं, २ पञ्चमस्थानं, १ सप्तमस्थानं च प्राप्तवन्तः समाप्तः, तथा च १ अष्टमस्थानस्य समाप्तिः तस्य उत्कृष्टाः उपलब्धयः देशस्य हेबेई-प्रान्तस्य च कृते सम्मानं प्राप्तवन्तः ।

"हेबेई प्रान्तस्य एथलीट्-प्रशिक्षकाः च पुरस्कृत्य कार्यान्वयन-नियमानाम्" (जिझेङ्गबन्जी [२०२१] क्रमाङ्कः १३५) इत्यस्य अनुसारं उत्कृष्टपरिणामान् प्राप्तवन्तः एथलीट्-क्रीडकाः तेषां प्रशिक्षकाः च मानदपुरस्काराः कार्यान्विताः भवेयुः: सन यिंगशा, लाङ्ग च येषां ३३ तमे स्थाने पदकं प्राप्तम् ओलम्पिकक्रीडाः दाओयी, चाङ्ग युआन्, ली बिङ्गजी इत्यादयः चतुर्णां क्रीडकानां, काओ लीये, झाङ्ग ज़ियान्, झाङ्ग चाओहे इत्यादीनां त्रयः प्रशिक्षकाः च गोङ्ग लिजियाओ, गुओ शुआइ, डु लिन्शु, लिआङ्ग जिंगकुन्, गाओ इत्यादयः योग्यतापुरस्काराः दत्ताः; अन्येषां श्रेणीनां पुरस्कृताः, आधिकारिकतया प्रतिनिधिमण्डले चयनिताः च केवलं पञ्च मध्यमपदवीधारिणः क्रीडकाः, गुओ जियान्क्सू, झोउ यिलिन् च सहितं त्रयः प्रशिक्षकाः च योग्यता-आधारितपुरस्काराः दत्ताः

३३ तमे ओलम्पिकक्रीडायाः मानदपुरस्कारस्य क्रीडकानां प्रशिक्षकाणां च सूची

1. महतीनां उपलब्धीनां स्मरणं (7 जनाः) .

1. प्रान्तीयक्रीडाब्यूरो इत्यस्य टेबलटेनिस-बैडमिण्टनक्रीडाकेन्द्रे सन यिंगशा (महिला) एथलीट्

2. लोङ्गडाओ प्रान्तस्य क्रीडाब्यूरो इत्यस्य तैरणगोताखोरीकेन्द्रस्य क्रीडकाः

3. चांगयुआन (महिला) प्रान्तीय खेल ब्यूरो कुश्ती मुक्केबाजी ताइक्वाण्डो खेल केन्द्र की एथलीट

4. प्रान्तीयक्रीडाब्यूरो तैरणगोताखोरीकेन्द्रस्य ली बिङ्गजी (महिला) एथलीट्

5. काओ लिये प्रान्तीयक्रीडाब्यूरो तैरणगोताखोरीकेन्द्रस्य प्रशिक्षकः

6. झांग ज़ियान (महिला) प्रान्तीय खेल ब्यूरो कुश्ती मुक्केबाजी ताइक्वाण्डो खेल केन्द्र प्रशिक्षक

7. झाङ्ग चाओहे प्रान्तीयक्रीडाविज्ञानसंस्थायाः सहायकशोधकः (चीनीक्रीडाप्रतिनिधिमण्डलस्य तैरणकार्यक्रमस्य प्रशिक्षकः)

2. अभिलेखन योग्यता (8 जनाः) .

1. प्रान्तीयक्रीडाब्यूरो इत्यस्य ट्रैक एण्ड् फील्ड् क्रीडाकेन्द्रस्य गोङ्ग लिजिआओ (महिला) एथलीट्

2. गुओशुआई प्रान्तीयक्रीडाब्यूरो सायकिलकेन्द्रस्य क्रीडकाः

3. दुलिन् थु प्रान्तीय क्रीडा ब्यूरो के शूटिंग एण्ड आर्चरी क्रीडाकेन्द्रस्य एथलीट्

4. कुन्मिंग् प्रान्तीयक्रीडाब्यूरो इत्यस्य टेबलटेनिस् तथा बैडमिण्टनक्रीडाकेन्द्रस्य एथलीट् लिआङ्ग जिंग्

5. प्रान्तीयक्रीडाब्यूरो तैरणगोताखोरीकेन्द्रस्य गाओ वेइझोङ्ग (महिला) एथलीट्

6. प्रान्तीयक्रीडाब्यूरो इत्यस्य सायकलकेन्द्रस्य प्रशिक्षकः गुओ जियानबिन्

7. लियू जियान्क्सु प्रान्तीयक्रीडाब्यूरो टेबलटेनिस तथा बैडमिण्टन क्रीडाकेन्द्र प्रशिक्षक

8. झोउ यिलिन् (महिला) प्रान्तीयक्रीडाब्यूरो तैरणगोताखोरीकेन्द्रप्रशिक्षिका