समाचारं

न्यूनं हार्य अधिकं जितुम्! जापानीमाध्यमाः : सम्पूर्णस्य राष्ट्रियपदकक्रीडादलस्य मूल्यं एकस्य जापानीक्रीडकस्य इव नास्ति, तथा च त्रयः प्राकृतिकाः क्रीडकाः भवितुं व्यर्थम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् सितम्बरमासे एशियाविश्वकपयोः प्रारम्भिकक्रीडायाः शीर्ष १८ मेलनानां रोस्टरस्य घोषणां लाइव् प्रसारणद्वारा कृतवान् एषा पङ्क्तिः प्रबलः दृश्यते। परन्तु जापानी-माध्यमानां सम्मुखे एतत् सर्वथा उल्लेखनीयं नास्ति!

अद्य जापानी-माध्यमेन "फुटबॉल-क्षेत्रम्" "समग्रस्य २७ सदस्यीयस्य चीनीयदलस्य मूल्यं यूरोपे एकस्य जापानी-क्रीडकस्य मूल्यम् अपि अधिकं नास्ति । शीर्ष-१८-क्रीडायाः पूर्वं "कमम्" इति निराशावादः प्रकाशितः losses are better than wins" इति चीनदेशे व्यापकः आसीत् । लेखः सः राष्ट्रियपदकक्रीडादलस्य मूल्यस्य विषये उक्तवान् तथा च सम्पूर्णस्य राष्ट्रियपदकक्रीडादलस्य मूल्यं जापानीदलस्य क्रीडकस्य इव अपि अधिकं नास्ति इति स्पष्टतया अवदत्।

लेखे उक्तं यत् चीनीयदलस्य कुलमूल्यं प्रायः ११ मिलियन यूरो अस्ति, यत् जापानदेशस्य एकस्य अन्तर्राष्ट्रीयक्रीडकस्य सुगावारा युकी, इटाकुरा होजी च मूल्यात् न्यूनम् अस्ति, ययोः मूल्यं १२ मिलियन यूरो अस्ति चीनीयदले अपि त्रयः प्राकृतिकाः खिलाडयः सन्ति, एलन, जियाङ्ग गुआङ्गताई, फर्नाण्डो च, येषां मूल्यं उल्लेखनीयं नास्ति!

जापानी-माध्यमानां अयं अत्यन्तं अपमानजनकः लेखः चीनीय-जालस्थानां मध्ये उष्णचर्चाम् उत्पन्नवान् । इदं निष्कपटतया वक्तुं एतावत् विडम्बना अस्ति तथा च अस्माभिः किमपि कर्तुं न शक्यते! यतः चीनीयपुरुषपदकक्रीडादलम् एतावत् दुष्टम् अस्ति, अदोउ, यस्य साहाय्यं कर्तुं न शक्यते, सः सम्प्रति एशियायां चतुर्थश्रेणीयाः खिलाडी अस्ति, सः केवलं जापानस्य सम्मुखीभवने एव ताडितः भवितुम् अर्हति, तत्र युद्धस्य कोऽपि उपायः नास्ति सुपरलीग्-क्रीडायां २४ क्रीडाः, परन्तु एशिया-देशे सः गोलं कर्तुं न शक्तवान् ।

राष्ट्रियपदकक्रीडादलं सेप्टेम्बरमासे जापान-सऊदी-अरब-देशयोः विरुद्धं द्वौ क्रीडौ क्रीडति । गृहे अन्यं बिन्दुं प्राप्तुं शक्नुमः वा इति सर्वं निर्भरं भवति! एकः बिन्दुः अर्जितः भवति। इदं न हानिः यदि भवन्तः तत् प्राप्तुं न शक्नुवन्ति, यथासम्भवं न्यूनानि लक्ष्याणि स्वीकुर्वन्तु सर्वथा, यदि भवन्तः अन्ते चतुर्थस्थानस्य कृते स्पर्धां कर्तुम् इच्छन्ति तर्हि लक्ष्यस्य अन्तरस्य उपरि निर्भरं भवितुं शक्यते राष्ट्रियपदकक्रीडादलस्य अग्रिमौ द्वौ क्रीडौ अतीव सरलौ, न्यूनं हारं च विजयं च! यदि भवन्तः एकं अंकं प्राप्तुं शक्नुवन्ति तर्हि भवन्तः तत् अर्जितवन्तः।