समाचारं

राष्ट्रीयपदकक्रीडादलस्य लज्जा! इन्डोनेशिया-देशः भविष्यवाणीं करोति यत् चीनदेशः राष्ट्रिय-फुटबॉल-दलस्य शीर्ष-१८ मध्ये १ अंकेन अधः भविष्यति, चीनदेशः च इन्डोनेशिया-देशेन द्विगुणं पराजितः भविष्यति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वप्रीलिमिनरी-क्रीडायाः शीर्ष-१८ सितम्बरमासे आरभ्यते, चीनीयदलं च जापान-सऊदी-अरब-देशयोः सह स्पर्धां करिष्यति! कालस्य लाइव-प्रसारणेन नवीनतमं विश्व-प्रारम्भिक-रोस्टरं घोषितम्, यत्र वु लेई, फर्नाण्डो, एलन, झाङ्ग युनिङ्ग् च आक्रमणपङ्क्तौ अग्रणीः अभवन् । जापान-सऊदी अरब-देशयोः ठोस-रक्षा-रेखाभिः सह शिरसा-सङ्घर्षः, ते गोलानि कर्तुं शक्नुवन्ति वा इति, केन्द्रबिन्दुः भवति ।

राष्ट्रियपदकक्रीडादलस्य वर्तमानस्थितेः, सामर्थ्यस्य च आधारेण यदि प्रथमयोः दौरयोः जापान-सऊदी-अरब-देशयोः सम्मुखीभवति तर्हि लघुहानिः विजयः इति गण्यते, एकः बिन्दुः च महत् लाभः भविष्यति वस्तुतः राष्ट्रियपदकक्रीडादलस्य समूहे शीर्षचतुर्णां स्थानं प्राप्तुं कोऽपि आशावादी नास्ति, यतः समूहे प्रतिद्वन्द्विनः अतिबलवन्तः सन्ति, जापान, सऊदी अरब, आस्ट्रेलिया, इन्डोनेशिया, बहरीन, कोऽपि प्रतिद्वन्द्वी कठोरः प्रतिद्वन्द्वी भवति!

इन्डोनेशिया-माध्यमेन बिन्दु-अनुमानं दत्तम् एतत् भविष्यवाणी-परिणामं लज्जाजनकं च महतीं लज्जाजनकं च अस्ति इन्डोनेशिया-माध्यमानां भविष्यवाणीनुसारं चीनीय-दलः केवलं १ अंकं प्राप्तवान् समूहस्य तलम् ।

इन्डोनेशिया-माध्यमानां अन्येषां क्रमाङ्कनं दृष्ट्वा जापानदेशः ८ विजयैः २ हानिभिः च समूहे प्रथमरूपेण योग्यः अभवत्, आस्ट्रेलियादेशः ७ विजयैः, २ सममूल्यताभिः, १ हारैः च समूहे द्वितीयस्थानं प्राप्तवान्, सऊदी अरबदेशः समूहे तृतीयस्थानं प्राप्तवान्, तथा च... इन्डोनेशिया समूहे चतुर्थस्थानं प्राप्तवान् । अग्रिमपरिक्रमे उभयदलयोः स्पर्धा भवति । बहरीनदेशः पञ्चमस्थाने अस्ति, चीनीयदलस्य १ बराबरी ९ हानिः च अस्ति, १ अंकेन च समूहस्य तलस्थाने अस्ति!

एषा भविष्यवाणी वस्तुतः अपमानजनकम् अस्ति! चीनीयपुरुषपदकक्रीडादलः निर्लज्जः अस्ति एषः एकः बिन्दुः कुतः आगतः। बहरीन-देशेन सह टाई भवितुमर्हति, यस्य अर्थः अपि अस्ति यत् चीनीयदलं शीर्ष-१८ मध्ये इन्डोनेशिया-दलेन द्विगुणं पराजितम्!

केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् अस्मिन् भविष्यवाणीयां किमपि दोषः नास्ति यत् प्राकृतिकीकरणानन्तरं इन्डोनेशियायाः शक्तिः बहु वर्धिता अस्ति यदि चीनीयदलस्य दुगुणं पराजयं कर्तुं तस्य आत्मविश्वासः अस्ति तर्हि केचन प्रशंसकाः मुखस्य उपरि थप्पड़ं याचन्ते! आशासे चीनीयदलं उत्साहं जनयिष्यति। केचन नेटिजनाः अवदन् यत् इन्डोनेशियादेशस्य भविष्यवाणी गलता अस्ति । चीनीदलेन द्विगुणं अंकं प्राप्तुं शक्यते।

इदं प्रतीयते यत् इयं इन्डोनेशियादेशस्य कृते अपमानजनकसूची अस्ति। चीनीयप्रशंसकानां किमपि शिकायतुं नास्ति। यतः राष्ट्रियपदकक्रीडादलं वस्तुतः इदानीं केवलं हारितः एव अस्ति, एकः अदौ यः भित्तिं प्रति स्थातुं न शक्नोति।