समाचारं

अहं इवान् इत्यस्य उपरि विजयं प्राप्तवान्! यदि राष्ट्रियपदकक्रीडादलम् एतान् ८ क्रीडकान् न आनयति तर्हि सऊदी अरबदेशं पराजयितुं कठिनं भविष्यति प्रथमयोः क्रीडायोः अंकाः रेखायां सन्ति।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालपूर्वं राष्ट्रियपदकक्रीडाप्रशिक्षकः इवान्कोविच् आधिकारिकतया लाइवप्रसारणद्वारा २७ जनानां प्रशिक्षणसूचीं घोषितवान् । एतेषु २७ जनानां मध्ये अधिकांशस्य खिलाडयः चयनं युक्तं भवति, यथा वु लेइ, जियाङ्ग गुआङ्गताई, एलन, बैहे लामु, ज़ी पेङ्गफेई, ज़ी वेनेङ्ग, जियाङ्ग शेङ्गलोङ्ग, झू चेन्जी, चत्वारः गोलकीपराः च तस्मिन् एव काले केषाञ्चन क्रीडकानां चयनेन बहिः जगतः विवादः उत्पन्नः, यथा चीनीसुपरलीग्-क्रीडायां अधुना एव प्रसिद्धः वेई झेन्, लिन् लिआङ्गमिङ्ग्, झाङ्ग युनिङ्ग् च येषां स्थितिः सुदृढा नास्ति, तथैव रक्षकः च लियू याङ्गः नूतनः राष्ट्रियगोलकीपरः बाओ याक्सिओङ्गः च ।

वस्तुतः एते ५ जनाः उत्तमाः विकल्पाः न सन्ति, तेषां स्थानानि च अड्राफ्ट्-क्रीडकानां कृते मुक्ताः भवितुम् अर्हन्ति । लिन् लिआङ्गमिङ्ग् मुख्यतया विङ्गे सक्रियः अस्ति यस्य लक्षणं तस्य सदृशाः त्रयः अड्राफ्ट्-क्रीडकाः सन्ति येषु वेई शिहाओ, होउ योंगयोङ्ग्, यू हान्चाओ च सन्ति यावत् यावत् वेई शिहाओ स्वस्य भावनां नियन्त्रयति तावत् सः लिन् लिआङ्गमिङ्ग् इत्यस्य पूर्णतया पराजयं करिष्यति। अस्मिन् सत्रे वेई शिहाओ चेङ्गडु चेङ्गडु-क्लबस्य पक्षतः १६ वारं क्रीडितः, ८ गोलानि कृतवान्, २ वारं च सहायतां कृतवान् एषः आँकडा: २० क्रीडासु लिन् लिआङ्गमिङ्ग् इत्यस्य ४ गोलानां १ सहायतायाः च अपेक्षया उत्तमः अस्ति ।

तदतिरिक्तं वेई शिहाओ कदापि विश्वप्रारम्भिकादिषु प्रमुखेषु स्पर्धासु रक्तपत्रस्य कृते सक्रियरूपेण आवेदनं न कृतवान् अतः तस्य चयनं कर्तुं शक्यते । होउ योङ्ग्योङ्ग् सम्प्रति नॉर्वे-लीग-वन-क्रीडायां क्रीडति सः १८ क्रीडासु ११ गोलानि कृतवान्, ४ वारं च सहायतां कृतवान्, प्रतिक्रीडायां ८५ निमेषान् सरासरीकृतवान् । हाउ योङ्ग्योङ्गस्य स्थितिः अपि अद्यतनकाले लिन् लिआङ्गमिङ्ग् इत्यस्य स्थितिः अपेक्षया उत्तमः अस्ति। अवश्यं, भवतु नॉर्वे-देशस्य लीग्-वनस्य स्तरः चीनीय-सुपर-लीग्-क्रीडायाः इव उत्तमः नास्ति, अतः एव सः चयनं हारितवान् । परन्तु वर्तमानस्थित्याः आधारेण हौ योङ्ग्योङ्गस्य स्थितिः उत्तमः इव दृश्यते।

३७ वर्षीयस्य यु हन्चाओ इत्यस्य शारीरिकसुष्ठुता निश्चितरूपेण लिन् लिआङ्गमिङ्ग् इत्यस्य इव उत्तमः नास्ति, परन्तु तस्य सहनशक्तिः अद्यापि ३० तः ४० निमेषान् यावत् क्रीडितुं शक्नोति सः विकल्परूपेण आगत्य ततः ३० निमेषान् यावत् त्वरितम् आगन्तुं शक्नोति। शेन्हुआ इत्यस्य पक्षतः १ शॉट् १ पासस्य च प्रदर्शनस्य सन्दर्भं दत्त्वा यु हन्चाओ अपि चयनं कर्तुं शक्यते । रक्षकाणां दृष्ट्या वस्तुतः श्वः तियानजिन् जिन्मेन् टाइगर्स्, वुहान थ्री टाउन्स् इत्यस्मात् डेङ्ग हन्वेन्, शाण्डोङ्ग ताइशान् इत्यस्मात् वु ज़िंग्हान्, अपि च दिग्गजाः ली टिक्सियाङ्ग्, जियाङ्ग ज़िपेङ्ग् च सर्वे राष्ट्रियफुटबॉलदलस्य चयनार्थं योग्याः सन्ति। एतेषां पञ्चानां जनानां सर्वेषां आक्रामक-सहायक-क्षमता अस्ति, तथा च ते एव दलस्य कृते रक्षातः अपराधं प्रति परिवर्तनस्य इञ्जिनं भवन्ति

वस्तुतः इवान्कोविच् इत्यनेन घोषितायां राष्ट्रियपदकक्रीडासूचिकातः द्रष्टुं शक्यते यत् अस्मिन् समये सः अद्यापि रक्षायां ध्यानं दातुम् इच्छति, विशेषतः मध्यक्षेत्रस्य कोऽपि पूर्वकाले रोङ्ग् ज़िक्सिङ्ग्-शाओ-जियायी-योः संगठनात्मककोरः नास्ति इति एतस्य अपि अर्थः इति भासते इवान्कोविच् मध्यक्षेत्रे पासिंग्, रिसीविंग् च त्यक्त्वा प्रत्यक्षतया प्रतिहत्याविरोधीमार्गं ग्रहीतुं योजनां करोति । परन्तु प्रतिआक्रमणानां विरुद्धं रक्षणं तावत् सुलभं नास्ति यत् शीघ्रं स्विच् कर्तुं शक्नुवन्ति रक्षकाः, विङ्गर् च विना प्रभावी प्रतिआक्रमणं स्थापयितुं न शक्यते ।

श्वः ते दलेन सह प्रशिक्षणं कर्तुं शक्नुवन्ति इति अवगम्यते वु क्षिंगहानस्य चोटः अपि किञ्चित् स्वस्थः अभवत्, ते च सेप्टेम्बरमासे सामान्यतां प्राप्तुं शक्नुवन्ति। यदि राष्ट्रियफुटबॉलदलः डेङ्ग हानवेन्, टुमॉरो, जियाङ्ग ज़िपेङ्ग इत्यादीनां रक्षकाणां मेलनं कर्तुं शक्नोति, तदतिरिक्तं वी शिहाओ, यू हन्चाओ, होउ योङ्गयोङ्ग् इत्येतयोः प्रभावः च, तर्हि स्कोरिंग् अवसरान् सृजितुं शक्यते अपि च स्कोरिंग् इत्यस्य आशा अपि कर्तुं शक्यते। उपर्युक्तान् सर्वान् ८ जनान् आनयितुं न वक्तव्यम्, यावत् ४ चयनं कर्तुं शक्यते, तावत् राष्ट्रियपदकक्रीडादलस्य "प्रतिघातः" अधिकं प्रभावी भवितुम् अर्हति

गतविश्वकपस्य प्रारम्भिकक्रीडासु राष्ट्रियपदकक्रीडादलः ०-१ जापानं १-१ सऊदी अरबं च अस्य अर्थः अस्ति यत् यावत् वयं प्रतिहत्याः स्थाने निवारयामः तावत् यावत् जापानं बद्ध्वा सऊदी अरबं पराजयितुं आशा वर्तते। परन्तु इदानीं इदं प्रतीयते यत् राष्ट्रियपदकक्रीडादलस्य केषुचित् स्थानेषु क्रीडकाः सर्वोत्तमाः न सन्ति, अतः सऊदी अरबविरुद्धं विजयः कठिनः इति भासते एकदा रक्षा स्थाने न भवति तदा प्रथमयोः क्रीडायोः अङ्काः न भवेयुः। किं भवन्तः मन्यन्ते यत् उपर्युक्ताः ८ जनाः राष्ट्रियदलस्य कृते चयनिताः भवेयुः?