समाचारं

वर्षस्य प्रथमार्धे वित्तीयप्रबन्धनसमित्याः बहिः सर्वाधिकं सम्पत्तिविनियोगः अभवत् ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पत्ति-अभावस्य सन्दर्भे वित्तीयप्रबन्धनार्थं बाह्यनिधिनां कृते सार्वजनिकनिधिः प्रथमः विकल्पः अभवत् ।

कैयुआन् सिक्योरिटीज-आँकडानां अनुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते यावत् वर्षस्य प्रथमार्धे वृद्धिशीलवित्तीयसम्पत्त्याः ३३% भागः सार्वजनिकनिधिः आसीत्, येन सम्पत्तिषु सर्वाधिकं वृद्धिः अभवत्

विश्लेषकाः अवदन् यत् तरलता, वित्तीयप्रबन्धन उपनिवेशानां तुलने सुविधा, निधयः कर-बचतप्रभावः तथा च क्यूडीआईआई कोटा-कोटा-प्रकाशित-लाभानां कारणेन आनयित-लाभ-लाभः सर्वे महत्त्वपूर्णाः कारणाः सन्ति यत् वित्तीय-प्रबन्धनार्थं सार्वजनिक-प्रस्तावानां स्वागतं बाह्य-निधिभिः क्रियते |.

धनप्रबन्धननिधिभिः वर्षे स्वस्य सार्वजनिकधारणायां प्रायः ५०० अरब युआन् वृद्धिः अभवत्

कैयुआन सिक्योरिटीजस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते वित्तीयप्रबन्धनेन धारितानां सार्वजनिकनिधिनां कुलसम्पत्तयः प्रायः १.१ खरब युआन् आसीत्, वर्षस्य आरम्भात् प्रायः ५०० अरब युआन् वृद्धिः, अनुपातः च वर्धितः वर्षस्य आरम्भे २.१% तः ३.६% (सर्वं प्रवेशोत्तर-आधारेण) .

चीनस्य सम्पत्तिप्रबन्धनसङ्घस्य आँकडानुसारं जूनमासस्य अन्ते सार्वजनिकनिधिनां कुलशुद्धसम्पत्त्याः मूल्यं ३१.०८ खरब युआन् आसीत्, तथा च गतवर्षस्य दिसम्बरमासस्य अन्ते सार्वजनिकनिधिनां कुलशुद्धसम्पत्त्याः मूल्यं २७.६ खरबः आसीत् युआन् । वर्षस्य प्रथमार्धे सम्पत्तिआकारस्य शुद्धवृद्धिः ३.४८ खरब युआन् अभवत् ।

अन्येषु शब्देषु, वर्षे सार्वजनिकप्रस्तावात् सम्पत्तिआकारस्य १४.३७% वृद्धिः वित्तीयप्रबन्धननिधिभिः योगदानं दत्तम् । अन्येषु शब्देषु, "सम्पत्त्याः अभावः" वित्तीयप्रबन्धनपरिमाणस्य वृद्धौ आरोपितः अस्ति, तथा च सार्वजनिकनिधिः वित्तीयप्रबन्धनस्य कृते महत्त्वपूर्णनिवेशदिशा अभवत्

विशेषतः बहिःनिर्मितसार्वजनिकनिधिषु शीर्षवित्तीयप्रबन्धकाः मुख्यशक्तिः भवन्ति । कैयुआन सिक्योरिटीज इत्यनेन शीर्षदशधनप्रबन्धनपदस्थानानां गणना कृता तथा च ज्ञातं यत् राज्यस्वामित्वयुक्तेषु बङ्केषु तथा संयुक्त-स्टॉकबैङ्कानां धनप्रबन्धन-उपसमितीनां बृहत्-परिमाणेन सार्वजनिकनिधिः अस्ति, यत्र सीएमबी-वित्तीय-प्रबन्धनम्, औद्योगिकबैङ्क-वित्तीय-प्रबन्धनम्, संचार-बैङ्क-वित्तीय-प्रबन्धनम्, आईसीबीसी-वित्तीयम् अस्ति प्रबन्धन आदि। वर्षेषु येषु वित्तीयसंस्थासु बृहत्तराणि बहिःनिधिनिधिः अस्ति, तेषु अधिकांशेषु अस्मिन् वर्षे द्वितीयत्रिमासे बहिःनिर्मितनिधिपरिमाणं वर्धितम् अस्ति

निवेशलक्ष्यस्य दृष्ट्या वित्तीयप्रबन्धननिधिः मुद्रानिधिषु, बन्धकनिधिषु च अधिकं प्रवृत्ताः भवन्ति ।

कैयुआन् सिक्योरिटीज इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् शीर्षदशवित्तीयप्रबन्धनस्थानेषु (अस्मिन् वर्षे अगस्तमासस्य ४ दिनाङ्कपर्यन्तं द्विगुणगणना विना) १,२९२ सार्वजनिकनिधिः सन्ति, येषु वस्तुनिधिः ऋणनिधिः च भागः अस्ति क्रमशः १०% तथा ५०% कृते . यदि वयम् अस्य वर्षस्य द्वितीयत्रिमासे अन्ते वित्तीयप्रबन्धन उपविपण्ये निधिं परिभाषयामः यत् “अस्मिन् वर्षे द्वितीयत्रिमासे वर्धितविनियोगयुक्ताः निधिः” (कुलं ७०७ निधिः), तथा च विपरीतरूपेण न्यूनीकृतविपण्ययुक्ताः निधिः अस्मिन् वर्षे द्वितीयत्रिमासे भागः अस्ति “अस्मिन् वर्षे द्वितीयत्रिमासे न्यूनीकृतविनियोगयुक्ताः निधिः” "निधिः" (कुलं ९४३), द्वितीयत्रिमासे अन्ते १०१ वस्तुनिधिः १२७ लघु- वित्तीयविनियोगे अवधिऋणनिधिः योजितः, यस्य भागः क्रमशः १४%, १८% च अभवत्, ये समानानुपातेन विद्यमाननिधिसङ्ख्यायाः अपेक्षया बहु अधिकाः आसन् अस्य अर्थः अस्ति यत् अल्पकालीनवित्तीयउत्पादानाम् (नगदप्रबन्धनउत्पादानाम्, मुक्त-अन्त-नियत-आय-उत्पादानाम्) अण्डरमेटिंग्-समस्या अधिका प्रमुखा अस्ति

वित्तीयनिधिषु चत्वारि प्राधान्यानि

निवेशलक्ष्यं चयनं कुर्वन् वित्तीयप्रबन्धनस्य बहिःनिर्मितनिधिषु चत्वारि प्रमुखाणि प्राधान्यानि सन्ति ।

सर्वप्रथमं वयं बृहत्कालं यावत् स्थापितानि बृहत्निधिं प्राधान्यं दद्मः, येषां निधिप्रबन्धकाः चिरकालात् उद्योगे सन्ति। द्वितीयत्रिमासे अन्ते शीर्ष ४० निधयः वित्तीयप्रबन्धनसमित्याः बहिः (अस्मिन् वर्षे अगस्तमासस्य ४ दिनाङ्कपर्यन्तं) स्थानं प्राप्तवन्तः, निधिनां एव औसतशुद्धसम्पत्तयः १.६ अरब युआन् आसीत्, तथा च समाननिधिषु तेषां स्वस्वक्रमाः औसतेन शीर्षस्थाने आसन् ३.४४% निधिनां स्थापनायाः अनन्तरं प्रायः ५ वर्षाणि यावत् अस्ति, निधिप्रबन्धकानां अनुभवस्य औसतदीर्घता ६.६ वर्षाणि अस्ति ।

कैयुआन् सिक्योरिटीज इत्यस्य मतं यत् एतादृशस्य कोषस्य प्रदर्शनस्य अधिका ऐतिहासिकपुष्टिः अस्ति तथा च मार्केटचक्रस्य माध्यमेन उत्तमं सवारीं कर्तुं शक्नोति।

द्वितीयं, वित्तीयप्रबन्धनचयननिधिः "सापेक्षिकप्रतिफलनस्य" अपेक्षया "निरपेक्षप्रतिफलने" अधिकं केन्द्रीभवति । यतो हि वित्तीयप्रबन्धनस्य स्थितिः एव "सापेक्षिकप्रतिफलनस्य" अपेक्षया "निरपेक्षप्रतिफलनम्" अस्ति, अतः अस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते वित्तीयप्रबन्धनेन धारितेषु निधिषु वयं बहु ध्यानं न दद्मः , वर्षस्य प्रथमार्धे आयस्य क्रमाङ्कनं समाननिधिषु ५०% तः १००% यावत् आसीत्, एषा संख्या ३५.९१% यावत् अधिका अस्ति, तथा च वित्तीयप्रबन्धनधारणानां दृष्ट्या शीर्ष १० निधिषु बहवः उच्चस्थाने न सन्ति

तृतीयम्, वित्तीयप्रबन्धनसमित्याः बहिः निधयः तरलसम्पत्त्याः अधिकानुपातयुक्तानि निधयः प्राधान्येन पश्यन्ति अस्मिन् वर्षे द्वितीयत्रिमासे वित्तीयप्रबन्धनसमित्याः बहिः निधिभिः तरलसम्पत्त्याः आवंटनं वर्धितम्।

अन्ते वित्तीयप्रबन्धनं निधिकम्पनीनां, बैंकनिधिकम्पनीनां च प्राधान्यं ददाति येषां स्केलस्य उच्चस्थानं भवति । कैयुआन सिक्योरिटीज इत्यनेन प्रथमत्रिमासे अन्ते बहिःनिर्मितानां निधिनां आकारस्य आधारेण क्रमाङ्कनं कृत्वा ज्ञातं यत् शीर्षत्रयम् अस्ति : हार्वेस्ट् फण्ड् (१२.३ बिलियन युआन्), ई फण्ड् (११.५ बिलियन युआन्) तथा च चाइना मर्चेंट्स् फण्ड् (९.७ बिलियन युआन्) .

वित्तीयप्रबन्धनधारणासु शीर्ष २० कम्पनीषु १४ कुलप्रबन्धनपरिमाणे शीर्ष २० कम्पनीषु सन्ति वित्तीयप्रबन्धन अग्रणीनिधिकम्पनीः प्राधान्यं ददाति। तदतिरिक्तं, विपण्यां १४ बैंक-आधारित-निधि-कम्पनीषु ५ वित्तीय-प्रबन्धन-धारकाणां दृष्ट्या शीर्ष-२० मध्ये सन्ति, ९ च शीर्ष-४० मध्ये सन्ति ।बैङ्क-आधारित-निधि-कम्पनीनां धन-प्रबन्धन-कम्पनीभिः सह सहकार्यं कर्तुं स्वाभाविकाः लाभाः सन्ति .

सार्वजनिकप्रस्तावः अधिकं आयं, तरलतां, सुविधां च आनेतुं शक्नोति

वित्तीयप्रबन्धनस्य बाह्यनिधिः अन्येषां सम्पत्तिषु अपेक्षया सार्वजनिकप्रस्तावनं किमर्थं प्राधान्यं ददति? विश्लेषकाः मन्यन्ते यत् "करबचना" सार्वजनिकधनसङ्ग्रहस्य प्रमुखः लाभः अस्ति । विशेषतः मूल्यवर्धककरः आयकरः च इति मुख्यतया द्वौ वर्गौ स्तः ।

तेषु वैट् मुख्यतया २०१६ तमे वर्षे प्रवर्तितैः प्रासंगिकविनियमैः सह सम्बद्धः अस्ति ।सार्वजनिकनिधिः स्टॉक्-बण्ड्-क्रयण-विक्रये वैट्-मुक्तः भवति, यदा तु अन्ये सम्पत्ति-प्रबन्धन-उत्पादाः यथा वित्तीय-प्रबन्धन-उत्पादाः ३% वैट्-आधारिताः सन्ति

आयकरः मुख्यतया २००८ तमे वर्षे "निगम-आयकरस्य कृते कतिपयानां प्राधान्यनीतीनां विषये सूचना" इत्यस्य कारणेन अस्ति यस्मिन् स्पष्टतया निर्धारितं यत् प्रतिभूति-निवेश-निधिभिः प्रतिभूति-बाजारात् प्राप्तः आयकरः, व्याज-आय-पूञ्जी-लाभः च सहितः, आयकरस्य अधीनः नास्ति सिद्धान्ततः कम्पनीभिः बैंकवित्तीयउत्पादानाम् क्रयणात् प्राप्तेषु पूंजीलाभेषु २५% निगमीय-आयकरः दातव्यः ।

कैयुआन् प्रतिभूतिविश्लेषणेन उक्तं यत् यथा यथा वित्तीयप्रबन्धनस्य उपजः निरन्तरं न्यूनः भवति तथा तथा निधिनां करबचने लाभाः क्रमेण अधिकं प्रमुखाः अभवन्। यतो हि सार्वजनिकनिधिः वैट्-मुक्तः भवति, अतः "मैनुअल्-व्याज-पूरकस्य" निलम्बनस्य अनन्तरं नकद-प्रबन्धन-उत्पादानाम् उपज-दरः निरन्तरं न्यूनः भवति, तथा च वैट्-मुक्तः न भवितुम् अर्हति, एतेन अधिकानि वित्तीय-प्रबन्धन-कम्पनयः कर-बचत-प्राप्त्यर्थं सार्वजनिक-निधिं बहिः प्रदातुं प्रेरिताः भवितुम् अर्हन्ति .

न केवलं वित्तीयप्रबन्धननिधिः सार्वजनिकप्रस्तावस्य कर-बचत-लाभानां लाभं प्राप्नोति, CITIC प्रतिभूति-अनुसन्धानविभागस्य अनुमानं यत् वाणिज्यिकबैङ्क-निधि-आउटसोर्सिंग्-परिमाणं ७ तः ८ खरब-युआन्-पर्यन्तं समीपे भवितुम् अर्हति, तथा च वार्षिक-कर-व्यय-बचत: मध्ये भवितुम् अर्हति दशकोटिक्रमः ।

"करबचने" लाभस्य अतिरिक्तं सार्वजनिकनिधिषु बृहत्तराः QDII कोटाः सन्ति, ये वित्तीयप्रबन्धनस्य वैश्विकसम्पत्त्याः आवंटनं कर्तुं उच्चप्रतिफलं प्राप्तुं च सहायकाः भवन्ति

कैयुआन् सिक्योरिटीज इत्यस्य आँकडानुसारम् अस्मिन् वर्षे मेमासस्य अन्ते विभिन्नसंस्थाभिः १० मासेषु प्रथमवारं क्यूडीआईआई कोटायां २.२७ अरब अमेरिकीडॉलर् योजितवती, यत्र निधिकम्पनयः १.२३ अरब अमेरिकीडॉलर् इत्यस्य बृहत्तमं राशिं योजितवन्तः। क्यूडीआईआई कोटानां निर्गमनं प्रत्येकेन संस्थायाः कोटानां उपयोगेन सह सम्बद्धम् अस्ति सामान्यतया अपर्याप्तकोटायुक्तानां संस्थानां कोटा प्राथमिकता दीयते। हालवर्षेषु, केचन उत्पादाः विदेशीयसम्पत्त्याः QDII आवंटनस्य माध्यमेन अधिकं प्रतिफलं प्राप्तवन्तः, तथा च QDII उत्पादाः अपि तुल्यकालिकरूपेण लोकप्रियाः सन्ति यतोहि वित्तीयप्रबन्धनकम्पनीभिः स्वयं आवेदनं कृतं QDII कोटा तुल्यकालिकरूपेण सीमितं भवति, अतः सार्वजनिकनिधिः वित्तीयप्रबन्धनस्य QDII निवेशं कर्तुं अपि सहायतां कर्तुं शक्नोति .

समग्रतया, कोषस्य कर-बचत-प्रभावः तथा QDII कोटा-लाभः वित्तीय-प्रबन्धनार्थं बाह्य-निधिभ्यः अधिकं लाभं आनेतुं शक्नोति ।

लाभप्रदतायाः अतिरिक्तं सार्वजनिकनिधिः वित्तीयप्रबन्धननिधिषु अधिकं तरलतां आनेतुं शक्नोति ।

कैयुआन् सिक्योरिटीजस्य मतं यत् अल्पकालीनरूपेण वित्तीयप्रबन्धने अधिकं न्यूनविनियोगस्य दबावः भविष्यति, तथा च शीघ्रं पदनिर्माणार्थं सार्वजनिकनिधिषु अवलम्बनं आवश्यकम्। उच्चव्याजनिक्षेपाः, सुचारुतया न्यासाः अन्याः सम्पत्तिः च सुधारस्य सामनां कुर्वन्ति वित्तीयप्रबन्धनस्य अल्पकालीनरूपेण अधिकं न्यूनविनियोगस्य दबावः भविष्यति, तथा च बन्धकसम्पत्त्याः आवंटनं वर्धयितुं अद्यापि सामान्यप्रवृत्तिः अस्ति। ऋणबन्धकानां कृते केषाञ्चन बन्धकानां कृते अल्पकालीनरूपेण प्रतिपक्षं प्राप्तुं कठिनं भवति येषां सक्रियरूपेण व्यापारः न भवति । यदि भवान् सार्वजनिकनिधिषु निवेशं करोति तर्हि सम्पत्तिविनियोगस्य दक्षतायां बहुधा सुधारं कर्तुं शक्नोति तथा च द्रुतसदस्यतां शीघ्रं स्थितिनिर्माणं च प्राप्तुं शक्नोति।

तदतिरिक्तं वित्तीयप्रबन्धनकम्पनीनां तुलने कोषनिवेशसंशोधनव्यवस्थायाः प्रथमगतिलाभः अस्ति ।

धनप्रबन्धनकम्पनीषु निवेशसंशोधनकर्मचारिणः न्यूनाः सन्ति, ते च बन्धकेषु प्रत्यक्षनिवेशेन उत्पन्नं कार्यभारं सहितुं असमर्थाः सन्ति । यद्यपि वित्तीयप्रबन्धनं प्रत्यक्षतया बन्धकेषु निवेशं कर्तुं शक्नोति तथापि प्रत्येकं वित्तीयउत्पादस्य पृथक् खातेः आवश्यकता भवति तथापि बन्धननिवेशस्य, प्रतिपक्षस्य अन्वेषणस्य, खातारक्षणस्य च कार्यभारः जटिलः भवति वस्तुतः विगतकेषु वर्षेषु बहूनां धनप्रबन्धनसहायककम्पनीनां स्थापनायाः कारणात् निधि-उद्योगे केचन जनाः चिन्तिताः सन्ति यत् धनप्रबन्धनसहायककम्पनयः स्वकीयानि निवेश-अनुसन्धान-प्रणालीं निर्माय तेषां निधि-निर्गमन-इच्छा न्यूनीभवति इति

परन्तु वाणिज्यिकबैङ्कानां वेतनसीमाव्यवस्थायाः तथा मूलबैङ्कानां वर्चस्वयुक्तेन पारम्परिकव्यापारप्रतिमानेन सीमितरूपेण वित्तीयप्रबन्धनकम्पनीनां निवेशः शोधजनशक्तिः च तुल्यकालिकरूपेण अपर्याप्तः अस्ति, अगस्तमासस्य ४ दिनाङ्कपर्यन्तं कैयुआनप्रतिभूतिसांख्यिकीयैः ज्ञातं यत् उद्घाटितवित्तीयप्रबन्धनस्य औसतनिवेशकर्मचारिणः कम्पनयः १४ उत्पादाः १६.१ अरब युआन् सम्पत्तिं च प्रबन्धयन्ति, यत् सार्वजनिकइक्विटीकोषकम्पनीनां ३ उत्पादानाम् अपेक्षया ५.२ अरब युआनसम्पत्त्याः च अपेक्षया बहु अधिकम् अस्ति । प्रतिव्यक्तिं लघुप्रबन्धनपरिमाणेन सह बन्धकनिवेशस्य कार्यभारस्य भागं सार्वजनिकनिधिभ्यः समर्प्य, परिष्कृतप्रबन्धनं प्राप्तुं कार्यभारं बहु न्यूनीकर्तुं च केवलं एकीकृतबन्धनिवेशखातं उद्घाटयितुं आवश्यकम्।