समाचारं

तत्कालं उपभोक्तृ-भुगतान-आउटसोर्सिंग-संग्रहण-कम्पनी उजागरिता अभवत् तथा च तस्याः कर्मचारिणः पुलिसैः अपहृताः अभवन् वास्तविकः उत्तरदायी व्यक्तिः झाओ गुओकिंग् अस्ति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Caixin.com इत्यस्य अनुसारं अद्यतने एव विपण्यां समाचारः प्रसारितः यत् एकया बहिःनिर्मितऋणसंग्रहणकम्पनया मा मा उपभोक्तृवित्तकम्पनी लिमिटेड् (अतः परं "मा मा उपभोक्तृवित्त" इति उच्यते) इत्यनेन सह सहकार्यं कृत्वा संग्रहणकाले ग्राहकस्य मृत्युः अभवत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के मा मा उपभोक्तारः कैक्सिन् इत्यस्मै अवदन् यत् ऋणसङ्ग्रहस्य कारणेन कोऽपि ग्राहकः न मृतः, परन्तु सत्यमेव यत् ऋणसङ्ग्रहस्य उत्तरदायी आउटसोर्सिंग् कम्पनीयाः एकः कर्मचारी पुलिसैः हृतः, मुख्यतया व्यक्तिगतसम्बद्धः च अस्ति information security protection issues , विशिष्टा स्थितिः अद्यापि पुलिस अन्वेषणस्य प्रतीक्षां कुर्वती अस्ति।

समाचारानुसारं अस्मिन् समये सम्बद्धा आउटसोर्स-सङ्ग्रह-कम्पनी चोङ्गकिंग-जिन्मेङ्ग-प्रौद्योगिकी-विकास-कम्पनी-लिमिटेड् अस्ति । कम्पनीयाः स्थापना २०१७ तमे वर्षे अभवत् तथा च तस्याः व्यवसायः खाता प्राप्य आउटसोर्सिंगसेवाः कवरं करोति आधिकारिकजालस्थलस्य अनुसारं तस्याः ग्राहकाः WeBank, Zhongbang Bank, Chongqing Fumin Bank, Chongqing Three Gorges Bank, तथैव Meituan Small Loan, Jincheng Consumer Finance, Xiaomi इत्यादयः सन्ति वित्त, दीदी वित्त, सुनिंग वित्त आदि।

Xinmeng Technology इत्यस्य पूर्णस्वामित्वयुक्तः भागधारकः बीजिंग Zhongguancun Kejin Technology Co., Ltd., मा मा उपभोक्तृवित्तस्य द्वितीयः बृहत्तमः भागधारकः अस्ति, तस्य नियन्त्रणभागधारकः Ningbo Gaoda Zhisheng Technology Co., Ltd. अस्ति, यस्य भागस्य 54.93% भागः अस्ति . निङ्गबो गुण्डमस्य प्रमुखः भागधारकः माशा उपभोक्तृवित्तस्य अध्यक्षः झाओ गुओकिङ्ग् अस्ति, यस्य ७९% भागाः सन्ति ।

सार्वजनिकसूचनाः दर्शयति यत् मामा उपभोक्तृवित्तस्य स्थापना जून २०१५ तमे वर्षे अभवत्, तस्य प्रमुखः भागधारकः च चोङ्गकिङ्ग् विभागीयभण्डारः अस्ति, यस्य ३१.०६% भागाः सन्ति द्वितीयः बृहत्तमः भागधारकः बीजिंग झोङ्गगुआनकुन् केजिन् टेक्नोलॉजी कम्पनी लिमिटेड (अर्थात् ज़िन्मेङ्ग टेक्नोलॉजी इत्यस्य पूर्णस्वामित्वयुक्तः भागधारकः) २९.५१% भागं धारयति Wumart Technology Group Co., Ltd तथा Bank of Chongqing इत्येतयोः क्रमशः 16.12% तथा 15.53% भागः अस्ति ।

२०२३ तमे वर्षे तत्काल उपभोक्तृवित्तस्य परिचालन-आयः १५.७९५ अरबः आसीत्, यत् १६.७४% वृद्धिः अभवत्, शुद्धलाभः १.९८२ अरबः आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते तत्काल उपभोक्तृवित्तस्य कुलसम्पत्तयः ७१.२८ आसीत् कोटि कोटि।

२०१९ तः २०२१ पर्यन्तं मा मा उपभोक्तृवित्तस्य व्यावसायिकप्रबन्धनशुल्कं (अनुसन्धानविकासव्ययसहितं) क्रमशः २.२१६ अरब युआन्, २.३६० अरब युआन्, ३.३६५ अरब युआन् च आसीत्, येषु एजेन्सीसङ्ग्रहशुल्कं १.०३६ अरब युआन्, १.१५६ अरब युआन्, तथा च क्रमशः १.५०१ अरब युआन् परिचालनव्ययस्य प्रशासनिकव्ययस्य च अनुपातः क्रमशः ४६.८५%, ४९%, ४४.६% च अस्ति ।

ज्ञातव्यं यत् जून २०२१ तमे वर्षे चीनबैङ्किंग-बीमा-नियामक-आयोगस्य पूर्व-उपभोक्तृ-अधिकार-संरक्षण-ब्यूरो-इत्यनेन "मा मा उपभोक्तृ-वित्त-कम्पनी-लिमिटेड्-उपभोक्तृणां वैध-अधिकार-हित-उल्लङ्घनस्य विषये सूचना" जारीकृता, इति सूचयन् out that मा मा उपभोक्तृवित्तेन "अतिशयोक्तिः भ्रामकः च विपणनप्रचारः, उत्पादमूल्यनिर्धारणप्रबन्धनम् "सप्त घातकपापाः" छात्रऋणप्रबन्धने अनियमिताः, अपूर्णसाझेदारप्रबन्धनव्यवस्था, अनियमितसंयुक्तऋणप्रबन्धनं, अपर्याप्तसंग्रहणप्रबन्धनं च समाविष्टम् अस्ति २०२३ तमस्य वर्षस्य मार्चमासे संग्रहसहकार्यसंस्थानां अविवेकीप्रबन्धनस्य अन्यकारणानां च कारणेन पूर्वचॉन्किंग्बैङ्किंग्-बीमा-नियामकब्यूरो-द्वारा मा मा-उपभोक्तृवित्तं १० लक्ष-युआन्-दण्डः कृतः