समाचारं

बफेट् इत्यस्य प्रियः स्टॉकः ओक्सिडेण्टल् पेट्रोलियमः "उत्तममूल्ये" अस्ति, परन्तु स्टॉकदेवः अस्मिन् समये स्वस्य स्थितिं किमर्थं न वर्धितवान्?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीतैलनिर्मातृकम्पन्योः ओक्सिडेण्टल पेट्रोलियमस्य शेयर्स् बुधवासरे (21 अगस्त) ५६.०२ डॉलरपर्यन्तं न्यूनीकृताः, यत् तस्य बृहत्तमः भागधारकः वारेन बफेट् इत्यस्य बर्कशायर हैथवे सामान्यतया प्रवेशस्तरात् न्यूनः अस्ति। परन्तु अस्मिन् समये बर्कशायर-क्लबः किमपि चालनं न कृतवान् ।

पूर्वं बफेट् इत्यस्य ओक्सिडेण्टल पेट्रोलियमस्य कोटिकोटिभागानाम् क्रयणं प्रायः तदा एव भवति यदा तस्य स्टॉकमूल्यं ६० डॉलरात् न्यूनं जातम्

परन्तु गतमासं दृष्ट्वा ओक्सिडेण्टल् पेट्रोलियमस्य शेयरमूल्यं सर्वं मासम् अस्य स्तरस्य अधः एव अस्ति, यत् अस्मिन् वर्षे जनवरीमासे यावत् दीर्घतमं न्यूनता अस्ति।

फरवरीमासे आरम्भे बर्कशायर इत्यनेन ओक्सिडेण्टल पेट्रोलियमस्य स्टोक् इत्यस्य ४३ लक्षं भागाः प्राप्ताः ततः परं ओक्सिडेण्टल पेट्रोलियमस्य स्टॉक् जनवरीमासे न्यूनतां समाप्तवान् ।

न पुनः धारणानां वृद्धिः भवतु

बर्कशायरः ओक्सिडेण्टल् पेट्रोलियमस्य बृहत्तमः भागधारकः अस्ति, यस्य भागः १६.१ अब्ज डॉलरमूल्यः अस्ति । अमेरिकीनियामकानाम् अनुमोदनं अपि प्राप्तवान् यत् ओक्सिडेण्टल् पेट्रोलियमस्य ५०% यावत् भागं प्राप्तुं शक्नोति ।

पूर्वं पाश्चात्यतैलस्य क्षयः सामान्यतया बर्कशायर-संस्थायाः बृहत्-परिमाणेन क्रयणं प्रेरितवान् । एषा प्रवृत्तिः २०२२ तमे वर्षे आरब्धा, यदा बर्कशायर इत्यनेन ५७.९१ डॉलरतः ६१.३८ डॉलरपर्यन्तं मूल्येषु बृहत् स्टॉकक्रयणं कृतम् ।

गतवर्षस्य दिसम्बरमासे ओक्सिडेंटल पेट्रोलियमस्य क्राउनरॉक् इत्यस्य अधिग्रहणकाले उत्तरस्य ऋणं ग्रहीतुं आवश्यकम् आसीत् तदनन्तरं बर्कशायर इत्यनेन शीघ्रमेव ओक्सिडेंटल पेट्रोलियमस्य स्टॉकस्य प्रायः १०.५ मिलियनं भागाः क्रीताः, यस्य कुलमूल्यं प्रायः ५९० मिलियन डॉलर आसीत् , बर्कशायर इत्यनेन प्रायः २५० मिलियन डॉलरस्य मूल्येन ओक्सिडेण्टल पेट्रोलियमस्य ४.३ मिलियनं भागं प्राप्तम्;

बर्कशायर-नगरस्य साधारण-शेयरस्य अतिरिक्तं ओक्सिडेण्टल-पेट्रोलियमस्य ८३.५ मिलियन-शेयर-क्रयणस्य वारण्ट्-पत्राणि ५९.६२-डॉलर्-मूल्येन सन्ति, कम्पनीयां १० अरब-डॉलर्-मूल्यानां प्राधान्य-स्टॉक्-इत्येतत् च अस्ति

विश्लेषकाः सूचितवन्तः यत् बफेट् इत्यनेन अस्मिन् समये "होल्डिंग् इन्डीज विण्डो" इत्यस्य समये ओक्सिडेंटल् पेट्रोलियमस्य भागाः न क्रीताः, सम्भवतः यतोहि सः स्टॉक् इत्यस्य होल्डिङ्ग्स् न वर्धयितुं निश्चयं कृतवान् अधुना यावत् बर्कशायरस्य होल्डिङ्ग् रेशियो ३०% समीपे अस्ति

विगत ५२ सप्ताहेषु ओक्सिडेंटल् पेट्रोलियमस्य शेयरमूल्यं १२.३% न्यूनीकृतम् अस्ति अस्मिन् एव काले सम्पूर्ण ऊर्जा उद्योगस्य निरीक्षणं कुर्वन् अमेरिकी ऊर्जा चयनितक्षेत्रस्य एसपीडीआर कोषः (टिकर एक्सएलई) अपि मध्यमरूपेण प्रदर्शनं कृतवान् ।