समाचारं

झोउ होङ्गी इत्यनेन वी जियान्जुन् इत्यस्य प्रतिक्रिया दत्ता यत् उत्तमस्य उत्पादस्य उत्तमं यातायातमपि भवितुमर्हति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रेट् वाल मोटर्स् इत्यस्य अध्यक्षेन वी जियान्जुन् इत्यनेन "परीक्षणचालनार्थं झोउ होङ्ग्यी इत्यस्य आवश्यकता नास्ति, तथा च उत्पादस्य मूल्यस्य प्रतिनिधित्वार्थं यातायातस्य उपयोगः कर्तुं न शक्यते" इति हाले एव कृतस्य टिप्पण्याः प्रतिक्रियारूपेण अगस्तमासस्य २२ दिनाङ्के झोउ होङ्गी इत्यस्य संस्थापकः ३६० समूहः, लघु-वीडियो-माध्यमेन प्रतिक्रियां दत्त्वा स्वस्य यातायातस्य विषये, घरेलु-वाहन-वृत्तस्य वर्तमान-दृष्टिकोणानां विषये च चर्चां कृतवान् । झोउ होङ्गी इत्यस्य मतं यत् यदि उत्पादः उत्तमः नास्ति तर्हि केवलं यातायातस्य उपयोगः व्यर्थः भवति परन्तु यदि उत्पादः उत्तमः अस्ति परन्तु यातायातस्य नास्ति तर्हि मूल्यं प्रतिबिम्बितं न भविष्यति।

झोउ होङ्गी प्रतिक्रिया-वीडियो-मध्ये अवदत् यत् यद्यपि सः वेई जियान्जुन् च परस्परं न जानन्ति स्म तथापि सः सर्वदा एकः उद्यमी आसीत् यस्य सः अतीव प्रशंसति स्म । सः पेट्रोल-वाहनानां युगे अत्यन्तं सफलः आसीत् । झोउ होङ्गी इत्यनेन उक्तं यत् सः "विशेषतः लाओ वेइ इत्यस्मै अवगच्छति" वर्तमानस्य रिम्स् "अतिकुञ्चिताः, दबावः च अत्यधिकः" इति ।

झोउ होङ्गी इत्यनेन उल्लेखितम् यत् नूतनानां कारनिर्माणशक्तीनां उदयेन एकतः काराः डिजिटलाः, विद्युत्प्रवाहिताः, बुद्धिमन्तः च भवन्ति era, so entrepreneurs need to keep pace with the times , नवीनतां कर्तुं पर्याप्तं साहसं कुर्वन्तु, आत्मसुधारकर्ताः भवेयुः, आत्मक्रान्तिकारिणीः आत्मविध्वंसकाः अपि भवेयुः। झोउ होङ्गी इत्यनेन उद्यमिनः संलग्नाः भवेयुः, व्यक्तिगतरूपेण व्यक्तिगत-आईपी, निगम-आईपी च निर्मातुं आह्वानं कृतम् ।

झोउ होङ्गी इत्यनेन उक्तं यत् यातायातस्य दायित्वं उद्यमिनः शिरक् कर्तुं न शक्नुवन्ति। अन्तर्जालयुगे यातायातः उपयोक्तारः ग्राहकप्राप्तिः च यदि यातायातम् नास्ति तर्हि उपयोक्तृभिः सह मित्रतां कृत्वा उपयोक्तृभ्यः भवतः मूल्याङ्कनं कर्तुं पृच्छति इति शून्यवार्तालापः भविष्यति। सः मन्यते यत् उत्पादः "1" अस्ति तथा च यातायातः तस्य पृष्ठतः "0" अस्ति।