समाचारं

स्टेशन बी, नवीनतमं रिपोर्ट् कार्डं प्रकाशितं भवति, स्टॉकस्य मूल्यं पतति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ अगस्तदिनाङ्के (२२ अगस्त, पूर्वसमये) बिलिबिली ("बिलिबिली" इति उच्यते) इत्यनेन २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य द्वितीयत्रिमासिकस्य अलेखाकृतवित्तीयप्रतिवेदनस्य घोषणा कृता ।

वित्तीयप्रतिवेदने ज्ञायते यत् द्वितीयत्रिमासे बिलिबिली इत्यस्य कुलराजस्वं वर्षे वर्षे १६% वर्धमानं ६.१३ अरब युआन् यावत् अभवत् । तेषु विज्ञापनस्य राजस्वस्य वर्षे वर्षे ३०% वृद्धिः अभवत्, क्रीडायाः राजस्वस्य वर्षे वर्षे १३% वृद्धिः अभवत् । उच्च-मार्जिन-विज्ञापन-खेल-व्यापाराणां वृद्ध्या द्वितीयत्रिमासे स्टेशन-बी-सङ्घस्य सकललाभः वर्षे वर्षे ४९% वर्धितः, तथा च सकललाभमार्जिनः अष्टत्रिमासिकानां कृते त्रैमासिक-प्रतिमार्जिनं २९.९% यावत् वर्धितः . तदतिरिक्तं, स्टेशन बी द्वितीयत्रिमासे १.७५ अरब युआन् सकारात्मकं परिचालननगदप्रवाहं प्राप्तवान्, वर्षस्य प्रथमार्धे २.४ अरब युआन् इत्यस्य सञ्चितसकारात्मकं परिचालननगदप्रवाहं च प्राप्तवान्

द्वितीयत्रिमासे स्टेशन बी इत्यस्य औसतदैनिकसक्रियप्रयोक्तृणां संख्या १०२ मिलियनं यावत् अभवत्, वर्षे वर्षे ६% वृद्धिः, मासिकसक्रियप्रयोक्तृणां औसतं ३३६ मिलियनं यावत्, तथा च तस्मिन् एव औसतदैनिकप्रयोगसमयः ९४ निमेषेभ्यः वर्धितः गतवर्षस्य अवधिः ९९ निमेषपर्यन्तं भवति ।

द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं एकदा अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं बिलिबिली ५.६% वृद्धिः अभवत् ।

प्रदर्शनस्य विषये वदन् बिलिबिली इत्यस्य अध्यक्षः मुख्यकार्यकारी च चेन् रुई इत्यनेन उक्तं यत् "द्वितीयत्रिमासे समुदायस्य स्वस्थविकासं निर्वाहयन् बहवः व्यवसायाः तीव्रगत्या वर्धिताः अस्माकं वित्तीयप्रदर्शने च महती सुधारः अभवत् । तेषु विज्ञापनव्यापारः स्थिरं कृतवान् performance in the second quarter vitality in the second quarter दीर्घचक्राणां पारगमनस्य" इति ।

उपयोक्तृणां सामग्रीनां च दृष्ट्या आँकडानि दर्शयन्ति यत् द्वितीयत्रिमासे बिलिबिली-समुदायः स्वस्थतया वर्धमानः आसीत् । दैनिकं विडियोप्लेबैकमात्रा ४.८ अर्बगुणाधिकं भवति, वर्षे वर्षे १८% वृद्धिः, मासिकपरस्परक्रियायाः औसतमात्रा १६.५ अरबगुणाधिका च भवति द्वितीयत्रिमासे अन्ते २४३ मिलियन उपयोक्तारः प्रवेशपरीक्षां उत्तीर्णाः भूत्वा स्टेशन बी इत्यस्य "आधिकारिकसदस्याः" अभवन् ।१२ तमे मासे धारणस्य दरः ८०% इत्येव स्थिरः एव आसीत्

द्वितीयत्रिमासे वाहनस्य, गृहसज्जा, फिटनेस इत्यादीनां विषये सामग्रीनां औसतदैनिकदृश्यानि वर्षे वर्षे ४०% अधिकं वर्धितानि युवानां कारक्रयणस्य माङ्गल्याः वृद्ध्या प्रतिदिनं बिलिबिली इत्यत्र औसतेन १७ मिलियनतः अधिकाः उपयोक्तारः कारसामग्रीम् पश्यन्ति । तस्मिन् एव काले महिलाप्रयोक्तृभिः सामग्रीउपभोगस्य प्रबलमागधा दर्शिता, येन फैशनस्य, सौन्दर्यस्य, माता-शिशुस्य, मातापितृ-बालस्य च सामग्रीयाः औसत-दैनिक-प्लेबैक-आयतनं तीव्रगत्या वर्धते -बालसम्बद्धसामग्रीषु वर्षे वर्षे ८०% अधिका वृद्धिः अभवत् ।

तस्मिन् एव काले सृष्टिकर्तृणां आयः अपि अधिकं वर्धितः अस्ति । वर्षस्य प्रथमार्धे प्रायः २१ लक्षं यूपी-स्वामिनः बिलिबिली-नगरात् आयं अर्जितवन्तः, येषु विज्ञापन-मूल्यवर्धित-सेवाभ्यः कुल-आयः वर्षे वर्षे ३०% वर्धितः यतः अधिकाधिकाः उपयोक्तारः उच्च-मूल्यं दातुं इच्छन्ति -गुणवत्ता सामग्री, यूपी स्वामिनः वर्गानां माध्यमेन प्राप्तवन्तः राजस्वं वर्षे वर्षे 40% अधिकं वर्धितम्, तथा च कार्यशालाभ्यः शुल्कं च त्रिगुणाङ्कीयवृद्धिं निर्वाहितवती।

राजस्वरचनायाः दृष्ट्या द्वितीयत्रिमासे बिलिबिली इत्यस्य कुलराजस्वं वर्षे वर्षे १६% वर्धितम्, ६.१३ अरब युआन् यावत् अभवत् तेषु मूल्यवर्धितसेवाः, विज्ञापनं, क्रीडाः तथा च IP व्युत्पन्नाः अन्ये च व्यवसायाः क्रमशः ४२%, ३३%, १७%, ८% च राजस्वस्य योगदानं दत्तवन्तः, येन स्वस्थराजस्वसंरचना दर्शिता

विज्ञापनव्यापारस्य दृष्ट्या द्वितीयत्रिमासे स्टेशन बी इत्यस्य विज्ञापनराजस्वं वर्षे वर्षे ३०% वर्धमानं २.०४ अरब युआन् यावत् अभवत् वर्षस्य प्रथमार्धे बिलिबिली इत्यत्र विज्ञापनदातृणां संख्यायां वर्षे वर्षे ५०% वृद्धिः अभवत् । तस्मिन् एव काले बिलिबिली अद्यापि ई-वाणिज्य-क्रीडा-विज्ञापन-उद्योगेषु उच्च-वृद्धि-दरं निर्वाहयति, अपि च ऑनलाइन-सेवासु, एआइ, शिक्षा-इत्यादिषु उदयमान-उद्योगेषु वर्षे वर्षे द्वि-अङ्कीय-वृद्धिं अपि प्राप्तवान् लेनदेनपारिस्थितिकीशास्त्रस्य दृष्ट्या बिलिबिली "बृहत् मुक्तपाशः" रणनीत्याः पालनम् करोति ६१८ अवधिमध्ये मालवितरणस्य लेनदेनमात्रायां वर्षे वर्षे १४०% अधिकं वृद्धिः अभवत्, तथा च मातृक्षेत्रेषु नूतनग्राहकदरः तथा शिशुपरिचर्या गृहे दैनन्दिनावश्यकता च ७०% अतिक्रान्तवती ।

क्रीडाव्यापारस्य दृष्ट्या द्वितीयत्रिमासे बिलिबिली इत्यस्य क्रीडाराजस्वं वर्षे वर्षे १३% वर्धमानं १.०१ अरब युआन् यावत् अभवत् । तेषु "FGO", यः ८ वर्षाणि यावत् प्रचलति, सः जुलैमासे शीर्ष १० सर्वाधिकविक्रयित-iOS-क्रीडासु पुनः आगतः, "Azur Lane" इत्यस्य ७ वर्षस्य उत्सवस्य समये सक्रिय-उपयोक्तृणां संख्यायां नूतनं उच्चतमं स्तरं प्राप्तवान्

द्वितीयत्रिमासे बिलिबिली इत्यनेन प्रथमं रणनीतिक्रीडां "त्रिषड्यन्त्राणि" इति सार्वजनिकबीटादिने iOS-क्रीडायाः सर्वोत्तमविक्रयसूचौ तृतीयस्थानं प्राप्तम्, एकमासपर्यन्तं च सूचीयां शीर्षदशसु स्थानेषु स्थितम् अगस्तमासस्य ३ दिनाङ्के "त्रयः षड्यंत्राः" इत्यस्य S2-सीजनस्य उद्घाटनदिने सः iOS-सर्वश्रेष्ठविक्रयसूचौ तृतीयस्थानं प्राप्तवान् ।

मूल्यवर्धितसेवाव्यापारस्य दृष्ट्या अपि स्टेशन बी इत्यस्य मूल्यवर्धितसेवाव्यापारराजस्वं द्वितीयत्रिमासे वर्षे वर्षे ११% स्थिरवृद्धिं प्राप्तवान्, यत् २.५७ अरब युआन् यावत् अभवत् बृहत् सदस्यताव्यापारस्य दृष्ट्या बृहत् सदस्यानां संख्यायां निरन्तरं वृद्धिः अभवत् । द्वितीयत्रिमासिकस्य अन्ते प्रभावी प्रमुखसदस्यानां संख्या २२.३ मिलियनं अतिक्रान्तवती, यत् वर्षे वर्षे ९% वृद्धिः अभवत्, येषु ८०% अधिकाः वार्षिकसदस्यताः अथवा स्वयमेव नवीकरणसदस्याः सन्ति

उच्च-मार्जिन-व्यापाराणां वृद्ध्या परिचालनदक्षतायाः सुधारेण च द्वितीयत्रिमासे कम्पनीयाः सकललाभः वर्षे वर्षे ४९% वर्धितः, यः १.८ अरब युआन् यावत् अभवत् सकललाभमार्जिनं गतवर्षस्य समानकालस्य २३.१% तः अस्मिन् त्रैमासिके २९.९% यावत् वर्धितम्, येन अष्टमं त्रैमासिकं त्रैमासिकं सुधारं प्राप्तम् द्वितीयत्रिमासे समायोजितसञ्चालनहानिः समायोजितशुद्धहानिश्च क्रमशः ६९% तथा ७२% वर्षे वर्षे संकुचिता अभवत् ।

तदतिरिक्तं, कम्पनी द्वितीयत्रिमासे १.७५ अरब युआन् सकारात्मकं परिचालननगदप्रवाहं प्राप्तवती, वर्षस्य प्रथमार्धे च कुलसकारात्मकसञ्चालननगदप्रवाहः २.४ अरब युआन् प्राप्तवान्

२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः कुलम् १३.९ अरब युआन् नकदं नकदसमकक्षं, समयनिक्षेपं, अल्पकालीननिवेशं च आसीत् ।