समाचारं

डब्ल्यूपीएस-सङ्घस्य पतनम् अभवत्, परन्तु किङ्ग्सॉफ्ट्-कार्यालयेन कर्मचारिणः परिच्छेदः न कृतः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं किङ्ग्सॉफ्ट-कार्यालयस्य कुलम् प्रायः ४,५३९ कर्मचारीः सन्ति । यदा २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य प्रकाशनं भवति तदा किङ्ग्सॉफ्ट-कार्यालयस्य प्रायः ४,६०१ कर्मचारीः सन्ति । यस्मिन् वातावरणे "व्ययस्य न्यूनीकरणं कार्यक्षमतासुधारः च" इत्यादिभिः साधनैः लाभस्य गारण्टी भवति, तस्मिन् वातावरणे किङ्ग्सॉफ्ट-कार्यालयः अद्यापि वृद्धिं प्राप्तवान्, यत् "वास्तवतः सुलभं नास्ति

पाठ |हान क्षियांग

डब्ल्यूपीएस पतितः, बहवः श्रमिकाः मृत्योः उद्विग्नाः आसन् ।

अगस्तमासस्य २१ दिनाङ्के प्रातःकाले केचन नेटिजनाः "WPS सॉफ्टवेयर क्रैश" इति अवदन्, तत्सम्बद्धाः विषयाः अपि वेइबो इत्यत्र उष्णसन्धानाः अभवन् । प्रातः ११:४१ वादने @WPS ग्राहकसेवायाम् एकः सन्देशः प्रकाशितः यत् "अद्य प्रातःकाले WPS इत्यनेन सेवाविफलता अभवत्, येन केचन उपयोक्तारः प्रभाविताः। अधुना क्रमेण पुनः स्वस्थतां प्राप्नोति।

तस्याः रात्रौ डब्ल्यूपीएस-संस्थायाः सेवानां पुनर्स्थापनानन्तरं क्षतिपूर्तियोजनां प्रकाशितवती । २२ अगस्तदिनाङ्के ०:०० तः २४:०० पर्यन्तं सर्वे उपयोक्तारः १५ दिवसीयसदस्यतां निःशुल्कं प्राप्तुं शक्नुवन्ति ।

संयोगवशं WPS दुर्घटनायाः द्वौ दिवसौ पूर्वं NetEase Cloud Music App अपि दुर्घटना अभवत् । नेटईज क्लाउड् इत्यस्य पतनस्य कारणस्य विषये अधिकारिणः अपि सेवाविफलतायाः कारणं कृतवन्तः । परन्तु अनेके विश्लेषकाः मन्यन्ते यत् नेटईज क्लाउड् एप् इत्यस्य पतनस्य मूलकारणं व्ययस्य न्यूनीकरणाय कार्यक्षमतां च वर्धयितुं "परिच्छेदः प्रमुखधमनीनां प्रहारं करोति" इति आसीत्

परन्तु "डिजिटल इन्टेलिजेन्स रिसर्च इन्स्टिट्यूट्" इत्यस्य अनुसारं डब्ल्यूपीएस इत्यस्य पृष्ठतः मुख्यसंस्था किङ्ग्सॉफ्ट आफिस इत्यनेन पर्याप्तं छंटनी न कृता । २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने किङ्ग्सॉफ्ट-कार्यालयेन उल्लेखितम् यत् "कुल-कर्मचारिणां संख्यायाः प्रायः ६८% भागः कुलम् ३,०८७ अनुसन्धान-विकास-कर्मचारिणः सन्ति २०२४ तमस्य वर्षस्य नवीनतमेन प्रकटिते अर्धवार्षिकप्रतिवेदने किङ्ग्सॉफ्ट-कार्यालयेन उक्तं यत् "2,991 अनुसंधानविकासकर्मचारिणः सन्ति, येषु कुलकर्मचारिणां प्रायः ६५% भागः अस्ति, कुलकर्मचारिणां संख्यायाः सरलगणना ४,६०१ अस्ति यद्यपि अनुसंधानविकासकर्मचारिणां संख्यायां किञ्चित् न्यूनता अभवत् तथापि कुलकर्मचारिणां संख्यायां पतनस्य स्थाने वृद्धिः अभवत् । अर्थात् .Kingsoft Office इत्यनेन अद्यापि “व्ययस्य न्यूनीकरणाय, कार्यक्षमतां वर्धयितुं च” महती रणनीतिः न कल्पिता ।

“व्ययनिवृत्तिः कार्यक्षमतासुधारः च” इति ट्रम्पकार्डं न कल्पितवान् इति तथ्यस्य अर्थः न भवति यत् Kingsoft Office इत्यस्य जीवनं सुलभं भविष्यति । अर्धवार्षिकप्रतिवेदनदत्तांशैः ज्ञायते यत् वर्षस्य प्रथमार्धे राजस्वं वर्षे वर्षे ११.०९% वर्धितम्, तथा च मातापितृणां कारणीभूतः शुद्धलाभः वर्षे वर्षे २०.३८% वर्धितः किञ्चित् क्षयः ।

गौणविपण्ये अद्य किङ्ग्सॉफ्ट-कार्यालयः ३% अधिकं न्यूनीभूय १८५.१७ युआन् प्रतिशेयरं यावत् अभवत्, यद्यपि एतत् मूल्यं ५२ सप्ताहस्य नूतनं न्यूनतमं स्तरं निर्धारितवान्, तथापि विगतवर्षद्वये नूतनं न्यूनतमं स्तरं अपि स्थापितवान् । केवलं २०२४ तमवर्षं दृष्ट्वा क्षयः ४०% अतिक्रान्तः अस्ति । अधुना किङ्ग्सॉफ्ट् आफिसस्य विपण्यमूल्यं ८७.३ अरब युआन् अस्ति ।

व्यक्तिगतसदस्यता अर्धं आकाशं धारयति

२०२४ तमस्य वर्षस्य प्रथमार्धे कुलराजस्वस्य २.४१३ अरब युआन् मध्ये घरेलुव्यक्तिगतकार्यालयसेवासदस्यताव्यापारे १.५३ अरबयुआन् योगदानम् अभवत् । कुलराजस्वं ११.०९% वर्धितम्, व्यक्तिगतसदस्यतायां २२.१७% वृद्धिः अभवत् ।

अस्मात् दृष्ट्या व्यक्तिगतसदस्यताव्यापारः न केवलं राजस्वस्य मूलस्रोतः, अपितु वृद्धेः मुख्यशक्तिः अपि अस्ति । परन्तु तदपि WPS अद्यापि दुर्घटितम् अभवत्, येन शौचालये लक्षशः श्रमिकाः रोदनं मूर्च्छिताः च अभवन्, तेषां प्रस्तूयमाणाः दस्तावेजाः च सहसा अन्तर्धानं जातम्

२.४१३ अरब युआन् मध्ये व्यक्तिगतसदस्यतायाः अतिरिक्तं संस्थागतसदस्यतायाः राजस्वमपि अस्ति, यत् द्वितीयत्रिमासे केवलं ४४३ मिलियन युआन् आसीत्, तथा च वृद्धिदरः कुलराजस्ववृद्धेः दरं न अतिक्रान्तवान् अन्ये द्वे व्यवसाये, अनुज्ञापत्रव्यापारः, विदेशविज्ञापनव्यापारः च यद्यपि राजस्वस्य अल्पभागं धारयन्ति तथापि उभौ अपि नकारात्मकवृद्धिं दर्शितवन्तौ

एतेन व्यक्तिगतसदस्यतासेवानां महत्त्वं प्रकाशितं भवति ।

२०२३ तमस्य वर्षस्य डिसेम्बरमासे किङ्ग्सॉफ्ट-कार्यालयेन स्वस्य घरेलुविज्ञापनव्यापारं कटितस्य अनन्तरं २०२४ तमे वर्षे एतादृशं वृद्धि-दरं निर्वाहयितुं सुलभं न भविष्यति ।

परन्तु निकटतया निरीक्षणेन किङ्ग्सॉफ्ट ऑफिसस्य अर्धभागं समर्थयति इति व्यक्तिगतसदस्यताव्यापारे बहवः समस्याः उजागरिताः सन्ति । यथा - उपयोक्तृगोपनीयतायाः उल्लङ्घनम् इति बहुवारं प्रकाशितम् अस्ति । नवम्बर् २०२३ तमे वर्षे WPS गोपनीयतानीत्या उपयोक्तृदत्तांशं विसंवेदनशीलं कृत्वा AI प्रशिक्षणार्थं मूलभूतसामग्रीणां उपयोगस्य उल्लेखः कृतः । अचिरेण एव WPS इत्यनेन प्रतिक्रिया दत्ता, उपयोक्तृभ्यः क्षमायाचना च कृता ।

उपयोक्तृगोपनीयतायाः उल्लङ्घनस्य विषये Kingsoft Office “प्रथमः अपराधी” नास्ति ।

गोपनीयतायाः आक्रमणस्य अतिरिक्तं Kingsoft Office इत्यस्य “matryoshka-style” चार्जिंग् इत्यस्य विषये अपि अनेकेषां प्रश्नः कृतः अस्ति ।

तेषु "सिन्हुआ डेली टेलिग्राफ्" मे १० दिनाङ्के प्रकाशितः "सदस्यः, सुपर सदस्यः, सुपर सदस्यप्रो, एआइ सदस्यः, बृहत् सदस्यः... किङ्ग्सॉफ्ट ऑफिस डब्ल्यूपीएस इत्यत्र "मैट्र्योष्का-शैल्याः चार्जिंग्" इत्यस्य आरोपः अस्ति, यत् प्रत्यक्षतया किङ्ग्सॉफ्ट् कार्यालयं प्रति इशारान् उत्पादशुल्कस्य विषयः, तथैव "एकस्य कम्पनीयाः वर्चस्वस्य" अनन्तरं तर्कहीनमूल्यवृद्धेः विषयः ।

मे १३ दिनाङ्के "जनदैनिकटिप्पणी" इति भाष्यविभागस्य लेखः प्रकाशितः "अन्यः "मातृयोष्का" आरोपः: नियमितप्रयोक्तारः आत्मविनाशकारीचिह्नानां बराबराः सन्ति | जनभाष्यम् a big set meal contains a small one" संकुलं लघुसंकुलं च पृथक् शुल्कं गृह्यते। सर्वविधगणना केषाञ्चन श्रव्य-वीडियो-जालस्थलानां ग्राहकानाञ्च दिनचर्यायाः सदृशानि सन्ति, येषां कृते अभिनव-चार्जिंग-वस्तूनाम्, प्रपत्राणां च माध्यमेन उपयोक्तृणां फलानां कटनी करणीयम्।

ज्ञातव्यं यत् लेखे प्रत्यक्षतया "Kingsoft Office" इति नाम न दत्तम्, परन्तु लेखस्य सह चित्रे WPS इत्यस्य सदस्यतासारणीयाः उपयोगः कृतः ।

लेखे "जनस्य दैनिकटिप्पणी" इत्यनेन अपि उक्तं यत्, "विशेषतः येषां संचालकानाम् विपण्यप्रभुत्वं वर्तते, तेषां कृते उपयोक्तृणां सम्मानं कर्तुं अधिकं ध्यानं दातव्यं, स्वक्षमतायाः उपयोगं कर्तुं च परिश्रमं कर्तव्यं, न तु केवलं उपयोक्तृभ्यः धनं शिकारं कर्तुं अवलम्ब्य। नियमितप्रयोक्तारः समानाः सन्ति आत्मनाशकानि चिह्नानि” इति ।

"डिजिटल इन्टेलिजेन्स रिसर्च इन्स्टिट्यूट्" इत्यस्य अनुसारम् अधुना यावत् किङ्ग्सॉफ्ट ऑफिसस्य मुख्योत्पादानाम् मासिकसक्रियप्रयोक्तारः ६०२ मिलियनं अतिक्रान्ताः, परन्तु वार्षिकरूपेण भुक्ताः व्यक्तिगतप्रयोक्तारः केवलं ३८.१५ मिलियनं एव सन्ति अस्मात् दृष्ट्या Kingsoft Office इत्यस्य व्यक्तिगतग्राहकानाम् "धनं खनितुं" निरन्तरं महती क्षमता अस्ति ।

एआइ अद्यापि पूर्णतया परिपक्वः न अभवत्

२०२३ तमस्य वर्षस्य डिसेम्बरमासे किङ्ग्सॉफ्ट-कार्यालयेन स्वस्य घरेलु-विज्ञापन-व्यापारं बन्दं करिष्यामि इति घोषणायाः अनन्तरं "डिजिटल-गुप्तचर-संशोधन-संस्थायाः" विश्वासः आसीत् यत् एषः किङ्ग्सॉफ्ट-कार्यालयस्य स्वस्य निवृत्ति-विच्छेदं कटयित्वा एआइ-मध्ये पूर्णतया निवेशं कर्तुं संकल्पः अस्ति

एकः "प्राचीनक्रीडकः" इति नाम्ना यः पीसीयुगं, मोबाईल-अन्तर्जालयुगं, क्लाउड्-कम्प्यूटिङ्ग्-युगं च अनुभवितवान्, किङ्ग्सॉफ्ट-कार्यालयः एआइ-इत्यस्य अशांततरङ्गस्य सम्मुखे न संकोचम् अकरोत्

“AII in AI” इति रणनीत्याः महती आशाः सन्ति । २०२३ तमस्य वर्षस्य एप्रिलमासे किङ्ग्सॉफ्ट-कार्यालयेन बृहत्भाषाप्रतिरूपक्षमतायुक्तं जननात्मकं एआइ-अनुप्रयोगं प्रारब्धम्, यस्य कोडनाम "WPS AI" इति । तस्मिन् समये किङ्ग्सॉफ्ट-कार्यालयस्य उपाध्यक्षः याओ डोङ्गः अपि WPS AI इत्यस्य भविष्यस्य विकासाय त्रीणि दिशानि घोषितवान् : AIGC, पठनसमझः, मानव-कम्प्यूटर-अन्तर्क्रिया च

परन्तु तस्य विकासात् एकवर्षात् अधिकं कालः अभवत् ये त्रयः प्रमुखाः दिशाः अतीव सुन्दराः दृश्यन्ते, तथा च बहवः कार्याणि ये ग्राहकाः सम्पूर्णं कर्तुं शक्नुवन्ति ते अद्यापि प्रथमपदे अटन्ति द्वितीयचरणस्य बृहत् परिमाणं डाटा मॉडल् प्रशिक्षणस्य आवश्यकता वर्तते Kingsoft Office गतवर्षे गोपनीयतानीत्या सह समस्या आसीत् तथा च अकथनीयं रहस्यम् आसीत्। तृतीयचरणस्य कृते प्रौद्योगिकी सर्वाधिकं महत्त्वपूर्णा नास्ति।

भविष्ये WPS AI इत्यस्य विकासः कथं भविष्यति इति अद्यापि निश्चितं नास्ति, परन्तु यत् निश्चितं तत् अस्ति यत् अस्मिन् पटले पूर्वमेव बहवः भारीभारयुक्ताः खिलाडयः सन्ति, येषु Feishu, DingTalk, Notion, Evernote इत्यादयः जनरेटिव् AI आधारिताः उत्पादाः सन्ति

DingTalk AI इत्यस्य मूलं कार्यालयस्य परिदृश्येषु केन्द्रितं भवति, Evernote AI इत्यनेन सहकार्यस्य अनुभवस्य बुद्धिमत्तायां अधिकं बलं दत्तं भवति, तथा च Feishu AI इत्यस्य विकासस्य स्वकीया दिशा अस्ति, परन्तु प्रत्येकं कम्पनी प्रायः समानानां समस्यानां सामनां कृतवती अस्ति

यथा, समीचीनदत्तांशैः समर्थितस्य गणनाशक्तिवृद्ध्या पूंजीव्ययस्य वृद्धिः भविष्यति । तस्मिन् एव काले, कम्पनीषु आँकडा-लीकेज-सम्बद्धेषु, व्यक्तिगत-गोपनीयता-संरक्षणस्य च विषये अनुपालन-विषयेषु कोऽपि सहमतिः अथवा एकीकृत-मानकाः न निर्मिताः यदि भवान् अन्धरूपेण व्यापारसफलतायाः अनुसरणं करोति, सुरक्षाविषयाणां अवहेलनां च करोति तर्हि अन्ते भवान् निश्चितरूपेण तस्य परिणामं प्राप्स्यति।

"डिजिटल इन्टेलिजेन्स रिसर्च इन्स्टिट्यूट्" इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनात् ज्ञातं यत् एआइ इत्यस्य उल्लेखः बहुषु स्थानेषु अभवत्, परन्तु एतत् स्पष्टं न कृतवान् यत् एआइ विकासेन एतावता दीर्घकालं यावत् किङ्ग्सॉफ्ट् कार्यालये के नूतनाः परिवर्तनाः चराः च आनिताः