समाचारं

चिप् दिग्गजः यूरोपे कारखानानां निर्माणं आरभ्य मन्दं कृतवान्: ९०० अरबनिवेशः अपव्ययः?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के TSMC इत्यस्य जर्मन-कारखानम् (ESMC) आधिकारिकतया भूमिं भग्नवती, यूरोपीय-आयोगस्य अध्यक्षः von der Leyen अपि आधिकारिकतया घोषितवान् यत् जर्मनी-देशः ड्रेस्डेन्-नगरे TSMC-संस्थायाः चिप्-सह-उद्यमाय ५ अरब-यूरो-रूप्यकाणां सहायतां दास्यति इति वॉन् डेर् लेयेन् इत्यनेन TSMC इत्यस्य स्वागतं यूरोपस्य कृते अवसरः इति, यूरोपीयस्य "चिप् एक्ट्" च सामान्यप्रवृत्तिः इति बोधितम् । टीएसएमसी-सङ्घस्य सदस्यतायाः अनन्तरं २०३० तमे वर्षे वैश्विकविपण्यभागस्य २०% भागं गृहीत्वा यूरोपीयस्थानीयचिप्-उत्पादनस्य लक्ष्यं प्राप्तुं प्रयतते ।

यूरोपीयसङ्घस्य "चिप् अधिनियमः" २०२२ तमे वर्षे आरब्धः, तदनन्तरं इन्टेल्, टीएसएमसी, इन्फिनिओन्, एसटीमाइक्रोइलेक्ट्रॉनिक्स्, ग्लोबलफाउण्ड्रीज च क्रमशः नूतनानां यूरोपीयकारखानानां योजनानां घोषणां कृतवन्तः वर्षद्वयं गतं, परन्तु अत्यल्पाः परियोजनाः वास्तवतः निर्माणं आरब्धवन्तः, अपि च न्यूनानि परियोजनानि यूरोपीय-आयोगात् राज्यसहायता-अनुमोदनं प्राप्तवन्तः, इन्टेल्, इन्फिनिओन्, वुल्फस्पीड् इत्यादीनां योजनानां कस्यापि यूरोपीयसङ्घस्य अनुमोदनं न प्राप्तम् विलम्बेन क्षेत्रस्य स्वावलम्बी भवितुं, वर्धमानव्यापारतनावानां विरुद्धं रक्षणार्थं च प्रयत्नाः मन्दाः अभवन्, येन २०३० तमवर्षपर्यन्तं वैश्विकविपण्यस्य २०% भागं जितुम् यूरोपीयसङ्घस्य लक्ष्यं प्राप्यतातः बहिः अभवत्

TSMC: जर्मनीदेशस्य १२ इञ्च् वेफर-फैब् भूमिं भङ्गयति, ११.१ अरब अमेरिकी-डॉलर्-मूल्यकं कारखानम् चतुर्णां प्रमुखानां आव्हानानां सामनां करिष्यति

टीएसएमसी आधिकारिकतया २० अगस्त दिनाङ्के जर्मनीदेशस्य ड्रेस्डेन्नगरे स्वस्य ईएसएमसी फैब् इत्यस्य भूमिपूजनसमारोहं कृतवती। वेफर फैब् TSMC, Bosch, Infineon तथा NXP इत्येतयोः संयुक्तनिवेशः अस्ति, यस्य कुलनिवेशः १० अरब यूरो (११.०८ अरब डॉलर) अधिकः इति अनुमानितम् अस्ति । २०२४ तमस्य वर्षस्य अन्ते अस्य कारखानस्य निर्माणं आरभ्यते, २०२७ तमस्य वर्षस्य चतुर्थत्रिमासे एव सामूहिकं उत्पादनं आरभ्यते ।

ईएसएमसी यूरोपे प्रथमः १२-इञ्च् वेफर-फैब् भविष्यति, यः मोटरवाहन-चिप्स् इत्यत्र केन्द्रितः भविष्यति, यत्र २८nm/22nm CMOS (पूरकधातु-आक्साइड् अर्धचालकः) तथा १६nm/12nm FinFET (fin field effect transistor) प्रौद्योगिकीनां उपयोगः भविष्यति, यस्य मासिकं उत्पादनक्षमता प्रायः ४०,००० भवति wafers circle and 2,000 प्रत्यक्ष उच्चप्रौद्योगिकीयुक्तानि कार्याणि सृज्यन्ते इति अपेक्षा अस्ति।

अनुप्रयोगानाम् दृष्ट्या बहिःस्थानां अनुमानं भवति यत् TSMC इत्यस्य यूरोपीयसंयंत्रस्य बृहत्तमं ध्यानं वाहनक्षेत्रे भविष्यति तदतिरिक्तं उच्चवोल्टेजयुक्तानां उच्चधारायुक्तानां तृतीयपीढीयाः अर्धचालकानाम् प्रति गमनम् ESMC इत्यस्य महत्त्वपूर्णं मिशनं भविष्यति।

परन्तु भूराजनीतिकचिन्ताभिः चालितः टीएसएमसी-संस्थायाः विदेशविस्तारः अद्यापि बहवः बाधाः सन्ति : उच्चव्ययः, श्रमिकस्य अभावः, सांस्कृतिकभेदाः, शक्तिशालिनः संघाः च।

जर्मनीदेशे वेफर-फैब्-निर्माणस्य उच्च-व्यय-समस्यायाः समाधानार्थं टीएसएमसी-संस्था विविधाः रणनीतयः अनुसृत्य कार्यं कुर्वन् अस्ति । एतेषु मूलभूत-उपयोगितानां, भूमि-कर-राहतस्य च कृते सर्वकारीय-अनुदानं सुनिश्चितं करणं च अन्तर्भवति । तदतिरिक्तं कम्पनी संयुक्तोद्यमसाझेदारेभ्यः पर्याप्तं निर्माणसहायतां दीर्घकालीनअनुबन्धं च याचते। टीएसएमसी इत्यनेन अपि उक्तं यत् सः दीर्घकालीनः सकललाभमार्जिनलक्ष्यं ५३% इत्यस्मात् अधिकं स्थापयिष्यति। अस्य अर्थः अस्ति यत् कम्पनी वर्धितव्ययस्य प्रतिपूर्तिं कर्तुं फाउण्ड्रीमूल्यानि वर्धयिष्यति, प्रभावीरूपेण ग्राहकानाम् आपूर्तिशृङ्खलायाः च किञ्चित् भारं स्थानान्तरयिष्यति।

श्रमिक-अभावस्य चुनौतीं निवारयितुं टीएसएमसी ताइवान-देशस्य कर्मचारिणां स्थानान्तरणं, जर्मन-भाषायां प्रवीणानां ताइवान-देशस्य छात्राणां नियुक्तिः, प्रतिभानां संवर्धनार्थं स्थानीय-विश्वविद्यालयैः सह साझेदारी-स्थापनं च इत्यादीन् उपायान् कार्यान्वयति तदतिरिक्तं कार्यजीवनसन्तुलनस्य मूल्यं दत्तवन्तः जर्मनकर्मचारिणः आकर्षयितुं TSMC प्रतिस्पर्धात्मकवेतनसङ्कुलं प्रदाति ।

यदा टीएसएमसी जर्मनीदेशे कारखानम् स्थापयति तदा सर्वेषां वर्गानां ध्यानस्य एकं केन्द्रं द्वयोः पक्षयोः कार्यसंस्कृतेः भेदः अस्ति ताइवानदेशस्य जर्मन-आर्थिककार्यालयस्य नूतननिदेशिका ईवा लैङ्गर्बेक् इत्यनेन स्पष्टतया उक्तं यत् निगमप्रबन्धनस्य, कर्मचारीसञ्चारप्रतिमानस्य च आव्हानानि सन्ति, येषां सामना नूतनकारखानस्य सामना कर्तुं शक्यते।

जर्मनीदेशस्य शक्तिशालिनः श्रमिकसङ्घः अपि टीएसएमसी-सङ्घस्य कृते प्रमुखं आव्हानं जनयति । एतेषां जोखिमानां न्यूनीकरणाय TSMC इत्यनेन श्रमस्य प्रबन्धनस्य च मध्ये संचारं प्रवर्तयितुं पूर्व Bosch fab manager Christian Koitzsch इत्यस्य ESMC अध्यक्षत्वेन नियुक्तिः कृता अस्ति।

तदतिरिक्तं अमेरिकादेशस्य अनुभवस्य सदृशं जर्मनीदेशे ताइवानदेशस्य वेफरफैब्स् इत्यस्य सदृशं उच्चदक्षतायुक्तं उत्पादनं निर्वाहयितुं चुनौतीपूर्णं भविष्यति। पालीकार्यं, उत्तरदायित्वस्य तीव्रदबावः च एतादृशाः अवधारणाः सन्ति, येषां स्वीकारः यूरोपीयकार्यकर्तृभ्यः कठिनं भवति । TSMC जर्मनीदेशस्य अन्येषां च यूरोपीयदेशानां कार्यसंस्कृतेः अनुकूलतायाः सह दीर्घकालीनलाभस्य सन्तुलनं कथं करोति इति कठिनं कार्यं भविष्यति।

इन्टेल् : जर्मनीदेशस्य १८.९ अरब डॉलरस्य वेफर फैब् विलम्बे फ्रांसदेशस्य इटालियनस्य च निवेशस्य रद्दीकरणं

अमेरिकी अर्धचालकविशालकायः इन्टेल् इत्यनेन महतीं हानिः कृत्वा यूरोपीयनिवेशयोजनानि मौनेन स्थगितानि, येन स्वस्य यूरोपीयचिप् महत्त्वाकांक्षायाः उपरि आघातः कृतः।

इन्टेल् इत्यस्य २०२२ तमस्य वर्षस्य योजनायाः अपेक्षा अस्ति यत् जर्मनी, पोलैण्ड्, आयर्लैण्ड्, स्पेन, फ्रांस्, इटली च देशेषु नूतनेषु माइक्रोचिप् कारखानेषु अथवा अनुसंधानविकाससुविधासु दशकशः अरबयूरो निवेशः भविष्यति ।

परन्तु २०२३ तमे वर्षे इन्टेल् इत्यनेन स्वस्य निर्माणव्यापारे ७ अरब डॉलरस्य हानिः इति सूचना दत्तस्य अनन्तरं फ्रान्स-इटली-देशयोः प्रतिज्ञातं निवेशः - अरब-अरब-यूरो-मूल्यं च सम्भाव्यतया सहस्राणि कार्याणि सृजति - तावत्पर्यन्तं मूर्तरूपं न प्राप्स्यति इन्टेल् इत्यनेन विज्ञप्तौ उक्तं यत् २०२२ तः "आर्थिक-विपण्यस्थितौ महत्त्वपूर्णपरिवर्तनस्य" उल्लेखं कृत्वा "फ्रांस्-देशे निवेशं स्थगितम्" इति ।

इटलीदेशे चिप्-कारखानस्य निर्माणस्य इन्टेल्-संस्थायाः योजना अपि निकटभविष्यत्काले फलं प्राप्तुं न शक्यते । इटलीदेशस्य वाणिज्यमन्त्री एडोल्फो उर्सो इत्यनेन अस्मिन् वर्षे मार्चमासे उक्तं यत् इण्टेल् इत्यनेन इटलीदेशे निवेशः स्थगितः।

वर्षद्वयात् पूर्वं इन्टेल् इटलीदेशेन सह तत्र विनिर्माणसंस्थानस्य निर्माणार्थं ४.५ अर्ब यूरोपर्यन्तं निवेशं कर्तुं वार्ताम् आरब्धवान् । यदा इटालियनकारखानानां स्थितिः पृष्टा तदा इन्टेल् इत्यनेन उक्तं यत् सम्प्रति "आयर्लैण्ड्, जर्मनी, पोलैण्ड् च देशेषु स्वस्य सक्रियनिर्माणपरियोजनासु केन्द्रितम् अस्ति" इति

अधुना पूर्वीयजर्मनीदेशे ध्यानं चौकोररूपेण केन्द्रितम् अस्ति, यत्र सर्वकारः इन्टेल् इत्यस्य महत्त्वपूर्णं १७ अरब यूरो (१८.९१५ अरब डॉलर) चिप् कारखानायोजनां विशालसहायताभिः विस्तारयितुं धक्कायति यत् द्वितीयविश्वयुद्धात् परं जर्मनीदेशस्य बृहत्तमः प्रत्यक्षनिवेशः भविष्यति परन्तु अयं संयंत्रः विलम्बेन अपि आकृष्टः अस्ति, मुख्यसंयंत्रे उत्पादनं शीघ्रमेव २०२८ तमस्य वर्षस्य अन्त्यपर्यन्तं आरभ्यत इति अपेक्षा नास्ति ।

एतेषु कारखानेषु मूलतः २०२८ तमस्य वर्षस्य उत्तरार्धे विमोचनं कर्तुं निर्धारितं ग्राहकपीसी-उत्पादानाम् उत्पादनस्य योजना आसीत् । यदि कारखानः सज्जः भवति ततः २०२८ तमस्य वर्षस्य मध्यभागे उत्पादनं आरभते चेदपि समयरेखा अद्यापि कठिना एव अस्ति । परन्तु केचन हाले प्रतिवेदनाः भिन्नाः समयरेखाः दर्शयन्ति, यत्र अनुमानितम् अस्ति यत् फैब् निर्माणे चतुः पञ्च वर्षाणि यावत् समयः स्यात्, अधुना चिप् उत्पादनं २०२९ तः २०३० पर्यन्तं आरभ्यते इति अपेक्षा अस्ति

वुल्फस्पीड् : जर्मनीदेशे योजनाकृतस्य ३ अरब डॉलरस्य कारखानस्य आरम्भे वर्षद्वयेन विलम्बः

जूनमासे वुल्फस्पीड् इत्यनेन जर्मनीदेशे ३ अरब डॉलरस्य कारखानस्य निर्माणस्य योजनायां विलम्बः कृतः, येन अर्धचालकस्य उत्पादनं वर्धयितुं एशियायाः चिप्स् इत्यस्य उपरि निर्भरतां न्यूनीकर्तुं च यूरोपीयसङ्घस्य कष्टानि रेखांकितानि

एकः प्रवक्ता अवदत् यत् जर्मनीदेशस्य सारलैण्ड्-राज्ये वुल्फ्स्पीड्-संस्थायाः योजनाकृतः कारखानः, यः विद्युत्वाहनानां कृते सङ्गणकचिप्स् उत्पादयिष्यति, सः पूर्णतया रद्दः न अभवत्, अद्यापि च कम्पनी धनं याचते।

परन्तु प्रवक्ता अजोडत् यत् यूरोप-अमेरिका-देशयोः विद्युत्वाहनविपण्यस्य दुर्बलस्य कारणेन वुल्फ्स्पीड्-संस्थायाः पूंजीव्ययस्य कटौती कृता अस्ति, अधुना न्यूयॉर्क-संस्थायां उत्पादनं वर्धयितुं केन्द्रीक्रियते इति कम्पनी जर्मनीदेशे २०२५ तमस्य वर्षस्य मध्यभागपर्यन्तं शीघ्रमेव निर्माणं न आरभेत, यत् मूलतः लक्षितस्य अपेक्षया वर्षद्वयानन्तरं भवति ।

इन्फिनिओन् : अमेरिकी-डॉलर्-५.६ अरब-डॉलर्-रूप्यकाणां ड्रेस्डेन्-चिप्-संयंत्रस्य अन्तिम-निर्माण-अनुज्ञापत्रस्य अनुमोदनं कृतम् अस्ति, अनुदानं च अद्यापि अन्तिमरूपेण न निर्धारितम् अस्ति

अस्मिन् वर्षे जूनमासे इन्फिनिओन् इत्यनेन घोषितं यत् जर्मनीदेशस्य ड्रेस्डेन्-नगरे स्थितः स्वस्य नूतनः स्मार्ट-शक्ति-अर्धचालक-कारखानः निर्माणस्य अन्तिम-पदे प्रविष्टः अस्ति

नवीनकारखानस्य कुलनिवेशः ५ अरब यूरो (लगभग ५.५६४ अमेरिकीडॉलर्) अस्ति तथा च २०२६ तमे वर्षे उत्पादनं आरभ्यत इति निश्चितम् अस्ति ।अस्य उपयोगः मुख्यतया वाहन-उद्योगस्य नवीकरणीय-ऊर्जा-क्षेत्राणां कृते एनालॉग्/मिश्रित-संकेत-विद्युत्-उत्पादानाम् उत्पादनार्थं भविष्यति अवगम्यते यत् परियोजना यूरोपीय "चिप् अधिनियम" इत्यस्य अनुसारं वित्तपोषणं याचयिष्यति।

ओन् सेमीकण्डक्टर् : चेक् चिप् कारखानस्य विस्तारार्थं २ अरब अमेरिकी डॉलरस्य निवेशस्य योजना अस्ति

अस्मिन् वर्षे जूनमासे अमेरिकीचिप्निर्माता ओन्सेमी इत्यनेन उक्तं यत् सः चेकगणराज्ये स्वस्य अर्धचालकस्य उत्पादनं वर्धयितुं २ अर्ब डॉलरपर्यन्तं निवेशं करिष्यति, तस्मात् यूरोपे कम्पनीयाः उत्पादनक्षमतायाः विस्तारं करिष्यति।

ओएन सेमीकण्डक्टर् पूर्वीनगरे रोज्नोव् पोड् राधोस्टेम् इत्यस्मिन् स्वस्य व्यवसायस्य आधारस्य विस्तारं करिष्यति यत् सिलिकॉन् कार्बाइड् अर्धचालकानाम् सम्पूर्णं उत्पादनशृङ्खलां कवरं करिष्यति, यत्र वाहनस्य नवीकरणीय ऊर्जाक्षेत्रस्य च चिप् मॉड्यूल्स् अपि सन्ति ओएन सेमीकण्डक्टर् इत्यनेन विज्ञप्तौ उक्तं यत्, "एष संयंत्रेण कम्पनीयाः स्मार्ट पावर सेमीकण्डक्टर्स् उत्पाद्यन्ते, ये विद्युत्वाहनेषु, नवीकरणीय ऊर्जायाः, आर्टिफिशियल इन्टेलिजेन्स डाटा सेण्टर अनुप्रयोगेषु च ऊर्जादक्षतां सुधारयितुम् महत्त्वपूर्णाः सन्ति।

ON Semiconductor’s Power Solutions Division इत्यस्य प्रमुखः Simon Keeton इत्यनेन नवनिवेशितस्य कारखानस्य उत्पादनं २०२७ तमे वर्षे आरभ्यतुं शक्यते इति प्रकटितम् । ओएन सेमीकण्डक्टर् इत्यनेन उक्तं यत्, “एतस्य निवेशस्य माध्यमेन ओएन सेमीकण्डक्टर् चेकगणराज्यस्य यूरोपीयसङ्घस्य अर्धचालकमूल्यशृङ्खलायां अधिकमहत्त्वपूर्णं सामरिकस्थानं प्राप्तुं साहाय्यं करिष्यति तथा च सिद्धं करिष्यति यत् यूरोपीयसङ्घस्य सर्वे देशाः यूरोपीयचिप्-अधिनियमात् लाभं प्राप्तुं शक्नुवन्ति।”.

चेकदेशस्य प्रधानमन्त्री पेट्र फिआला इत्यनेन उक्तं यत् एषः निवेशः "आधुनिक-इतिहासस्य प्रकारस्य बृहत्तमः" भविष्यति, चेक-चिप्-कारखानस्य वर्तमान-उत्पादनं दुगुणं करिष्यति,सम्प्रति चिप्-कारखानानि प्रतिदिनं एककोटि-चिप्स्-उत्पादयितुं समर्थाः सन्ति । चेकदेशस्य उद्योगव्यापारमन्त्रालयेन उक्तं यत् देशस्य सहायता कुलनिवेशस्य २७.५% यावत् भवितुम् अर्हति, ततः २०२५ तमस्य वर्षस्य प्रथमत्रिमासे प्रोत्साहनस्य अनुमोदनं करणीयम्, अनुमोदनात् पूर्वं यूरोपीयआयोगाय सूचितं कर्तव्यं भविष्यति इति च अवदत्।

STMicroelectronics: इटलीदेशे विद्युत्वाहनानां कृते समर्पितानां चिप्सस्य उत्पादनार्थं कारखानस्य निर्माणार्थं ५.४ अरब अमेरिकीडॉलर् निवेशं करिष्यति

यूरोपीय आयोगेन ३१ मे दिनाङ्के चिप्निर्मातृकम्पनीं STMicroelectronics (ST) इत्यस्मै इटली-सर्वकारस्य समर्थनेन उन्नत-विद्युत्-वाहनानां उत्पादनार्थं कारखानस्य निर्माणार्थं सिसिली-देशस्य काटानिया-नगरे ५ अरब-यूरो (लगभगम् ५.४ अरब-अमेरिकीय-डॉलर्) निवेशयितुं अनुमोदितम् कुशलता।

यूरोपीय-आयोगस्य वक्तव्ये उक्तं यत् सिलिकॉन्-कार्बाइड्-चिप्स-उत्पादनार्थं, पैकेज्-करणाय च विशालः, एकीकृतः यूरोपीय-कारखानः भवति चेत् "यूरोपीय-अर्धचालक-पारिस्थितिकीतन्त्रे व्यापकः सकारात्मकः प्रभावः" भविष्यति, क्षेत्रीय-आपूर्ति-सुरक्षां सुनिश्चित्य च सहायकः भविष्यति

यूरोपीय आयोगेन उक्तं यत् कैटानिया-संयंत्रः आयातित-उपकरणानाम् अति-निर्भरतायाः प्रवृत्तिं विपर्ययितुं साहाय्यं करिष्यति यत् यूरोपस्य डिजिटल-हरित-संक्रमण-लक्ष्यैः सह विशेषतया प्रासंगिकं भवति तथा च इटली-देशात् २ अरब-यूरो-रूप्यकाणां सहायतां अनुमोदितवान्

ग्लोबलफाउण्ड्रीजः जर्मनीदेशस्य ड्रेस्डेन्-नगरे स्थितस्य स्वस्य चिप्-कारखानस्य उत्पादनक्षमतायाः दुगुणीकरणाय ८ अरब अमेरिकी-डॉलर्-निवेशस्य योजना अस्ति

२०२३ तमे वर्षे अमेरिकीदेशस्य प्रमुखः वेफर-फाउण्ड्री-इत्येतत् ग्लोबलफाउण्ड्रीज्-इत्येतत् जर्मनी-देशस्य ड्रेस्डेन्-नगरे स्वस्य कारखानस्य विस्तारार्थं ८ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां व्ययस्य योजना अस्ति इति ज्ञातम्, २०३० तमे वर्षे च तस्य उत्पादनक्षमता दुगुणा भविष्यति इति अपेक्षा अस्ति

जीएफ-सङ्घस्य मुख्यकार्यकारी थॉमस-कॉलफील्ड् इत्यनेन उक्तं यत् सः जर्मनी-सर्वकाराय टीएसएमसी-संस्थायाः तुलने ५०% अनुदान-अनुपातं प्रस्तावितवान्, कम्पनीं प्रति ४ अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां अनुदानस्य अनुरोधं कृतवान्

ग्लोबलफाउण्ड्रीज इत्यनेन १९९९ तमे वर्षात् चिप्स्-उत्पादनार्थं ड्रेस्डेन्-नगरे एकं कारखानम् स्थापितं ।२०२० तमे वर्षात् आरभ्य कम्पनीयाः कारखानस्य विस्तारार्थं २ अरब अमेरिकी-डॉलर्-निवेशः कृतः । ग्लोबलफाउण्ड्रीजः दशवर्षेभ्यः अधिकं पूर्वं चिप्-आकार-कमीकरणे स्पर्धायाः निवृत्तः अभवत् । कम्पनीयाः ड्रेस्डेन्-संयंत्रः जर्मन-वाहन-उद्योगस्य कृते चिप्-आपूर्तिस्य महत्त्वपूर्णः स्रोतः जातः, संयंत्रस्य महाप्रबन्धकः मैनफ्रेड् होर्स्टमैन् इत्यनेन उक्तं यत् २०२० तमे वर्षात् संयंत्रस्य वाहन-उद्योगस्य कारोबारः १% तः वर्तमान-२०% यावत् वर्धितः अस्ति शीघ्रमेव २५% यावत् भविष्यति इति अपेक्षा अस्ति।

GLOBALFOUNDRIES and STMicroelectronics: फ्रांस्देशे संयुक्त उद्यमस्य वेफर फैबस्य निर्माणार्थं ७.५ अरब यूरो निवेशं कुर्वन्तु

जूनमासस्य ७ दिनाङ्के प्रमुखः अमेरिकनवेफर-फाउण्ड्री जीएफ तथा प्रमुखः वाहन-चिप्-निर्माता STMicroelectronics इत्यनेन संयुक्तरूपेण घोषितं यत् द्वयोः पक्षयोः आधिकारिकतया फ्रान्स्-देशस्य क्रोल्स्-नगरे संयुक्त-उद्यमस्य निर्माणार्थं सम्झौते हस्ताक्षरं कृतम्, यस्य घोषणा २०२२ तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्के अभवत् ।गोलकारखानसहकार्यसम्झौता

समाचारानुसारं कार्यक्रमस्य पूंजीव्ययस्य, अनुरक्षणस्य, सहायकव्ययस्य च कुलव्ययः ७.५ अरब यूरो भविष्यति इति अपेक्षा अस्ति फैबः फ्रांस-सर्वकारस्य (Bpifrance द्वारा प्रबन्धितस्य) महत्त्वपूर्णवित्तीयसमर्थनस्य अपि लाभं प्राप्स्यति, तथैव यूरोपीयचिप्-कानूने निर्धारितलक्ष्यस्य अनुपालनं अपि करिष्यति तथा च फ्रांस-2030-योजनायाः भागरूपेण, यस्याः अनुमोदनं यूरोपीय-आयोगेन अद्यैव कृतम् अस्ति

कारखानस्य लक्ष्यं २०२६ तमे वर्षे अधिकतमं उत्पादनक्षमतां यावत् वर्धयितुं वर्तते।समाप्तेः अनन्तरं अधिकतमवार्षिकं उत्पादनक्षमता प्रतिवर्षं ६२०,००० १२-इञ्च् वेफरं यावत् प्राप्स्यति (STMicroelectronics इत्यस्य भागः प्रायः ४२% तथा GlobalFoundries इत्यस्य भागः प्रायः ५८%) अस्ति

घोषणायाम् उक्तं यत् STMicroelectronics तथा GlobalFoundries इत्येतयोः नूतनानां कारखानानां कृते फ्रांस-सर्वकारेण पर्याप्तं आर्थिकसमर्थनं प्राप्तम्, यत् यूरोपीयचिप्स्-अधिनियमस्य लक्ष्याणां प्राप्तौ महत्त्वपूर्णं योगदानं दास्यति।

अन्ते लिखन्तु

TSMC इत्यस्य यूरोपीयकारखानस्य भूमिपूजनसमारोहे Von der Leyen इत्यनेन दर्शितं यत् वयं वैश्विकचिप् उत्पादनस्य यूरोपस्य भागं २०% यावत् दुगुणीकरणस्य लक्ष्यं निर्धारितवन्तः ततः वर्षत्रयं गतम्। अस्मिन् सार्वजनिकनिजीनिवेशप्रतिबद्धतासु प्रायः ११५ अरब यूरो (प्रायः १२७.९ अरब अमेरिकीडॉलर्, ९१२.३ अरब युआन्) आकृष्टः अस्ति, यत् यूरोपीयचिप् उद्योगे वास्तविकनिवेशक्रान्तिः अस्ति

तथापि,निवेशप्रतिबद्धतानां वास्तविकप्रगतेः च विरोधाभासः अद्यापि अनुदानसमीक्षायाः विलम्बेन सह क्रमेण उष्णतां प्राप्नोति।किं TSMC इत्यस्य यूरोपीयकारखानस्य आधारः यूरोपे चिप् निर्माणार्थं कार्निवलं निरन्तरं उत्साहं च आनेतुं शक्नोति? यूरोपीयचिप्-अधिनियमस्य लक्ष्याणि कदा सिद्धानि भविष्यन्ति ? प्रतीक्षामः पश्यामः च।