समाचारं

लेई जुन् तटे आगतः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"इदं Xiaomi इत्यस्य इतिहासे सर्वोत्तमम् त्रैमासिकं प्रतिवेदनम् अस्ति! भवतः समर्थनार्थं धन्यवादः!"

अगस्तमासस्य २१ दिनाङ्के सायं लेई जुन् इत्यनेन स्वस्य व्यक्तिगतवेइबो इत्यत्र एतत् वाक्यं लिखितम् । अपि च Xiaomi Group इत्यस्य द्वितीयत्रिमासिकस्य २०२४ वित्तीयप्रतिवेदनस्य द्वे आँकडानि संलग्नाः सन्ति ।

अस्मिन् अवधिमध्ये राजस्वं ८८.९ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ३२% वृद्धिः अभवत्, येन एकस्मिन् त्रैमासिके अभिलेखः उच्चतमः अभवत्, समायोजितः शुद्धलाभः ६.२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे २०.१% वृद्धिः अभवत्

प्रायः यदा सूचीकृतानां कम्पनीनां प्रबन्धनं वित्तीयप्रतिवेदनानां विषये वदति तदान्यूनाधिकं "सुसमाचारं निवेदयतु किन्तु दुर्वार्ता न" इति सिद्धान्तस्य पालनम् भविष्यति, परन्तु अधुना एव गतस्य द्वितीयत्रिमासे लेइ जुन् इत्यस्य कृते पूर्वमेव "चिन्ताः नास्ति" इति

मोबाईलफोनव्यापारस्य दृष्ट्या अस्मिन् कालखण्डे राजस्वं ४६.५ अरब युआन् यावत् अभवत्, अस्मिन् काले वर्षे वर्षे IoT व्यावसायिकराजस्वं २६.८ अरब युआन् यावत् अभवत्, यत् अन्तर्जालस्य वर्षे वर्षे वृद्धिः अभवत् राजस्वं ८.३ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ११% वृद्धिः अभवत् ।

एकमात्रं वस्तु यत् समग्रलाभप्रदर्शनं न्यूनीकृतवान् तत् वाहनव्यापारः आसीत् यः वित्तीयप्रतिवेदने नवीनतया समाविष्टः आसीत्, अस्मिन् त्रैमासिके Xiaomi इत्यनेन प्रथमवारं वाहनव्यापारस्य राजस्वं प्रकटितम् समायोजितं शुद्धहानिः १.८ अरब युआन् । वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं सम्मेलनकौले केचन माध्यमाः पृष्टे सति अवदन् यत्, "वित्तीयप्रतिवेदने घोषितस्य द्वितीयत्रिमासे वितरितानां २७,३०७ यूनिट्-आधारितं, Xiaomi-कम्पनी निर्यातितस्य प्रत्येकस्य SU7-इत्यस्य औसतेन ६०,००० तः अधिकं हानिम् अनुभविष्यति" इति

अवश्यं, SU7 इति वाहन-उद्योगे Xiaomi-संस्थायाः अग्रणीकार्यम् इति विचार्य, स्वनिर्मित-कारखानेन कृतस्य परिशोधन-व्ययस्य श्रृङ्खला च, हानिः सामान्या अस्ति

विभिन्नव्यापारेषु सामान्यसुधारस्य अतिरिक्तं अन्यः अपि सङ्ख्या अस्ति यस्य विषये विशेषं ध्यानं दातव्यम्- १.२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं शाओमी इत्यस्य नकदभण्डारः १४१ अरब आरएमबी आसीत्, यदा शाओमी इत्यनेन स्वस्य कारस्य प्रक्षेपणस्य घोषणा कृता तदा २०२१ तमस्य वर्षस्य द्वितीयत्रिमासे ३८ अरब आरएमबी इत्येव वर्धिता ।

यद्यपि लेई जुन् इत्यनेन बहुवारं चिन्तापूर्वकं उक्तं यत् "कारस्य निर्माणं महत् भवति" तथापि शाओमी इत्यस्य हस्ते अधिकं गोलाबारूदं दृश्यते ।

त्रिपक्षीयः समवर्ती

उच्चस्तरीयवाहनव्यापारस्य तुलने,इदानीं Xiaomi कृते यत् अधिकं ध्यानं दातुं योग्यं तत् तस्य पारम्परिकरेखानां संचालनम्।

तत् विभज्य स्मार्टफोनव्यापारः अस्मिन् काले ४२.२ मिलियनं यूनिट् प्रेषितवान्, यत् वर्षे वर्षे २८.१% वृद्धिः अभवत् । मालवाहनस्य दृष्ट्या विपणात् निरन्तरं अधिकं प्रदर्शनं कुर्वन्। कैनालिस् इत्यस्य आँकडानुसारं अस्मिन् वर्षे द्वितीयत्रिमासे वैश्विकमोबाइलफोनबाजारस्य प्रेषणं वर्षे वर्षे १२% वर्धितम्।

परन्तु ज्ञातव्यं यत् Xiaomi इत्यस्य ASP (प्रति यूनिट् औसतविक्रयमूल्यं) अद्यापि किञ्चित् न्यूनीकृतम्, गतवर्षस्य समानकालस्य 1112.2 युआन् तः 1103.5 युआन् यावत्, तस्य सकललाभमार्जिनमपि 13.3% तः 12.1% यावत् न्यूनीकृतम्।

अस्य विषयस्य विषये वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं सम्मेलन-कौले शाओमी-समूहस्य अध्यक्षः लु वेइबिङ्ग् अवदत् यत्,Xiaomi इत्यस्य स्मार्टफोन-उत्पादानाम् एकः सङ्ख्या द्वितीयत्रिमासे मूल्यसमायोजनचक्रे प्रविष्टा अस्ति तदतिरिक्तं 618 प्रचारस्य ऋतुः तथा च स्मृति, स्क्रीन इत्यादीनां घटकानां वर्धमानव्ययः च सकललाभमार्जिनस्य प्रदर्शनं न्यूनीकृतवान्।

उपर्युक्तकारणानां अतिरिक्तं, Xiaomi इत्यस्य सकललाभमार्जिनस्य न्यूनतायाः अन्यत् महत्त्वपूर्णं कारणं भवितुम् अर्हति यत् मध्यतः निम्नपर्यन्तं मूल्यपरिधिमाडलस्य बहूनां शिपमेण्ट् इत्यनेन सकललाभमार्जिनस्तरः न्यूनीकृतः, विशेषतः तत् विचार्य विदेशेषु बाजारेषु Xiaomi अस्मिन् त्रैमासिके केन्द्रीक्रियते, लैटिन-अमेरिका-आफ्रिका-क्षेत्रेषु सामान्यतया दुर्बल-क्रय-शक्तिः अस्ति, एतेषु क्षेत्रेषु मोबाईल-फोनस्य एएसपी प्रायः विक्रय-सहितं नकारात्मकरूपेण सम्बद्धं भवति

परन्तु Xiaomi इत्यस्य वित्तीयप्रतिवेदने अन्यस्य आँकडानां समुच्चयस्य अपि उल्लेखः कृतः, अर्थात् चीनस्य मुख्यभूमिविपण्ये Xiaomi इत्यस्य मोबाईलफोनस्य मूल्यपरिधिः ३,००० युआन् तः ४,००० युआन् यावत् वर्षे वर्षे ५.४ प्रतिशताङ्केन वर्धितः अस्ति, मूल्यपरिधिः च ४,००० युआन् तथा ५,००० युआन् इत्यस्य मूल्यस्य परिधिः २.३ प्रतिशताङ्केन वर्धितः अस्ति ।

सकलं,उच्चस्तरीयस्मार्टफोनेषु Xiaomi इत्यस्य प्रयत्नाः परिणामं प्राप्तवन्तः, परन्तु ब्राण्ड् मूल्यं वर्धयितुं ब्राण्ड् प्रीमियमं समर्थयितुं च "फसलकालस्य" पूर्वं अद्यापि दीर्घः मार्गः अस्ति

IoT व्यापारस्य दृष्ट्या अस्मिन् त्रैमासिके Xiaomi पूर्णतया प्रफुल्लितः अस्ति ।

द्वितीयत्रिमासे टैब्लेट्-सङ्गणकस्य राजस्वस्य वृद्धिः वर्षे वर्षे ६७.६% अभवत्; वैश्विक-टैब्लेट्-सङ्गणकानां तस्मिन् एव काले । धारणीयराजस्वं वर्षे वर्षे ३१% वर्धितम्, मुख्यभूमिचीनदेशे TWS हेडसेट् प्रेषणं प्रथमस्थानं प्राप्तवान् ।

प्रमुखे गृहउपकरणव्यापारे Xiaomi अस्मिन् त्रैमासिके “विपण्यं कर्षितुं” समर्थम् अस्ति ।वित्तीयप्रतिवेदने ज्ञायते यत् अस्मिन् काले वातानुकूलकानाम्, रेफ्रिजरेटरस्य, धूपपात्रस्य च प्रेषणं वर्षे वर्षे क्रमशः ४०%, २५%, ३०% च वर्धितम्

अस्मिन् वर्षे एप्रिल-मासतः मे-मासपर्यन्तं घरेलुबाजारे आओवेई क्लाउड् नेटवर्क् इत्यस्य आँकडानुसारं अस्मिन् एव काले घरेलुविपण्यस्य आँकडानां तुलनां कृत्वा वातानुकूलनयंत्रस्य, रेफ्रिजरेटरस्य, धूपपात्रस्य च वर्षे वर्षे वृद्धिः ५.७ आसीत् क्रमशः %, ५.०%, १०.३% च ।

अस्मिन् त्रैमासिके Xiaomi इत्यनेन स्वस्य वित्तीयप्रतिवेदने स्वस्य व्यापारविभागस्य पुनः समायोजनं कृतम् ।स्मार्टफोनस्य, IoT तथा दैनिक उपभोगस्य, अन्तर्जालसेवानां च मूलत्रयव्यापारविभागाः "स्मार्टफोन × AIoT" तथा "स्मार्टविद्युत्वाहनानि अन्ये च नवीनव्यापाराः" इति समायोजिताः भविष्यन्ति

विभागस्य अनन्तरं वर्तमानः "स्मार्टफोन × AIoT" Xiaomi समूहस्य राजस्वस्य 92.8% भागं ददाति तथा च प्रायः सर्वेषां लाभानाम् योगदानं करोति यत् यदि वाहनानां कारणेन 1.8 अरब युआन् हानिः कटौती भवति तर्हि Xiaomi इत्यस्य पारम्परिकव्यापाररेखा लाभः अस्मिन् त्रैमासिके प्राप्स्यति ८ अरब युआन्, गतवर्षस्य समानकालस्य तुलने ११८% वृद्धिः ।

अन्येषु शब्देषु यद्यपि वाहनव्यापारे हानिः अल्पकालीनरूपेण निरन्तरं भविष्यति तथापि Xiaomi इत्यस्य पारम्परिकव्यापारेण अद्यापि कम्पनीयाः कृते ठोसः खातः निर्मितः अस्ति।

कारनिर्माणकाले अस्माभिः अद्यापि आपूर्तिशृङ्खलायाः नियन्त्रणं करणीयम् ।

अस्मिन् वर्षे एप्रिलमासे सिटीग्रुप् इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् अस्मिन् वर्षे शाओमी ५५,०००-७०,००० वाहनानि प्रदास्यति, यत्र प्रति SU7 ६,८०० युआन् इत्यस्य औसतहानिः भविष्यति ।

Xiaomi इत्यस्य अधिकारिणः तत्क्षणमेव सामाजिकमाध्यमेषु प्रतिक्रियाम् अददुः यत् Citi इत्यनेन Xiaomi SU7 इत्यस्य लोकप्रियतां न्यूनीकृता स्यात् इति।

तथ्यैः ज्ञातं यत् सिटीग्रुप् इत्यनेन Xiaomi इत्यस्य वितरणक्षमतायाः न्यूनानुमानं कृतम् एव अस्य त्रैमासिकस्य वित्तीयप्रतिवेदने ज्ञायते यत् जुलाईमासे उत्पादनरेखायाः अनुरक्षणस्य अनुकूलनेन च Xiaomi इत्यस्य वितरणस्य मात्रा 10,000 यूनिट् अधिकः अभवत् द्वितीयत्रिमासे नवम्बरमासपर्यन्तं एकलक्षवाहनानां पूर्णवर्षस्य वितरणस्य लक्ष्यं पूर्णं कर्तुं शक्नोति।

सिटी इत्यनेन प्रति यूनिट् शाओमी इत्यस्य औसतहानिः अपि न्यूनीकृता ।

अवश्यं यदि वयं केवलं वाहनव्यापारस्य हानिः व्यक्तिगतकारानाम् आवंटनं कुर्मः तर्हि एषा पद्धतिः अतीव सरलः कच्चा च अस्ति ।

सर्वप्रथमं, Xiaomi Motors इत्यस्य प्रथमपीढीयाः मॉडलरूपेण Xiaomi SU7 उच्चं तकनीकीपूर्वसंशोधनव्ययम् वहति ।वित्तीयप्रतिवेदनानुसारं अस्मिन् वर्षे द्वितीयत्रिमासे Xiaomi समूहस्य अनुसंधानविकासव्ययः ५.५ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे २०.७% वृद्धिः अभवत् यद्यपि Xiaomi इत्यनेन अनुसंधानविकासव्ययस्य वितरणं स्पष्टतया न सूचीकृतम्, वर्तमानकाले अधिकांशः... व्ययः वाहनव्यापारविभागे अस्ति। एतेषां सञ्चितानां अनुसंधानविकासव्ययानाम् त्रैमासिकं त्रैमासिकं पचने बहुकालं यावत् समयः स्यात्।

अन्यः बिन्दुः यः उपेक्षितुं न शक्यते सः अस्तिXiaomi काराः स्वनिर्मितकारखानेषु निर्मीयन्ते, यस्मिन् कारखानासाधनानाम् अवमूल्यनं, परिशोधनं च व्ययलेखायां योजयितुं शक्यते ।वाहनम् एकः विशिष्टः उद्योगः अस्ति यः बृहत्-परिमाणेन व्यय-कमीकरणे अवलम्बते इति विचार्य, यदि Xiaomi अस्मिन् वर्षे १२०,००० यूनिट् इति स्प्रिन्ट्-लक्ष्यं सम्पन्नं करोति चेदपि द्विचक्रिकाणां व्ययः अद्यापि महती भविष्यति

तथापि, आपूर्तिश्रृङ्खलाप्रबन्धने सुपरिचिता कम्पनीरूपेण, Xiaomi SU7 इत्यस्य सकललाभमार्जिनप्रदर्शनं बहु उत्तमम् अस्ति वित्तीयप्रतिवेदने दर्शयति यत् अस्मिन् अवधिमध्ये "स्मार्टविद्युत्वाहनानां इत्यादीनां उद्यमशीलव्यापाराणां" सकललाभमार्जिनं १४.७% आसीत्

केवलं सरलं क्षैतिजं तुलनां कुर्वन्तु।"नवीनकारनिर्माणबलानाम्" मध्ये प्रथमत्रिमासे एनआईओ इत्यस्य सकललाभमार्जिनं ४.९%, प्रथमत्रिमासे एक्सपेङ्गस्य सकललाभमार्जिनं १२.९%, प्रथमत्रिमासे आदर्शस्य सकललाभमार्जिनं २०.६% च आसीत् वाहन-उद्योगे नूतनः खिलाडी इति नाम्ना Xiaomi SU7 इत्यस्य सकललाभमार्जिनं पूर्वमेव पर्याप्तम् अस्ति ।

अपि च, टेस्ला, यत् "स्वयं निर्मितं कारखाना" अपि अस्ति, तस्य सम्प्रति स्थूललाभमार्जिनं १८% अस्ति, यत् पूर्वमेव कारखानस्य निर्माणं सम्पन्नं कृत्वा केषाञ्चन उपकरणानां अवमूल्यनं सम्पन्नं कृतवान्, प्रथमचरणम् कारखानस्य गतवर्षे सम्पन्नम्, तथा च वर्तमानकाले निर्माणाधीनस्य कारखानस्य द्वितीयचरणस्य व्ययस्य दृष्ट्या अतिरिक्तस्य सिविलनिर्माणव्ययस्य गणना कर्तव्या अस्ति।

अपेक्षा कर्तुं शक्यते यत् भविष्ये यथा यथा Xiaomi इत्यस्य वाहनस्य प्रेषणं वर्धते तथा तथा सकललाभस्य मार्जिनस्य वृद्धिः निरन्तरं भविष्यति तथा च हानिः अपि संकीर्णः भविष्यति।

वक्तव्यं यत् पूर्वं मोबाईल-फोन-उद्योगे आपूर्ति-शृङ्खलायां सुविदितं शाओमी-कम्पनी वाहन-उद्योगे स्वस्य सफल-अनुभवस्य प्रतिकृतिं कृतवती अस्ति

किं Xiaomi इत्यस्य अद्यापि स्थिरतायाः आवश्यकता अस्ति?

वस्तुतः, Xiaomi Group इत्यस्य वर्तमानलाभप्रदर्शनं विचार्य, Lei Jun निश्चितरूपेण "बहुधनं दहति" यदा कारनिर्माणस्य विषयः आगच्छति।

तद्विपरीतम्, यद्यपि Xiaomi SU7 विपण्यां "तालीवादिता, सुस्वागतं च" अभवत् तथापि लेई जुन् अद्यापि स्थिरसञ्चालनरणनीतिं अनुसृत्य केचन क्षेत्राणि अपि कठिनं कृतवान् ये मूलतः "धनं दहन्ति स्म"

उदाहरणतयाXiaomi इत्यस्य विदेशीयनिवेशः ।२०२१ तमस्य वर्षस्य मार्चमासे ली जुन् इत्यनेन शाओमी इत्यनेन कारनिर्माणं आरभेत इति घोषणायाः अनन्तरं तस्मिन् वर्षे व्यापकविन्यासानां अनेकाः चक्राः कृताः आसन् । यथा, मोटरवाहनचिप्स् इत्यस्य क्षेत्रे युताई माइक्रोइलेक्ट्रॉनिक्स्, ब्लैक सेसम इंटेलिजेन्स्, युन्टु सेमीकण्डक्टर् इत्येतयोः क्षेत्रे त्रयः मासाः अन्तः निवेशः कृतः, स्वायत्तवाहनचालनस्य क्षेत्रे च हेसाई टेक्नोलॉजी, मोमेण्टा इत्यादिषु निवेशः कृतः

परन्तु स्मार्टविद्युत्वाहन-उद्योगे निवेशस्य २०२३ तमस्य वर्षस्य अन्ते आकस्मिकः समाप्तिः भविष्यति । Xiaomi इत्यस्य पूर्ववित्तीयप्रतिवेदनानुसारं२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं कुलेन प्रायः ४३० कम्पनीषु निवेशः कृतः आसीत्, यस्य कुलपुस्तकमूल्यं ६७.१ अरब युआन् आसीत् ६५.४ अरब युआन् यावत् ।

सत्यं यत् समूहस्य मुख्यव्यापारस्य समायोजनस्य सन्दर्भे अस्थिरकारकाणां न्यूनीकरणाय निवेशस्य कठिनीकरणं उद्योगस्य अभ्यासस्य पूर्णतया सङ्गतम् अस्ति, परन्तु उद्योगे समृद्धतमा पारिस्थितिकीशृङ्खला अस्ति इति Xiaomi कृते एतादृशी स्थिरता वास्तवमेव किञ्चित् अस्ति भ्रान्ता ।

तथैव दृढं Xiaomi इत्यस्य AI रणनीतिः अस्ति ।

यदा अस्मिन् वर्षे प्रथमत्रिमासे वित्तीयप्रतिवेदनं प्रकाशितम्, तदा Xiaomi इत्यनेन कम्पनीयाः "कोर अवलोकन" व्याप्ते "AI स्मार्टफोनाः" समाविष्टाः, तथा च उक्तं यत् समूहः २०२४ तमे वर्षे अन्त्यपक्षीयबृहत् मॉडल् विकसितं करिष्यति तथा च लघुमाडलानाम् उपरि ध्यानं दास्यति

अधुना २०२४ तमस्य वर्षस्य द्वितीयतृतीयांशं यावत्, Xiaomi इत्यस्य बृहत् भाषायाः मॉडल् MiLM इत्येतत् अद्यापि आधिकारिकतया न प्रक्षेपितम् ।

ज्ञातव्यं यत् Xiaomi प्रथमः घरेलुनिर्माता अस्ति यः AIoT अवधारणायाः प्रचारं कृतवान्, अपि च प्रथमः मोबाईल-फोन-निर्माता अस्ति यः बृहत्-माडल-विकासे भागं गृह्णाति, एआइ-मध्ये अस्य तकनीकी-भण्डारः निश्चितरूपेण दुर्बलः नास्तिवस्तुतः गतवर्षस्य अगस्तमासस्य आरम्भे एव Xiaomi AI Lab इत्यनेन क्रमशः १.३ अरबं ६ अरबं च पैरामीटर् युक्तानि मॉडल्-माध्यमेन चालितम् आसीत् ।

परन्तु वर्तमान समये, Xiaomi इत्यस्य AI अनुप्रयोगाः अद्यापि अधिकतया परिदृश्येषु विशिष्टकार्येषु केन्द्रीकृताः सन्ति, यथा AI दस्तावेजप्रश्नोत्तरं, चित्रसंसाधनं, अथवा Xiaomi SU7 इत्यस्मिन् कारस्य बहिः जागरणम् इत्यादिषु कार्येषु। शाओमी-कारखानेषु उत्पादन-निर्माण-लिङ्केषु अपि मोबाईल-फोन-अपेक्षया अधिकं एआइ-प्रौद्योगिक्याः उपयोगः भवति ।

वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं सम्मेलन-कौले लु वेइबिङ्ग् इत्यनेन उल्लेखः कृतः यत् Xiaomi SU7 इत्यस्मिन् प्रयुक्तः V6/V6S मोटरः AI सिमुलेशन-प्रणाल्या विकसितः अस्ति

एआइ-मध्ये शाओमी-संस्थायाः रूढिवादी-रणनीतिः सम्यक् अस्ति वा इति टिप्पणीं कर्तुं कठिनम् अस्ति अन्ततः, मार्केट्-प्रतिक्रियायाः आधारेण, अस्य वर्षस्य प्रथमार्धे शाओमी-इत्यस्य स्मार्टफोनाः अतीव तीव्रगत्या गतिं प्राप्तवन्तः, भवेत् तत् घरेलु-विदेशीय-बाजारेषु।

सम्भवतः अस्मिन् स्तरे उपभोक्तारः अद्यापि अस्पष्टस्य "यन्त्रपक्षस्य एआइ" इत्यस्मात् अपेक्षया वेदनाबिन्दून् समाधानं कर्तुं शक्नुवन्ति इति व्यावहारिकप्रयोगेषु अधिकं प्रवृत्ताः सन्ति ।परन्तु "उपयोक्तृणां मनसि शीतलतमा कम्पनी भवितुं" आदर्शं पोषयति Xiaomi इत्यस्य कृते, सम्भवतः AI इत्यत्र साहसिकतरप्रयत्नाः कर्तव्याः ।