समाचारं

Walmart JD.com इत्यत्र स्वस्य भागं विक्रयति, किं कर्तुम् इच्छति?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वालमार्ट् जेडी डॉट् कॉम् इत्यत्र भागं विक्रयति

Ifeng.com Technology News 22 अगस्त दिनाङ्के बीजिंगसमये JD.com तथा Walmart इत्येतयोः द्वयोः अपि बुधवासरे पुष्टिः अभवत् यत् Walmart इत्यस्य JD.com इत्यत्र इदानीं किमपि इक्विटी नास्ति। अतः अस्मिन् समये Walmart इत्यनेन JD.com इत्यस्मिन् निवेशः अचानकं किमर्थं निवृत्तः?

एकदा JD.com इत्यत्र Walmart इत्यस्य निवेशः चीन-रणनीतेः मूलम् आसीत् ।अधुना Walmart इत्यनेन JD.com इत्यस्मिन् सम्पूर्णं $3.74 अरबं भागं विक्रीतम्, येन एषा रणनीतिः पूर्णतया उल्लिखिता।

एतत् कदमः निवेशकान् आश्चर्यचकितं कृतवान् इति भासते स्म। बुधवासरे जेडी डॉट कॉमस्य हाङ्गकाङ्गस्य भागेषु १०% न्यूनता अभवत्, नास्डैक् इत्यत्र व्यापारितस्य अमेरिकननिक्षेपस्य रसीदानां अपि मंगलवासरे घण्टानां पश्चात् व्यापारे ९.५% न्यूनता अभवत्।

सामरिक निवृत्ति

रायटर् इत्यस्य मतं यत् जेडी डॉट कॉम इत्यस्य शेयर्स् क्लियर आउट् करणं वालमार्ट इत्यस्य प्रतीकात्मकं कदमः अस्ति, यत् सूचयति यत् विश्वस्य बृहत्तमः विक्रेता तेषु मार्केटेषु व्यापकं रणनीतिकं निवृत्तं करोति यत्र लाभप्रदता प्राप्तुं कठिनम् अस्ति।

वालमार्ट् विगतकेषु वर्षेषु जापान, यूनाइटेड् किङ्ग्डम्, ब्राजील्, अर्जेन्टिना इत्यादिभ्यः अनेकेभ्यः बृहत्विपण्येभ्यः निर्गतवान् अस्ति । उद्योगस्य पर्यवेक्षकाः मन्यन्ते यत् एतत् यतोहि वाल-मार्ट-संस्थायाः चपल-स्थानीय-प्रतिद्वन्द्वीभिः सह स्पर्धां कर्तुं कष्टं भवति ।

२०१६ तमे वर्षे वालमार्ट् इत्यनेन प्रथमवारं जेडी डॉट् कॉम् इत्यत्र निवेशः कृतः । तस्मिन् समये वालमार्ट्-संस्था स्वस्य ई-वाणिज्य-मञ्चं यिहाओडियान्-इत्येतत् वर्धयितुं चीन-देशस्य द्रुतगत्या वर्धमानस्य ऑनलाइन-शॉपिङ्ग्-विपण्ये च पदस्थापनं कर्तुं असमर्थम् आसीत् ।

जिंगडोङ्ग

तस्मिन् समये वाल-मार्टस्य अन्तर्राष्ट्रीयविभागस्य तत्कालीनः मुख्यकार्यकारी डेविड् चीजराइट् चीनस्य भयंकरप्रतिस्पर्धात्मके खुदरा-उद्योगे वाल-मार्टस्य प्रतिस्पर्धां सुधारयितुम्, न्यूनप्रदर्शन-भौतिक-भण्डारात् तस्य विक्रयं वर्धयितुं च १.५ अरब-डॉलर्-मूल्यकस्य निवेश-सौदान्तरस्य उपयोगं कर्तुं आशां कृतवान्

चीनीयविक्रेतुः अमेरिकीकम्पनीयाः बृहत्तमेषु निवेशेषु एषः सौदाः अन्यतमः अस्ति ।तस्मिन् समये द्वयोः कम्पनीयोः संयुक्तवक्तव्यस्य अनुसारं, अस्मिन् सौदान्तरे Walmart इत्यनेन JD.com इत्यस्य मञ्चे Sam's Club इति भण्डारः उद्घाटितः, JD.com इत्यस्य वितरणजालस्य उपयोगः च समानदिने परदिने च वितरणं प्राप्तुं च अन्तर्भवति

JD.com इत्यस्य उपरि निर्भरता न्यूनीकृता

परन्तु वालमार्ट् विक्रयार्थं JD.com इत्यस्य उपरि न्यूनतया निर्भरं जातम् । वालमार्ट-कार्यकारीणां कथनमस्ति यत्, कम्पनीयाः अद्यतनतमे त्रैमासिके सैम्स् क्लब् सदस्यानां अभिलेखसङ्ख्या अस्ति । वालमार्ट् इत्यनेन उक्तं यत् चीनदेशे तस्य विक्रयस्य आधा भागः ऑनलाइनचैनेल् इत्यस्मात् भवति, यत्र JD.com, JD Daojia, तस्य Sam’s Club app इत्येतयोः विक्रयः अपि अस्ति । १९९६ तमे वर्षे सैम्स् क्लबः शेन्झेन्-नगरे प्रथमं भण्डारं उद्घाटितवान्, चीनदेशस्य बृहत्तमः गोदामसदस्यताशृङ्खलाभण्डारः च अस्ति ।

“२०१६ तमे वर्षे वालमार्ट् चीनदेशे एक्सपोजरं प्राप्तुम् इच्छति स्म, तत्रैव खुदराव्यापारं ज्ञातुम् इच्छति स्म” इति निवेशसंस्थायाः ग्रेट् हिल् कैपिटलस्य अध्यक्षः थोमस हेस् अवदत् “तेषां रुचिः जेडी डॉट कॉम इत्यस्य माध्यमेन प्रकटिता ।इदानीं यदा चीनदेशे तेषां स्वकीयः प्रकाशनं रुचिः च अस्ति तदा एतानि लक्ष्याणि प्राप्तुं JD.com इत्यत्र अल्पसंख्यकभागित्वं धारयितुं आवश्यकता नास्ति यतोहि ते स्वयमेव अतीव सफलं व्यापारं निर्मितवन्तः। " " .

जेडी डॉट कॉम सर्वकालिकनिम्नस्तरस्य समीपे साझां करोति

वालस्ट्रीट् जर्नल् इत्यनेन दर्शितं यत् जेडी डॉट कॉम् इत्यस्मिन् स्वस्य भागाः स्वच्छं कर्तुं कृतं कदमः अपि दर्शयति यत् वालमार्ट् इत्यस्य विश्वासः अस्ति यत् तस्य चीनीयव्यापारः अत्यन्तं प्रतिस्पर्धात्मके खुदराविपण्ये स्वतन्त्रतया प्रतिस्पर्धां कर्तुं पर्याप्तं सशक्तः अस्ति।

सिटीग्रुप् इत्यनेन उक्तं यत् जेडी डॉट् कॉम् इत्यत्र भागं न धारयित्वा वालमार्ट् चीनदेशे स्वस्य भण्डारस्य विस्तारे अधिकं ध्यानं दातुं शक्नोति। सिटी विश्लेषिका एलिसिया याप् इत्यनेन एकस्मिन् शोधप्रतिवेदने सूचितं यत् "वालमार्टस्य उत्पादवर्गस्य समानतां दृष्ट्वा तथा च सशक्तवैश्विकआपूर्तिशृङ्खलाक्षमतां दृष्ट्वा चीनदेशस्य सर्वेषां ई-वाणिज्यमञ्चानां विभागीयभण्डारस्य सुपरमार्केटवर्गस्य च उत्पादेषु प्रतिस्पर्धायाः सम्भावना वर्तते। अधिकतीव्रप्रतिस्पर्धायाः सामना भवति। ” इति ।

प्राथमिकता

Walmart इत्यनेन मंगलवासरे उक्तं यत् JD.com इत्यस्मिन् स्वस्य भागं विक्रेतुं निर्णयः “अस्माकं Walmart China and Sam’s Club इत्यस्य अस्माकं सशक्तं चीन-सञ्चालनं प्रति ध्यानं दत्तुं अन्यप्राथमिकतासु पूंजीम् आवंटयितुं च शक्नोति।”

वालमार्टस्य अन्येषु केचन अन्तर्राष्ट्रीयप्राथमिकतासु विदेशीयविपण्येषु मालविक्रयणस्य दुगुणीकरणं आगामिषु चतुर्षु वर्षेषु २०० अरब डॉलरं यावत् भवतिकम्पनी भारते स्वस्य डिजिटल-भुगतान-मञ्चस्य PhonePe तथा Flipkart-ई-वाणिज्य-मञ्चस्य कृते प्रारम्भिक-सार्वजनिक-प्रस्तावस्य (IPO) आरम्भार्थं अपि कठिनं कार्यं कुर्वती अस्ति

गतवर्षे कार्यभारं स्वीकृत्य Wal-Mart इत्यस्य अन्तर्राष्ट्रीयविभागस्य नूतनस्य CEO Kathryn McLay इत्यस्याः कृते JD.com इत्यस्मिन् भागानां विनिवेशः अपि शीर्षत्रयप्राथमिकतासु अन्यतमः अस्ति।

वालमार्ट-सहिताः अनेकाः पाश्चात्य-कम्पनयः स्वस्य आपूर्ति-शृङ्खलानां लचीलतां सुधारयितुम् चीन-देशात् अन्येषु विकासशील-देशेषु निवेशं, स्रोतः च अधिकतया स्थानान्तरयन्ति, यत्र भारतं, पाकिस्तानं, बाङ्गलादेशं च सन्ति

यद्यपि वालमार्ट् इत्यनेन जेडी डॉट कॉम् इत्यस्मिन् स्वस्य भागः विक्रीतवान् तथापि चीनीय-ई-वाणिज्य-मञ्चेन सह व्यावसायिकसम्बन्धः अद्यापि निर्वाहयिष्यति, यस्य विवरणं तत्क्षणं न प्रकाशितम् जेडी डॉट कॉम इत्यनेन बुधवासरे विज्ञप्तौ उक्तं यत् द्वयोः कम्पनीयोः भविष्ये सहकार्यं भविष्यति इति विश्वासः अस्ति। (लेखक/Xiao Yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया Phoenix News क्लायन्ट् डाउनलोड् कृत्वा Phoenix Technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया WeChat इत्यत्र "ifeng.com Technology" इति अन्वेषणं कुर्वन्तु ।