समाचारं

यूरोपीयसङ्घः अन्तिमसहायताविरोधीनिर्णयस्य प्रारम्भिकप्रकाशनं विमोचयति! “बृहत्तमः पीडितः” SAIC कथं प्रतिक्रियां ददाति ?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा यूरोपीयसङ्घः मम देशस्य विद्युत्वाहनानां शुल्कवृद्धेः घोषणां कृतवान् तदा मम देशस्य नूतनाः ऊर्जावाहनकम्पनयः किञ्चित् चिन्तिताः सन्ति, परन्तु तेषु एसएआईसी-समूहस्य चिन्ता अधिका दृश्यते |.

मुख्यकारणं अस्ति यत् एसएआईसी मोटरस्य विद्युत्वाहनब्राण्ड् यूरोपे (एमजी इत्यादिषु) अत्यन्तं लोकप्रियाः सन्ति, यस्य परिणामेण अपि यूरोपीयसङ्घः एसएआईसी मोटर् इत्यस्य उपरि सर्वाधिककरदरं आरोपितवान्

२० अगस्त दिनाङ्के यूरोपीय-आयोगेन चीनस्य विद्युत्-वाहनानां विषये अनुदान-विरोधी-अनुसन्धानस्य परिणामेषु अन्तिम-मसौदे निर्णयः प्रकाशितः, प्रस्तावितानां केषाञ्चन कर-दरानाम् समायोजनं च कृतम्

यूरोपीयसङ्घस्य नवीनतमयोजनायाः अनुसारं ये कम्पनयः यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणेन सह सहकार्यं न कुर्वन्ति, तेषां कृते ३६.३% पर्यन्तं अतिरिक्तकरदरः गृह्णीयात्, यत् जुलैमासे निर्धारितस्य अधिकतमस्य अस्थायीकरस्य ३७.६% इत्यस्य दरात् न्यूनम् अस्ति ये अन्वेषणेन सह सहकार्यं कुर्वन्ति (यथा Dongfeng Motor तथा NIO वाहनम् इत्यादयः) सामान्यतया 21.3% करदरेण अधीनाः भवन्ति ।

यद्यपि यूरोपीयसङ्घेन पूर्वं नमूनानि कृत्वा अन्वेषणं कृतानां त्रयाणां चीनीयकम्पनीनां अस्थायीकरदराणि सर्वाणि किञ्चित् न्यूनीकृतानि भविष्यन्ति तथापि BYD इत्यस्य शुल्कदरः पूर्वस्य १७.४% तः १७% यावत् न्यूनीकृतः अस्ति, तथा च Geely इत्यस्य शुल्कदरः पूर्वस्य १९.९ तः न्यूनीकृतः अस्ति % तः १९.३% यावत् एसएआईसी समूहस्य कृते अतिरिक्तकरदरः पूर्वस्य ३७.६% तः ३६.३% यावत् न्यूनीभूता ।

परन्तु SAIC कृते यूरोपीयसङ्घेन आरोपितः करदरः अद्यापि ३६.३% यावत् अधिकः अस्ति ।

अगस्तमासस्य २१ दिनाङ्के "यूरोपीयसङ्घस्य अन्तिमसहायताविरोधीनिर्णयस्य पूर्वप्रकाशनस्य" विषये एसएआईसी समूहेन एकं वक्तव्यं प्रकाशितं यत् यूरोपीयआयोगः अक्टोबर् ३० दिनाङ्कात् परं अन्तिमनिर्णयं कर्तुं योजनां करोति।यूरोपीयआयोगस्य निर्धारणस्य प्रतिक्रियारूपेण SAIC Motor will regard यथा यथा स्थितिः विकसिता भवति तथा तथा वयं स्वस्य अधिकारस्य हितस्य च सक्रियरूपेण रक्षणार्थं अधिकानि कानूनी उपायानि करिष्यामः।

अनुदानविरोधी अन्वेषणप्रक्रियायाः कालखण्डे एसएआईसी समूहेन प्रश्नावलीं, लिखितरक्षां, वक्तव्यं श्रवणं च इत्यादीनां विविधपद्धतीनां माध्यमेन सहस्राणि दस्तावेजानि लिखितसाक्ष्याणि च प्रदत्तानि, सक्रियरूपेण कानूनी रक्षां च कृतवान्

वस्तुतः चीनीयविद्युत्वाहनानां विषये दीर्घकालीनसहायताविरोधी अन्वेषणे एसएआईसी, यूरोपीयसङ्घः च ताडिताः सन्ति । ज्ञातव्यं यत् वर्तमानकाले घोषितः ३६.३% अधिकशुल्कदरः एसएआईसी समूहस्य पुनः पुनः रक्षणस्य परिणामः अस्ति ।

जूनमासस्य १२ दिनाङ्के यूरोपीय-आयोगेन प्रारम्भिक-निर्णय-सूचनायाः प्रारम्भिक-प्रकाशनं प्रकाशितम्, एसएआईसी-सङ्घस्य कृते ३८.१% अनुदान-दरस्य गणना च कृता । प्रारम्भिकनिर्णयस्य प्रारम्भिकप्रकाशने गणनादोषाणां प्रतिक्रियारूपेण एसएआईसी शीघ्रमेव रक्षां प्रस्तौति स्म । जुलै-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन स्वस्य प्रारम्भिक-निर्णयस्य परिणामान् आधिकारिकतया घोषितवान्, कर-दरः ३७.६% इति घोषितवान्, तदनुसारं अस्थायी-प्रतिकार-शुल्कं च आरोपयितुं योजनां कृतवान्

तदनन्तरं जुलैमासे एसएआईसी इत्यनेन उक्तं यत् यूरोपीयआयोगं औपचारिकरूपेण अनुरोधं करिष्यति यत् चीनस्य विद्युत्वाहनानां कृते अस्थायीप्रतिकारशुल्कपरिपाटानां विषये सुनवायी करणीयम् येन कानूनानुसारं स्वस्य रक्षाअधिकारस्य अधिकप्रयोगः भवति।

SAIC Motor इत्यनेन स्वस्य रक्षा-अनुप्रयोगे उक्तं यत् यूरोपीय-आयोगस्य प्रतिकार-अनुसन्धाने व्यावसायिकरूपेण संवेदनशीलाः सूचनाः सन्ति, यथा बैटरी-सम्बद्धानि रासायनिक-सूत्राणि प्रदातुं सहकार्यस्य आवश्यकतां जनयति इति अन्वेषणम् इत्यादि, यत् सामान्य-अनुसन्धानस्य व्याप्तेः परम् अस्ति

यूरोपीयसङ्घस्य अन्तिम-सहायता-विरोधी-निर्णयस्य पूर्वसंध्यायां अहं चिन्तयामि यत् किं SAIC अद्यापि रक्षाद्वारा स्वस्य "न्यायं" अन्वेष्टुं शक्नोति तथा च चीनस्य विद्युत्वाहन-उद्योगस्य उचित-अधिकार-हितैः सह विदेशं गन्तुं लप्यते वा |.