2024-08-22
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य २२ दिनाङ्के Lei Jun इत्यनेन अद्य Xiaomi इत्यस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य घोषणा कृता, प्रथमवारं च स्वस्य वाहनव्यापारस्य त्रैमासिकपरिणामाः प्रकटिताः।
स्मार्टविद्युत्वाहनादिभ्यः नवीनव्यापारेभ्यः राजस्वं ६.४ अरब युआन् यावत् अभवत्, एकस्मिन् त्रैमासिके कुलम् २७,३०७ नूतनानि काराः वितरितानि इति कथ्यते तथापि,अस्य अभिनवव्यापारस्य शुद्धहानिः १.८ अरब युआन् यावत् आसीत् अस्याः गणनायाः आधारेण शाओमी मोटर्स् इत्यस्य प्रतिवाहनं ६०,००० युआन् इत्येव हानिः अधिका अभवत् ।
अस्मिन् विषये लेइ जुन् उक्तवान् यत् - "कारस्य निर्माणं कठिनं भवति, परन्तु सफलता शीतला भवितुमर्हति! Xiaomi Auto अद्यापि निवेशकाले अस्ति, आशासे सर्वे अवगच्छन्ति।”
प्रदर्शनसम्मेलने Xiaomi Group अध्यक्षः Lu Weibing अपि Xiaomi SU7 इत्यस्य हानिकारणानि व्याख्यातवान् यत् -
प्रथमं, Xiaomi Auto इत्यस्य परिमाणम् अद्यापि लघु अस्ति, तथा च वाहन-उद्योगः परिमाणस्य अर्थव्यवस्थाभिः सह एकः विशिष्टः उद्योगः अस्ति यत् भविष्ये वाहनानां परिमाणं विस्तारयिष्यति इति विश्वासः अस्ति
द्वितीयं, Xiaomi इत्यस्य प्रथमं कारं शुद्धं विद्युत् सेडान् अस्ति, तस्य निवेशव्ययः च तुल्यकालिकरूपेण अधिकः अस्ति, अद्यापि व्ययस्य एतत् भागं पचयितुं किञ्चित् समयः स्यात् ।
लेइ जुन् इत्यस्य योजनानुसारंXiaomi Motors १५ तः २० वर्षाणां परिश्रमेण विश्वस्य शीर्षपञ्चसु वाहननिर्मातृषु अन्यतमः भवितुम् प्रयतते।, चीनस्य वाहन-उद्योगस्य समग्र-उत्थानार्थं प्रयतन्ते ।