समाचारं

जिक्रिप्टन-नगरस्य मुख्यकार्यकारी अधिकारी एन् कोङ्गहुई "पुराणकारस्वामिनः पृष्ठच्छेदनस्य" सामनां करोति, सः तावत्पर्यन्तं "प्रमुखः व्यक्तिः" भवितुम् अनिच्छुकः अस्ति ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अतिशीघ्रेण नूतनानां उत्पादानाम् आरम्भः, कारस्वामिनः पृष्ठतः छूराप्रहारः" इति विवादस्य सम्मुखीभवनस्य एकसप्ताहस्य किञ्चित् अधिककालानन्तरं अगस्तमासस्य २१ दिनाङ्के सायं जिक्रिप्टन्-संस्थायाः सूचीकरणानन्तरं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रथमं वित्तीयप्रतिवेदनं प्रकाशितम् अस्मिन् त्रैमासिके JiKrypton इत्यनेन ५४,८११ वाहनानि वितरितानि, यत् वर्षे वर्षे १००% वृद्धिः अभवत्, यत् ब्राण्ड् इत्यनेन वितरणं आरब्धस्य अनन्तरं प्रथमत्रिमासे सर्वोत्तमप्रदर्शनं कृतम् विक्रयस्य उदयेन चालितः, हाङ्गकाङ्ग-लेखा-मानकानां अन्तर्गतं शेयर-आधारित-भुगतानस्य प्रभावं बहिष्कृत्य, जिक्रिप्टन्-संस्थायाः वर्षस्य प्रथमार्धे ७० मिलियन-युआन्-रूप्यकाणां शुद्धहानिः अभवत्, द्वितीयत्रिमासे लाभः अपि अभवत्

अगस्तमासस्य २१ दिनाङ्के अपराह्णे मूलकम्पन्योः जीली ऑटोमोबाइलस्य मध्यावधिपरिणामसम्मेलने जिक्रिप्टन-सीईओ एन् कोङ्गहुइ इत्यस्य मुखस्य उपरि थप्पड़ः मारितः आसीत् अर्धवर्षे प्रक्षेपणं कृत्वा "पुराणकारस्वामिनः पृष्ठभागे छूराप्रहारं कृत्वा" ।

"मम विचारेण अद्य सर्वे एतत् प्रश्नं अवश्यमेव पृच्छन्ति, "उत्पादपुनरावृत्तिः पुरातनप्रयोक्तृणां च सम्बन्धस्य समाधानं कथं करणीयम् इति कठिनं किन्तु सम्यक् कार्यम् अस्ति।"

जी क्रिप्टन् द्वितीयत्रिमासे समयात् पूर्वं हानिः परिवर्तयति स्म

वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् द्वितीयत्रिमासे जिक्रिप्टनस्य परिचालन-आयः २० अरब-युआन्-अधिकः अभवत्, यत् एकस्मिन् त्रैमासिके अभिलेख-उच्चम्, वर्षे वर्षे ५८% वृद्धिः, मासे मासे ३६% वृद्धिः, सकल-वृद्धिः च अभवत् १७.२% लाभान्तरम् । अस्मिन् वर्षे प्रथमार्धे जिक्रिप्टनस्य कुलराजस्वं प्रायः ३५ अरब युआन् आसीत्, यत् वर्षे वर्षे ६०% अधिकं वृद्धिः अभवत् ।

राजस्वस्य वृद्धेः पृष्ठतः २०२२ तमे वर्षात् आरभ्य जी क्रिप्टनस्य मासिकविक्रयस्य रोलिंग् मूल्यम् अत्यन्तं स्थिरं ऊर्ध्वगामिनी प्रवृत्तिः अस्ति । अस्मिन् वर्षे जूनमासे जिक्रिप्टनस्य विक्रयः २०,००० वाहनानां अतिक्रान्तवान्, जिक्रिप्टनस्य मासिकं रोलिंग् विक्रयमात्रा अपि १५,००० वाहनानां समीपे अभवत् ।

जिक्रिप्टनस्य स्वस्य उत्पादमात्रिकायाः ​​निरन्तरं विस्तारः विक्रयणं चालयितुं महत्त्वपूर्णः कारकः अभवत्: सः २०२३ तमस्य वर्षस्य आरम्भे विलासिनी-प्रमुख-एमपीवी जिक्रिप्टन-००९-वितरणं आरभेत, २०२३ तमस्य वर्षस्य मध्यभागे नगरीय-सर्वतरणीय-एसयूवी-जिक्रिप्टन-एक्स-वितरणं आरभेत, विलासिता-शुद्ध-वितरणं च आरभेत २०२३ तमस्य वर्षस्य अन्ते ००१ इत्यस्मात् लघुतराणि विद्युत्वाहनानि ।अयं कारः अतीव लोकप्रियः ००७ ।

लाभप्रदतायाः दृष्ट्या अद्यापि रक्तवर्णे स्थितः जिक्रिप्टोन् अस्मिन् वर्षे द्वितीयत्रिमासे शेयर-आधारित-देयता-प्रभावं बहिष्कृत्य लाभं कृतवान् २०२१ तः २०२३ पर्यन्तं जिक्रिप्टनस्य शुद्धहानिः क्रमशः ४.५१४ अरब युआन्, ७.६५५ अरब युआन्, ८.२६४ अरब युआन् च आसीत्, विगतत्रिवर्षेषु सञ्चितहानिः २०.४३३ अरब युआन् यावत् अभवत्

"द्वितीयत्रिमासे हानिः परिवर्त्य अस्य वर्षस्य उत्तरार्धे जिक्रिप्टनस्य सकललाभमार्जिनं निरन्तरं वर्धते इति अपेक्षा अस्ति।" on Geely 33 वर्षाणां कार-निर्माणस्य अनुभवेन सह तथा च स्केल-मञ्चीकरणस्य प्रभावैः सह, जी क्रिप्टन् इत्यनेन Geely इत्यस्य विद्यमानं उत्पादनक्षमतां बहुवारं प्रयुक्ता, अतः OEM-व्ययस्य लाभः अस्ति

पूर्वं प्रस्तावितस्य पूर्णवर्षस्य २३०,००० यूनिट्-प्रसव-लक्ष्यस्य विषये उपर्युक्त-प्रबन्धनेन उक्तं यत्, "किञ्चित् दबावस्य सामनां कृत्वा अपि वयं विश्वसिमः, लक्ष्यं प्राप्तुं अस्मिन् वर्षे सेप्टेम्बर-मासतः डिसेम्बर-मासपर्यन्तं प्रतिमासं २५,००० यूनिट्-वितरणस्य आवश्यकता भविष्यति इति अपेक्षा अस्ति ."

वर्तमान समये जिक्रिप्टन ००१, जिक्रिप्टन ००७, जिक्रिप्टन ००९ च पुनरावृत्तयः सम्पन्नाः सन्ति उपर्युक्तप्रबन्धनेन भविष्यवाणी कृता यत् त्रयाणां मॉडलानां क्रमवृद्धिः ३०% अधिका भविष्यति इति अपेक्षा अस्ति गतसप्ताहे नूतनकारस्य विमोचनानन्तरं लीड्स्, टेस्ट् ड्राइव् च नूतनं उच्चं स्तरं प्राप्तवन्तः, आदेशस्य मात्रा अपि ३०% अधिकं वर्धिता ।

तदतिरिक्तं यतः जिक्रिप्टन् 7X तथा जिक्रिप्टन मिक्स मॉडल् अपि सेप्टेम्बर-अक्टोबर्-मासेषु प्रक्षेपणं भविष्यति, ते अस्मिन् वर्षे जिक्रिप्टन्-विक्रयवृद्धेः अपि समर्थनं करिष्यन्ति |. विदेशीयविपण्यस्य दृष्ट्या वर्षद्वयस्य संवर्धनानन्तरं विदेशविपण्येषु जिक्रिप्टनस्य विक्रयः अस्मिन् वर्षे तृतीयत्रिमासे महतीं वृद्धिं प्राप्स्यति, यत् जिक्रिप्टनस्य वितरणमात्रायां वृद्धिं समर्थयति।

जी क्रिप्टोन् तावत्पर्यन्तं “उत्कृष्टः पक्षी” भवितुम् न इच्छति ।

यस्मिन् दिने जिक्रिप्टोन् स्वस्य वित्तीयप्रतिवेदनं प्रकाशितवान् तस्मिन् दिने तस्य मूलकम्पनी जीली इत्यनेन अपि अस्मिन् वर्षे द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् । अगस्तमासस्य २१ दिनाङ्के अपराह्णे मूलकम्पन्योः जीली ऑटोमोबाइलस्य मध्यावधिपरिणामसम्मेलने जिक्रस्य मुख्यकार्यकारी एन् कोङ्गहुइ इत्यनेन पृष्टं यत् "पुराणकारस्वामिनः पृष्ठभागे छूराप्रहारः" इति किं चिन्तयति इति।

"मया चिन्तितम् आसीत् यत् अद्य सर्वे एतत् प्रश्नं अवश्यमेव पृच्छन्ति इति उपयोक्तृभ्यः शिकायतां।

तथापि, एन् कोङ्गहुई अपि यथाशीघ्रं जनमत-तूफानं शान्तं कर्तुम् इच्छति स्म तथा च पुरातन-उपयोक्तृभिः सह सम्बन्धं निर्वाहयितुम् इच्छति स्म सः प्रदर्शन-सम्भाषण-समागमे पुरातन-कार-स्वामिनः सान्त्वनां दत्तवान् यत् "नवीन-जिक्रिप्टन् ००९, तथैव २०२५ तमे वर्षे जिक्रिप्टन् ००१ तथा च Jikrypton 007 , उत्पादस्य विमोचनदिनात् आगामिवर्षस्य पुनरावृत्तियोजना न भविष्यति” इति ।

तदतिरिक्तं एन् कोङ्गहुई इत्यनेन उक्तं यत् सः जी क्रिप्टन् इत्यस्य प्रारम्भिकपदे प्रयुक्तस्य मोबाईलये स्मार्टड्राइविंग् सिस्टम् इत्यस्य विकासं पुनरावृत्तिं च निरन्तरं करिष्यति। Mobileye बुद्धिमान् चालनप्रणालीयुक्ताः उत्पादाः चीनदेशे एव स्थापिताः भविष्यन्ति, विदेशेषु च उत्पादाः Mobileye बुद्धिमान् चालनप्रणालीं उपयुज्यन्ते।

काराः बल्क उपभोक्तृ-उत्पादाः सन्ति पारम्परिक-इन्धन-वाहनानां युगे प्रमुख-माडल-परिवर्तनानां चक्रं प्रायः ५ तः ६ वर्षाणि यावत् आसीत् ।

परन्तु अस्मिन् समये जिक्रिप्टन् ००१ इत्यस्य पुनरावृत्तिः अर्धवर्षस्य अन्तः द्विवारं कृता, तस्मिन् एव काले, तया "मात्रा वर्धिता, मूल्यं च न्यूनीकृतम्" तेषां अधिकारस्य रक्षणं कुर्वन्ति। तथापि, प्रदर्शनव्याख्याने Hoi An Cleverly इत्यस्य प्रतिक्रियायाः आधारेण न्याय्य, किं पूर्वस्य अपरम्परागतं द्रुतपुनरावृत्तिः उपयोक्तृभ्यः उत्तम-उत्पादानाम् शीघ्रं उपयोगं कर्तुं, अथवा सूचीकरणानन्तरं प्रदर्शन-दबावस्य सामना कर्तुं, शीघ्रं च विपण्य-भागं ग्रहीतुं, भविष्ये, जी Krypton will अहं न अभिप्रायं “उत्कृष्टः पक्षी” इतः परम्।