समाचारं

विदेशीयमाध्यमाः : चीनदेशः चालकरहितस्य टैक्सीयानानां प्रचारार्थं वैश्विकनेतृत्वार्थं च प्रयतते

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य स्वयमेव चालनप्रौद्योगिक्याः वर्धमानः समर्थनः चीनस्य केषुचित् बृहत्तमेषु नगरेषु स्वयमेव चालयितुं टैक्सी-वाहनानां अग्रगामिनः अग्रणीं ददाति।

"वाल स्ट्रीट जर्नल्" इति विश्लेषणलेखेन सूचितं यत् एताः चीनीयकम्पनयः शीघ्रमेव १०० अरब अमेरिकीडॉलरात् अधिकं सम्भाव्यमूल्येन विपण्यां वैश्विकनेतारः भवितुम् अर्हन्ति

चीनदेशस्य बीजिंगनगरे उच्चस्तरीयस्वायत्तवाहनचालनप्रदर्शनक्षेत्रे Pony.ai स्वयमेव चालयति इति कारः यातायातप्रकाशे प्रतीक्षते।

बृहत्नगराणि स्वायत्तवाहनचालनस्य युगस्य आरम्भं कुर्वन्ति

अन्तिमेषु सप्ताहेषु बीजिंग, शङ्घाई, ग्वाङ्गझौ इत्यादिषु नगरेषु स्वयमेव वाहनचालनस्य युगस्य आरम्भार्थं कार्याणि कृतानि, यत्र मार्गे अनिरीक्षितचालकरहितटैक्सीयानानां अनुमतिः, स्वयमेव चालनपरीक्षणक्षेत्राणां विस्तारः, अथवा अस्य उदयमानस्य उद्योगस्य विस्तृतविनियमाः निर्गन्तुं च सन्ति .मूलसंरचनाविकासः नियामकयोजना च। शनिवासरे शेन्याङ्ग-नगरं ईशान-चीन-देशस्य प्रथमं नगरम् अभवत् यत् स्वायत्तवाहनानां कृते विशेषतया नूतनानां मार्गाणां निर्माणस्य प्रतिबद्धतां कृतवान् ।

चीनदेशे अधुना प्रथमपीढीयाः चालकरहितस्य टैक्सी-वाहनानां कृते ३२,००० किलोमीटर्-अधिकाः मार्गाः उपलभ्यन्ते, यत् "नवीन-उत्पादकता"-निवेशस्य तरङ्गस्य भागः अस्ति

एक्शन् अन्तर्जाल-विशालकाय-बैडु-तः आरभ्य स्थानीय-स्टार्ट-अप-WeRide, Pony.ai-इत्येतयोः यावत् चीनस्य वीथिषु स्वयमेव चालयितुं शक्नुवन्ति काराः आनेतुं तथा च शङ्घाईतः न्यूयॉर्कपर्यन्तं स्टॉक-एक्सचेंजेषु अन्येषु च एकदर्जनं कम्पनीषु सहायतां कुर्वन् अस्ति

बोकॉम् इन्टरनेशनल् इत्यस्य विश्लेषकः चेन् किङ्ग् इत्यनेन उक्तं यत् चीनस्य चालकरहितस्य टैक्सी उद्योगस्य कृते एषः मोक्षबिन्दुः अस्ति। सः अवदत् यत् स्वचालित-टैक्सी-वाहनानां विकासं व्यावसायिकीकरणं च प्रवर्धयितुं सर्वकारीयनीतयः, प्रयत्नाः च अस्मिन् वर्षे "त्वरिताः" सन्ति ।

स्वयमेव चालनप्रौद्योगिकी अद्यापि प्राइम टाइम् कृते सज्जा नास्ति, केचन विशेषज्ञाः सावधानं कुर्वन्ति यत् निवेशकाः अन्तिमेषु मासेषु मुष्टिभ्यां उद्योगस्य स्टॉक्स् मध्ये लाभस्य अनुसरणं कर्तुं त्वरितम् अकुर्वन्। परन्तु नीतिपरिवर्तनस्य गतिः, चीनदेशस्य विद्युत्वाहनानां तुल्यकालिकरूपेण अधिकप्रवेशः च अस्य क्षेत्रस्य कृते विपण्यउत्साहं प्रेरितवान् ।

गोल्डमैन् सैच्स् इत्यनेन अद्यैव अनुमानितम् यत् २०३० तमे वर्षे वैश्विकस्वचालन-उद्योगस्य मूल्यं १०० अरब-डॉलर्-अधिकं भवितुम् अर्हति । गोल्डमैन् सैक्स-विश्लेषकाः मन्यन्ते यत् स्वयमेव चालन-प्रौद्योगिक्याः पूर्णतया लोकप्रियतां प्राप्तुं न्यूनातिन्यूनं कतिपयानि वर्षाणि यावत् समयः स्यात्, परन्तु चालक-रहित-टैक्सी-सहिताः वाणिज्यिक-स्वचालित-काराः शीघ्रमेव आगन्तुं शक्नुवन्ति ते अद्यतनसंशोधनप्रतिवेदने लिखितवन्तः यत् २०३० तमे वर्षे विश्वे मार्गे ऑनलाइन-सवारी-हेलिंग्-कृते प्रयुक्ताः कोटिकोटि-व्यापारिक-स्वचालित-वाहनानि भवितुम् अर्हन्ति

उद्योगस्य अग्रणी कम्पनी

बैडु बृहत्-स्तरीय-सञ्चालने उपभोक्तृ-कवरेज-विषये च अग्रणी अस्ति । वुहाननगरे कम्पनीयाः परीक्षणप्रदर्शनक्षेत्रं चीनदेशे सर्वाधिकं बृहत् अस्ति । बैडु-नगरस्य लुओबो कुआइपाओ-इत्यस्य वुहान-प्रदर्शनक्षेत्रे ४०० तः अधिकाः चालकरहिताः टैक्सी-वाहनानि सन्ति, अस्मिन् वर्षे अन्ते यावत् स्वस्य बेडानां विस्तारं १,००० यावत् कर्तुं योजना अस्ति स्वायत्तवाहनचालनस्य क्षेत्रे गोल्डमैन् सैच्स् इत्यनेन अनुशंसितानां कतिपयानां सूचीकृतानां कम्पनीनां मध्ये बैडु अन्यतमः अस्ति ।

गोल्डमैन् सैच्स् इत्यनेन अनुशंसितानां अन्यकम्पनीनां मध्ये चीनदेशस्य सरकारीस्वामित्वं डेसे एसवी ऑटोमोटिव्, एआइ-विशालकायः एन्विडिया, इन्टेल्-संस्थायाः मोबाईल्-आइ, जापानस्य रेनेसास्-इलेक्ट्रॉनिक्स्, ताइवान-देशस्य क्वाण्टा-कम्प्यूटर् च सन्ति

ततः परं बहवः अधिकाः कम्पनयः उड्डयनार्थं सज्जाः सन्ति । स्थानीयस्टार्टअप-संस्थायाः Pony.ai-इत्यस्य चीनदेशस्य चतुर्षु प्रमुखनगरेषु प्रायः ३०० स्वयमेव चालयितुं शक्यन्ते, चीनदेशस्य नियामकाः च एप्रिलमासे अमेरिकादेशे कम्पनीयाः सूचीकरणस्य अनुमोदनं कृतवन्तः इदानीं चीनदेशस्य अनेकनगरेषु कारपरीक्षणं कुर्वन् WeRide इति संस्था न्यूयॉर्कनगरे सूचीकृत्य ११९ मिलियन डॉलरपर्यन्तं संग्रहीतुं योजनां करोति। BYD-समर्थितं Horizon Robotics इत्यनेन अद्यैव हाङ्गकाङ्ग-देशे सूचीकरणार्थं चीनीय-नियामक-अनुमोदनं प्राप्तम्, यत् कम्पनीयाः नवीनतम-वित्तपोषण-दौरे प्रायः $9 अरब-डॉलर्-मूल्यं कृतम् तदतिरिक्तं सिस्टम्-स्तरीयचिप्स-विषये केन्द्रितं ब्ल्याक् सेसम इंटेलिजेन्स् इत्यनेन अद्यैव हाङ्गकाङ्ग-नगरस्य आईपीओ-मध्ये प्रायः १२२ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि संग्रहितानि ।

विश्लेषकाः वदन्ति यत् चीनस्य स्वयमेव चालनप्रौद्योगिकी टेस्ला-संस्थायाः ऑटोपायलट्-प्रणाल्याः अपेक्षया न्यूना उन्नता अस्ति, यत्र एआइ-इत्यस्य उपयोगः विडियो-आदि-निवेशानां च प्रशिक्षणार्थं भवति, अन्ये बहवः कम्पनयः पारम्परिक-कोडिंग्-प्रोग्रामिंग्-इत्येतयोः उपयोगं कुर्वन्तिपरन्तु चीनदेशस्य अन्ये लाभाः अपि सन्ति, यथा विश्वस्य बृहत्तमः विद्युत्वाहनविपण्यः इति ।

विद्युत्-संकरवाहनेषु प्रायः उन्नतसॉफ्टवेयरं भवति यत् पारम्परिककारानाम् अपेक्षया स्वचालनप्रौद्योगिक्या सह अधिकसुलभतया एकीकृत्य स्थापयितुं शक्यते, इलेक्ट्रॉनिकवास्तुकलायां न्यूनतारानाम् आवश्यकता भवति, दूरस्थरूपेण च अद्यतनं भवति

चीनदेशः स्वायत्तवाहनचालनस्य प्रक्रियां प्रवर्धयितुं "वाहन-मार्ग-मेघ-एकीकरणस्य" निर्माणस्य प्रचारं कुर्वन् अस्ति । मार्गस्य पार्श्वे संवेदकानां परिनियोजनेन तथा च कारानाम् उत्तमनिर्णयेषु सहायतार्थं एकीकृतमेघप्रणालीनां उपयोगः रोबो-टैक्सीनिर्मातृणां कृते व्ययः न्यूनीकर्तुं शक्नोति तथा च अधिक उन्नतवाहनप्रौद्योगिक्या सह अन्तरं निमीलितुं साहाय्यं कर्तुं शक्नोति।

एते प्रयत्नाः शीघ्रमेव फलं दातुं शक्नुवन्ति इति विश्लेषकाः वदन्ति। गतमासे चीनदेशेन "वाहन-मार्ग-मेघ-एकीकरण" अनुप्रयोगानाम् कृते २० नगराणि पायलट्-नगराणि इति चिह्नितानि, स्वायत्त-वाहनचालनस्य समर्थनार्थं आधारभूतसंरचनायाः निर्माणं च करिष्यति तस्मिन् एव काले प्रत्येकस्य कम्पनीयाः प्रासंगिकं वाहनचालनपरीक्षामाइलेजं १२ कोटिकिलोमीटर् अतिक्रान्तम् अस्ति ।

परामर्शदातृसंस्थायाः ग्लोबलडाटा आटोमोटिव् इत्यस्य एशियापूर्वसूचनानिदेशकः जॉन् जेङ्गः अवदत् यत् नीतिसमर्थनस्य, आधारभूतसंरचनानिर्माणस्य, विद्युत्वाहनानां लोकप्रियतायाः च कारणात् चीनीयकम्पनयः स्वायत्तवाहनानां क्षेत्रे वैश्विकनेतृत्वस्थानं गृह्णन्ति इति अपेक्षा अस्ति।

चीनस्य स्वायत्तवाहनविकासः अन्येभ्यः देशेभ्यः द्रुततरः भवितुमर्हति इति जॉन् जेङ्गः अवदत्।