समाचारं

अमेरिकादेशे अत्यन्तं संवेदनशीलाः आर्थिकदत्तांशः एकस्मिन् दूरभाषेण लीक् अभवत्, वैश्विकनिवेशसमुदाये च क्रोधः प्रसृतः

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे प्रातःकाले स्थानीयसमये अमेरिकी-गैर-कृषि-वेतनसूची-आँकडानां प्रारम्भिक-पुनरीक्षणं अर्धघण्टायाः अधिकं विलम्बेन प्रकाशितम्, येन विपणयः अस्थिरतायां क्षिप्ताः, व्यापारिणः भ्रमिताः च अभवन्

ब्लूमबर्ग् इत्यस्य मते यथा विश्वं उत्सुकतापूर्वकं दत्तांशस्य प्रतीक्षां करोति तथा न्यूनातिन्यूनं त्रयः बङ्काः एतत् मुख्यदत्तांशं प्राप्तुं यथाशक्ति प्रयतन्ते ।

अमेरिकी श्रमसांख्यिकीयब्यूरो योजनानुसारं न्यूयॉर्कसमये प्रातः १० वादने अकृषिवेतनसूचीदत्तांशस्य प्रारम्भिकमूलरेखापुनरीक्षणं प्रकाशयितुं असफलतायाः अनन्तरं मिजुहो वित्तीयसमूहः बीएनपी परिबास् च विभागं फ़ोन कृत्वा प्रत्यक्षतया सङ्ख्याः प्राप्तवन्तौ तथैव नोमुरा होल्डिङ्ग्स् इत्यस्य आर्थिकसंशोधनदलम् इति विषये परिचितस्य व्यक्तिस्य मते ।

श्रमसांख्यिकीयब्यूरो इत्यनेन केभ्यः कम्पनीभ्यः दूरभाषेण एतानि सङ्ख्यानि प्रकाशितानि इति वार्ता व्यापारिणां मध्ये मुखवाणीद्वारा प्रसारिता, वालस्ट्रीट्-नगरे च शीघ्रमेव आक्रोशः प्रसृतः

अन्ततः प्रातः १०:३० वादनस्य अनन्तरमेव दत्तांशः प्रकाशितः । संशोधनेन ज्ञायते यत् मार्चमासपर्यन्तं वर्षे अकृषिनियोगानां संख्या ८१८,००० यावत् अधः संशोधिता भवितुम् अर्हति, यत् आनुपातिकरूपेण प्रायः ६८,००० मासिकक्षयस्य बराबरम् अस्ति २००९ तमे वर्षात् परं एतत् बृहत्तमं अधोगतिपुनरीक्षणम् अपि अस्ति । अमेरिकी-समूहः, कोषः च तस्य प्रतिक्रियारूपेण वर्धितः यतः प्रतिवेदनेन फेडरल् रिजर्व् आगामिमासात् आरभ्य व्याजदरेषु कटौतीं करिष्यति इति दावं प्रेरितवान् ।

"न आश्चर्यं यत् जनाः क्रुद्धाः भवन्ति" इति लाफर टेङ्गलर इन्वेस्टमेण्ट्स् इत्यस्य मुख्यकार्यकारी नैन्सी टेङ्गलरः अवदत् यत् "समग्रं वस्तु अयोग्यतायाः गन्धं लभते।"

श्रमविभागेन प्रकाशितानां आँकडानां विलम्बेन विमोचनं महङ्गानां अर्थव्यवस्थायाः च दिशां मापनार्थं प्रयतमानानां व्यापारिणां कृते महत्त्वपूर्णं भवति, विलम्बेन विमोचनं पृथक् प्रकटीकरणं च लज्जाजनकदोषपदार्थानाम् श्रृङ्खलायां नवीनतमम् अस्ति।

अमेरिकीश्रमसांख्यिकीयब्यूरो इत्यनेन मेमासे ३० निमेषपूर्वं अकस्मात् उपभोक्तृमूल्यसूचकाङ्कः बहुकालपूर्वं प्रकाशितः । एप्रिलमासे पूर्वं ब्यूरो-संस्थायाः अर्थशास्त्रज्ञः प्रमुखमहङ्गानिसूचकैः सम्बद्धानां आँकडानां विषये जेपी मॉर्गन-चेस्, ब्लैकरॉक् इत्यादीनां प्रमुखानां वालस्ट्रीट्-कम्पनीनां विस्तरेण अनेकेषां प्रश्नानाम् उत्तरं दत्तवान्, येन आर्थिकसूचनायाः प्राप्तेः न्याय्यतायाः विषये प्रश्नाः उत्पन्नाः

प्रेससमयपर्यन्तं नोमुरा-प्रवक्ता किमपि वक्तुं अनागतवान् । श्रमसांख्यिकीयसंस्थायाः प्रवक्ता टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रियां न दत्तवान्।

बीएनपी परिबास् इत्यस्य वरिष्ठा अमेरिकी अर्थशास्त्री येलेना शुल्यात्येवा इत्यस्याः कथनमस्ति यत् यदा आँकडा: समये न दृश्यन्ते तदा सा पृष्ठं ताजगीं कुर्वती एव। ततः "वयं कतिपयानि वाराः सार्वजनिकसङ्ख्यां आहूय ते अस्मान् दत्तांशं दत्तवन्तः" इति सा अवदत् ।

मिजुहो इत्यस्य मुख्यः अमेरिकी अर्थशास्त्री स्टीवेन् रिचिउटो इत्ययं अपि तथैव कृतवान् "अस्माभिः ज्ञातस्य अनन्तरं दत्तांशस्य विलम्बः अस्ति, अस्माभिः कालः कृत्वा सङ्ख्यां याचयितुम् अभवत्, ततः परं तेषां जालपुटे एतत् आविर्भूतम्" इति ।

एकदा सार्वजनिकरूपेण दत्तांशः प्रकाशितः तदा व्यापारस्य उन्मादः अभवत् । प्रायः २००० एस एण्ड पी ५०० वायदा अनुबन्धाः प्रातः १०:३० वादनतः १०:३५ वादनपर्यन्तं हस्तं परिवर्तयन्ति स्म, यदा श्रमसांख्यिकीयब्यूरो स्वस्य विमोचनं अन्तिमरूपेण कृतवान्, पूर्वपञ्चनिमेषवृद्धेः ५८% वृद्धिः एस एण्ड पी ५०० सूचकाङ्कः प्रथमं वर्धितः ततः पतितः, यदा तु बन्धकाः स्वस्य लाभस्य विस्तारं निरन्तरं कुर्वन्ति स्म ।

"अहं केवलं किञ्चित् न क्लिष्टः" इति एसएमबीसी निक्को सिक्योरिटीज अमेरिकास् इत्यस्य वरिष्ठः अमेरिकी अर्थशास्त्री ट्रॉय लुड्ट्का अवदत्, यः सार्वजनिकदत्तांशस्य विमोचनं प्रतीक्षमाणानां मध्ये आसीत्

"तत् दयालुतमरूपेण वक्तुं शक्यते यत्: सर्वकारीयसंस्थाः प्रथमं केषाञ्चन एजेण्ट्-दलालानां कृते महत्त्वपूर्णानि, विपण्य-गति-सूचनाः चयनात्मकरूपेण दूरभाषेण न विमोचयितुं अर्हन्ति, अन्येषां तु अन्धकारे एव स्थापयन्ति" इति सः अवदत् न्याय्यतायाः सूचनाप्राप्तेः च आधारेण सन्तुलितं विपण्यम्” इति ।