समाचारं

फोर्डः विद्युत्वाहनव्यापारं कटयितुं न अपितु २ अर्ब डॉलरं हानिम् अङ्गीकुर्वति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे, अगस्तमासस्य २१ दिनाङ्के, पूर्वसमये, फोर्ड-संस्थायाः घोषणा अभवत् यत् सः स्वस्य विद्युत्-वाहन-रणनीतिं समायोजितवान्, स्वस्य विद्युत्-वाहन-व्यापारे निरन्तरं हानिः भवति इति कारणेन सर्व-विद्युत्-त्रिपङ्क्ति-एसयूवी-इत्यस्य प्रक्षेपणं रद्दं कृतवान् कोटि कोटि।

पूर्वमेव विलम्बितस्य त्रिपङ्क्तियुक्तस्य विद्युत्-एसयूवी-वाहनस्य रद्दीकरणस्य अतिरिक्तं फोर्ड-संस्थायाः नूतन-पीढीयाः विद्युत्-पिकअप-वाहनानां विमोचनं अधिकं विलम्बं कर्तुं, विद्युत्-वाहनानां कृते समर्पितानां धनस्य अनुपातं मूल-४०% तः ३०% यावत् न्यूनीकर्तुं च निर्णयः कृतः तदतिरिक्तं फोर्ड-कम्पनी बुधवासरे घोषितवती यत् ते व्ययस्य न्यूनीकरणाय स्वस्य बैटरीक्रयणयोजनां समायोजयिष्यन्ति इति।

एतानि कार्याणि फोर्ड-सङ्घस्य मुख्यकार्यकारी जिम् फार्ले इत्यनेन स्वस्य विद्युत्करण-रणनीत्याः अधिकं रोलबैक्-रूपेण भवन्ति । यदा सः चतुर्वर्षपूर्वं कम्पनीं स्वीकृतवान् तदा सः फोर्डस्य विद्युत्वाहनेषु संक्रमणं त्वरितवान् तथापि विद्युत्वाहनविपण्ये मन्दतायाः कारणात् उत्पादनं वर्धयन् फोर्डस्य महत् व्ययः अभवत्, येन फोर्डस्य ५.५ अब्ज डॉलरपर्यन्तं हानिः अपेक्षिता अस्मिन् वर्षे विद्युत्वाहनविभागः .

एसयूवी योजना रद्दं कुर्वन्तु, वाणिज्यिकवाहनेषु नूतनपिकअप ट्रकेषु च ध्यानं ददातु

फोर्ड-संस्थायाः मूलतः सर्वविद्युत्-त्रिपङ्क्ति-एसयूवी-इत्येतत् प्रक्षेपणस्य योजना आसीत्, परन्तु अधुना योजनां रद्दं कर्तुं निर्णयः कृतः । समायोजनेन कम्पनीयाः प्रायः १.९ अर्ब डॉलरं व्ययः भविष्यति इति अपेक्षा अस्ति, यत्र प्रायः ४० कोटि डॉलरं गैर-नगदसम्पत्त्याः लेखनम् अपि अस्ति । एताः सम्पत्तिः मूलतः अस्य विद्युत्-एसयूवी-इत्यस्य उत्पादनार्थं उद्दिष्टाः आसन् । तदतिरिक्तं कम्पनी १.५ अब्ज डॉलरपर्यन्तं अतिरिक्तशुल्कं स्वीकुर्यात् यत् आगामिषु त्रैमासिकेषु भवितुं शक्नोति।

यदा एसयूवी योजनाः स्थगिताः सन्ति तदा फोर्डः २०२६ तमे वर्षे ओहायो-नगरे नूतनं सर्वविद्युत्-वाणिज्यिक-वैन्-प्रक्षेपणं कर्तुं योजनां करोति । तदनन्तरं २०२७ तमे वर्षे कम्पनी द्वौ नूतनौ पिकअप-माडलौ प्रक्षेपयिष्यति । एकः मध्यम-आकारस्य पिकअप-ट्रकः यस्य डिजाइन-मञ्चस्य नेतृत्वं पूर्व-इञ्जिनीयरिङ्ग-निर्देशकेन भवति यः टेस्ला-मॉडेल्-वाई-इत्यस्य उत्तरदायी आसीत्, अपरः अग्रिम-पीढीयाः विद्युत्-पिकअप-ट्रकः अस्ति, यस्य निर्माणं टेनेसी-नगरे भवितुं योजना अस्ति, यत् समयात् वर्षद्वयं पृष्ठतः अस्ति

विद्युत्वाहनानां मन्दमागधायाः सम्मुखे फोर्डः संकरमाडलस्य उत्पादनं वर्धयितुं निर्णयं कृतवान्, यतः एतानि मॉडल् उपभोक्तृषु अधिकं लोकप्रियाः भविष्यन्ति इति विश्वासः आसीत् इदानीं फोर्ड-कम्पनी विपण्यमागधां पूरयितुं स्वस्य अग्रिमत्रिपङ्क्ति-एसयूवी-इत्यस्मिन् संकर-प्रौद्योगिक्याः उपयोगं कर्तुं योजनां करोति ।

तदतिरिक्तं व्ययस्य न्यूनीकरणार्थं फोर्ड-संस्थायाः अमेरिका-देशे बैटरी-क्रयण-योजना अपि पुनः समायोजिता अस्ति । कम्पनी २०२६ तमे वर्षे मिशिगन-नगरे न्यूनलाभस्य लिथियम-आयरन-फॉस्फेट् (LFP) बैटरी-उत्पादनं आरभ्यत इति योजनां करोति । अयं अमेरिकादेशस्य प्रथमः एलएफपी-बैटरी-कारखानः भविष्यति, तथा च फोर्ड-संस्थायाः अपेक्षा अस्ति यत् एतेन कोष्ठकाः उपभोक्तृभ्यः ७५०० डॉलरपर्यन्तं कर-क्रेडिट्-रूपेण शुद्धाः भविष्यन्ति । परन्तु गतवर्षस्य अन्ते फोर्ड-संस्थायाः योजनायाः उत्पादनक्षमतायां प्रायः आर्धेन कटौती कृता ।

फार्ले इत्यनेन उक्तं यत् भविष्ये एतया एलएफपी-बैटरीद्वारा चालिताः मध्यम-आकारस्य पिकअप-ट्रकाः उपयोगस्य मूल्ये महत्त्वपूर्णं परिवर्तनं आनयिष्यन्ति तथा च पारम्परिक-इन्धन-वाहनानां अथवा संकर-वाहनानां अपेक्षया सस्ताः, अधिक-किफायतीः च भविष्यन्ति |.

विद्युत्वाहन-एककस्य असन्तोषजनक-प्रदर्शनस्य अभावेऽपि फार्ले-कम्पनीयाः नूतन-रणनीत्यां विश्वसिति । "अस्माभिः एतत् निर्णयं कर्तुं पूर्वं बहु गृहकार्यं कृतम् यत् एषा योजना सम्यक् अस्ति इति सुनिश्चितं भवति। अहं तस्मिन् अतीव विश्वसिमि" इति सः अवदत्।

फार्ले इत्यनेन अपि बोधितं यत् नूतनविद्युत्माडलविषये फोर्डस्य दृष्टिकोणः अतीव स्पष्टः अस्ति यत् "यदि प्रथमवर्षे एतानि वाहनानि लाभप्रदानि न भवन्ति तर्हि वयं उत्पादनस्य अनुमोदनं न करिष्यामः" इति

अस्मिन् वर्षे विद्युत्वाहनविभागस्य ५.५ अब्ज डॉलरपर्यन्तं हानिः भविष्यति इति फोर्डः अपेक्षां करोति । कम्पनी आगामिवर्षस्य प्रथमार्धे स्वस्य विद्युत्करणरणनीतिं अद्यतनीकर्तुं योजनां करोति, यदा तस्याः अधिकविशिष्टं लाभस्य समयसूची भवितुम् अर्हति ।

फोर्ड इत्यनेन एतेषां परिवर्तनानां घोषणायाः अनन्तरं बुधवासरे रात्रौ एव कम्पनीयाः शेयरमूल्यं २.७% अधिकं वर्धितम्, परन्तु पश्चात् लाभः संकुचितः । मंगलवासरस्य समापनपर्यन्तं अस्मिन् वर्षे फोर्डस्य शेयरमूल्यं १२% न्यूनीकृतम् अस्ति ।